Occurrences

Ṛtusaṃhāra

Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 14.2 na hantyadūre'pi gajānmṛgeśvaro vilolajihvaścalitāgrakesaraḥ //
ṚtuS, Prathamaḥ sargaḥ, 24.2 taṭaviṭapalatāgrāliṅganavyākulena diśi diśi paridagdhā bhūmayaḥ pāvakena //
ṚtuS, Tṛtīyaḥ sargaḥ, 6.1 mandānilākulitacārutarāgraśākhaḥ puṣpodgamapracayakomalapallavāgraḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 6.1 mandānilākulitacārutarāgraśākhaḥ puṣpodgamapracayakomalapallavāgraḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 19.1 keśānnitāntaghananīlavikuñcitāgrān āpūrayanti vanitā navamālatībhiḥ /
ṚtuS, Caturthaḥ sargaḥ, 6.2 hasanti noccair daśanāgrabhinnān prapīḍyamānān adharān avekṣya //
ṚtuS, Caturthaḥ sargaḥ, 7.2 tṛṇāgralagnaistuhinaiḥ patadbhir ākrandatīvoṣasi śītakālaḥ //
ṚtuS, Caturthaḥ sargaḥ, 13.1 dantacchadaiḥ savraṇadantacihnaiḥ stanaiśca pāṇyagrakṛtābhilekhaiḥ /
ṚtuS, Caturthaḥ sargaḥ, 14.2 dantacchadaṃ priyatamena nipītasāraṃ dantāgrabhinnam avakṛṣya nirīkṣate ca //
ṚtuS, Pañcamaḥ sargaḥ, 11.1 apagatamadarāgā yoṣidekā prabhāte kṛtanibiḍakucāgrā patyurāliṅganena /
ṚtuS, Pañcamaḥ sargaḥ, 12.1 agurusurabhidhūpāmoditaṃ keśapāśaṃ galitakusumamālaṃ kuñcitāgraṃ vahantī /
ṚtuS, Pañcamaḥ sargaḥ, 15.1 nakhapadacitabhāgān vīkṣamāṇāḥ stanāntān adharakisalayāgraṃ dantabhinnaṃ spṛśantyaḥ /