Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 7, 8.0 yad agniṃ yajati tasmād dakṣiṇato 'gra oṣadhayaḥ pacyamānā āyanty āgneyyo hy oṣadhayaḥ //
AB, 1, 16, 38.0 chandāṃsi vai sādhyā devās te 'gre 'gnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 16, 39.0 ādityāś caivehāsann aṅgirasaś ca te 'gre 'gnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 19, 2.0 iyaṃ vai pitre rāṣṭry ety agra iti vāgvai rāṣṭrī vācam evāsmiṃs tad dadhāti //
AB, 1, 25, 4.0 caturo 'gre stanān vratam upaity upasatsu catuḥsaṃdhir hīṣur anīkaṃ śalyas tejanam parṇāni //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 33, 5.0 prajāpatir vā idam eka evāgra āsa so 'kāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa vācam ayacchat sa saṃvatsarasya parastād vyāharad dvādaśakṛtvo dvādaśapadā vā eṣā nivid etāṃ vāva tāṃ nividaṃ vyāharat tām sarvāṇi bhūtāny anvasṛjyanta //
AB, 2, 39, 1.0 āhūya tūṣṇīṃśaṃsaṃ śaṃsati retas tat siktam vikaroti siktir vā agre 'tha vikṛtiḥ //
AB, 2, 39, 5.0 tūṣṇīṃśaṃsaṃ śastvā purorucaṃ śaṃsati retas tad vikṛtam prajanayati vikṛtir vā agre 'tha jātiḥ //
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 25, 6.0 jyeṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ jyeṣṭho ya etenāgre 'yajata śreṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ śreṣṭho ya etenāgre 'yajata //
AB, 4, 25, 6.0 jyeṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ jyeṣṭho ya etenāgre 'yajata śreṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ śreṣṭho ya etenāgre 'yajata //
AB, 4, 28, 1.0 bṛhac ca vā idam agre rathaṃtaraṃ cāstāṃ vāk ca vai tan manaś cāstāṃ vāg vai rathaṃtaram mano bṛhat tad bṛhat pūrvaṃ sasṛjānaṃ rathaṃtaram atyamanyata tad rathaṃtaraṃ garbham adhatta tad vairūpam asṛjata //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 34, 3.0 atho yad bhūyiṣṭhenaiva brahmaṇā chandasāṃ rasenārtvijyaṃ karoti yad brahmā tasmād brahmārdhabhāggha vā eṣa itareṣām ṛtvijām agra āsa yad brahmārdham eva brahmaṇa āsārdham itareṣām ṛtvijām //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto vā agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto vā agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto vā agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto vā agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 6, 31, 2.0 yajamānaṃ ha vā etena sarveṇa yajñakratunā saṃskurvanti sa yathā garbho yonyām antar evaṃ sambhavañchete na vai sakṛd evāgre sarvaḥ sambhavaty ekaikaṃ vā aṅgaṃ sambhavataḥ sambhavatīti //
AB, 8, 6, 4.0 ity etām āsandīm ārohed dakṣiṇenāgre jānunātha savyena //