Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
JUB, 1, 20, 1.1 idam evedam agre 'ntarikṣam āsīt /
JUB, 1, 23, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 25, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 28, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 31, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 46, 1.1 prajāpatir vai vedo 'gra āsīt /
JUB, 1, 46, 2.1 sa ṣoḍaśadhātmānaṃ vyakuruta bhadraṃ ca samāptiś cābhūtiś ca sambhūtiś ca bhūtaṃ ca sarvaṃ ca rūpaṃ cāparimitaṃ ca śrīś ca yaśaś ca nāma cāgraṃ ca sajātāś ca payaś ca mahīyā ca rasaś ca //
JUB, 1, 48, 2.1 agram mūrdhāsya saḥ /
JUB, 1, 53, 1.1 dvayaṃ vāvedam agra āsīt sac caivāsac ca //
JUB, 1, 56, 1.1 āpo vā idam agre mahat salilam āsīt /
JUB, 1, 56, 5.2 strī smaivāgre saṃcaratīcchantī salile patim /
JUB, 1, 56, 10.1 sa yad ekayāgre samavadata tasmād ekarce sāma /
JUB, 2, 3, 1.1 eṣa evedam agra āsīd ya eṣa tapati /
JUB, 2, 4, 1.1 sa eṣa vaśī dīptāgra udgītho yat prāṇaḥ /
JUB, 2, 4, 2.2 asya hy asāv agre dīpyate3 amuṣya vā saḥ //
JUB, 2, 4, 3.1 taṃ haitam udgīthaṃ śāṭyāyanir ācaṣṭe vaśī dīptāgra iti /
JUB, 2, 4, 3.2 dīptāgrā ha vā asya kīrtir bhavati ya evaṃ veda //
JUB, 3, 8, 9.2 pitur evāgre 'dhijāyate 'tha mātur atha yajñāt //
JUB, 3, 13, 9.1 ya u ha vā apakṣo vṛkṣāgraṃ gacchaty ava vai sa tataḥ padyate /
JUB, 3, 13, 9.2 atha yad vai pakṣī vṛkṣāgre yad asidhārāyāṃ yat kṣuradhārāyām āste na vai sa tato 'vapadyate /
JUB, 4, 22, 1.1 āśā vā idam agra āsīd bhaviṣyad eva /