Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 2.2 prātar bhuktvā ca mṛdvagraṃ kaṣāyakaṭutiktakam //
AHS, Sū., 2, 3.1 kanīnyagrasamasthaulyaṃ praguṇaṃ dvādaśāṅgulam /
AHS, Sū., 5, 43.2 so 'gre salavaṇo dantapīḍitaḥ śarkarāsamaḥ //
AHS, Sū., 5, 44.1 mūlāgrajantujagdhādipīḍanān malasaṃkarāt /
AHS, Sū., 6, 76.1 vetrāgrabṛhatīvāsākutilītilaparṇikāḥ /
AHS, Sū., 7, 10.2 mālyasya sphuṭitāgratvaṃ mlānir gandhāntarodbhavaḥ //
AHS, Sū., 9, 15.2 vyavahārāya mukhyatvād bahvagragrahaṇād api //
AHS, Sū., 10, 5.1 udvejayati jihvāgraṃ kurvaṃś cimicimāṃ kaṭuḥ /
AHS, Sū., 21, 8.1 mūlāgre 'ṅguṣṭhakolāsthipraveśaṃ dhūmanetrakam /
AHS, Sū., 22, 33.1 yāvat paryeti hastāgraṃ dakṣiṇaṃ jānumaṇḍalam /
AHS, Sū., 24, 6.2 ā pakṣmāgrād athonmeṣaṃ śanakais tasya kurvataḥ //
AHS, Sū., 25, 7.2 kīlabaddhavimuktāgrau saṃdaṃśau ṣoḍaśāṅgulau //
AHS, Sū., 25, 26.2 agre siddhārthakacchidraṃ sunaddhaṃ cūcukākṛti //
AHS, Sū., 25, 32.1 nato 'gre śaṅkunā tulyo garbhaśaṅkur iti smṛtaḥ /
AHS, Sū., 26, 3.1 samāhitamukhāgrāṇi nīlāmbhojacchavīni ca /
AHS, Sū., 26, 6.2 ṛjvagram unnate śophe gambhīre ca tad anyathā //
AHS, Sū., 26, 7.1 natāgraṃ pṛṣṭhato dīrghahrasvavaktraṃ yathāśrayam /
AHS, Sū., 26, 15.1 tat pradeśinyagraparvapramāṇārpaṇamudrikam /
AHS, Sū., 26, 31.2 visrāvaṇāni vṛntāgre tarjanyaṅguṣṭhakena ca //
AHS, Sū., 26, 32.1 talapracchannavṛntāgraṃ grāhyaṃ vrīhimukhaṃ mukhe /
AHS, Sū., 27, 10.2 nāsārogeṣu nāsāgre sthitāṃ nāsālalāṭayoḥ //
AHS, Sū., 27, 25.2 aṅguṣṭhenonnamayyāgre nāsikām upanāsikām //
AHS, Sū., 27, 26.1 abhyunnatavidaṣṭāgrajihvasyādhas tadāśrayām /
AHS, Sū., 27, 38.1 agre sravati duṣṭāsraṃ kusumbhād iva pītikā /
AHS, Sū., 29, 61.7 aṅguṣṭhāṅgulimeḍhrāgre sthagikām antravṛddhiṣu /
AHS, Sū., 30, 30.1 pratyādityaṃ niṣaṇṇasya samunnamyāgranāsikām /
AHS, Śār., 2, 31.1 vṛddhipattraṃ hi tīkṣṇāgraṃ na yonāvavacārayet /
AHS, Śār., 3, 19.2 sthūlamūlāḥ susūkṣmāgrāḥ pattrarekhāpratānavat //
AHS, Śār., 3, 109.2 unnatāgrā mahocchvāsā pīnarjur nāsikā samā //
AHS, Śār., 5, 108.1 vitatya parśukāgrāṇi gṛhītvoraśca mārutaḥ /
AHS, Śār., 5, 118.1 dantaiśchindan nakhāgrāṇi taiśca keśāṃs tṛṇāni ca /
AHS, Nidānasthāna, 5, 31.1 tāsūtkleśāsyalāvaṇyaprasekārucayo 'gragāḥ /
AHS, Nidānasthāna, 14, 13.1 romaharṣo 'sṛjaḥ kārṣṇyam kuṣṭhalakṣaṇam agrajam /
AHS, Cikitsitasthāna, 1, 105.1 prasuptaṃ kṛṣṇasarpaṃ sa karāgreṇa parāmṛśet /
AHS, Cikitsitasthāna, 8, 9.2 prāg dakṣiṇaṃ tato vāmam arśaḥ pṛṣṭhāgrajaṃ tataḥ //
AHS, Cikitsitasthāna, 19, 92.2 pittottareṣu mokṣo raktasya virecanaṃ cāgre //
AHS, Utt., 8, 22.1 kaṇṭakairiva tīkṣṇāgrair ghṛṣṭaṃ tairakṣi śūyate /
AHS, Utt., 9, 29.1 tasmād vamanam evāgre sarvavyādhiṣu pūjitam /
AHS, Utt., 9, 41.1 sūcyagreṇāgnivarṇena dāho bāhyālajeḥ punaḥ /
AHS, Utt., 10, 3.1 kaphena śophas tīkṣṇāgraḥ kṣārabudbudakopamaḥ /
AHS, Utt., 14, 14.2 śalākāyāstato 'greṇa nirlikhen netramaṇḍalam //
AHS, Utt., 18, 5.1 tailasiktāt pradīptāgrāt snehaḥ sadyo rujāpahaḥ /
AHS, Utt., 19, 6.1 nāsāgrapāko rūkṣoṣṇatāmrapītakaphasrutiḥ /
AHS, Utt., 21, 34.1 prabandhane 'dho jihvāyāḥ śopho jihvāgrasaṃnibhaḥ /
AHS, Utt., 22, 47.2 agraṃ niviṣṭaṃ jihvāyā baḍiśādyavalambitam //
AHS, Utt., 22, 48.1 chedayen maṇḍalāgreṇa nātyagre na ca mūlataḥ /
AHS, Utt., 37, 32.2 mātuluṅgāmlagomūtrapiṣṭaṃ ca surasāgrajam //
AHS, Utt., 39, 97.1 tisras tisras tu pūrvāhṇe bhuktvāgre bhojanasya ca /
AHS, Utt., 40, 46.2 kusumacayamanoramā ca śayyā kisalayinī latikeva puṣpitāgrā //