Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Bodhicaryāvatāra
Daśakumāracarita
Harṣacarita
Hitopadeśa
Saddharmapuṇḍarīkasūtra

Arthaśāstra
ArthaŚ, 1, 2, 7.1 tasyāṃ hi sarvavidyārambhāḥ pratibaddhā iti //
ArthaŚ, 1, 15, 2.1 mantrapūrvāḥ sarvārambhāḥ //
ArthaŚ, 2, 8, 1.1 kośapūrvāḥ sarvārambhāḥ //
Carakasaṃhitā
Ca, Vim., 8, 44.1 atha prayojanaṃ prayojanaṃ nāma yadarthamārabhyanta ārambhāḥ yathā yadyakālamṛtyur asti tato 'ham ātmānam āyuṣyair upacariṣyāmyanāyuṣyāṇi ca parihariṣyāmi kathaṃ māmakālamṛtyuḥ prasaheteti //
Mahābhārata
MBh, 2, 30, 3.1 sarvārambhāḥ supravṛttā gorakṣaṃ karṣaṇaṃ vaṇik /
MBh, 5, 122, 32.1 trivargayuktā prājñānām ārambhā bharatarṣabha /
MBh, 5, 133, 4.2 sarvārambhā hi viduṣāṃ tāta dharmārthakāraṇāt /
MBh, 6, BhaGī 18, 48.2 sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ //
MBh, 12, 215, 18.2 ārambhāstasya sidhyeranna ca jātu parābhavet //
MBh, 12, 315, 41.2 varṣamokṣakṛtārambhāste bhavanti ghanāghanāḥ //
MBh, 14, 32, 14.2 antavanta ihārambhā viditāḥ sarvakarmasu /
MBh, 14, 36, 19.1 vṛthārambhāśca ye kecid vṛthādānāni yāni ca /
Bodhicaryāvatāra
BoCA, 5, 77.1 sarvārambhā hi tuṣṭyarthāḥ sā vittairapi durlabhā /
Daśakumāracarita
DKCar, 2, 8, 252.0 tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalam alubdhatām abhikhyāpayan dhārmikatvamudbhāvayan nāstikānkadarthayan kaṇṭakānviśodhayan amitropadhīnapaghnan cāturvarṇyaṃ ca svadharmakarmasu sthāpayan abhisamāhareyam arthān arthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt ityākalayya yogānanvatiṣṭham //
Harṣacarita
Harṣacarita, 1, 253.1 tasyābhavannacyuta īśāno haraḥ pāśupataśceti catvāro yugārambhā iva brāhmatejojanyamānaprajāvistārā nārāyaṇabāhudaṇḍā iva saccakranandakāstanayāḥ //
Hitopadeśa
Hitop, 3, 124.3 mahārambhāḥ kṛtadhiyas tiṣṭhanti ca nirākulāḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 2.2 vayaṃ hi bhagavan jīrṇā vṛddhā mahallakā asmin bhikṣusaṃghe sthavirasaṃmatā jarājīrṇībhūtā nirvāṇaprāptāḥ sma iti bhagavan nirudyamā anuttarāyāṃ samyaksaṃbodhāvapratibalāḥ smo 'prativīryārambhāḥ smaḥ //