Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryaśataka
Tantrākhyāyikā
Trikāṇḍaśeṣa
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Amaraughaśāsana
Ayurvedarasāyana
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 3, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 3, 3, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 3, 6, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 3, 6, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 4, 1, 8.0 tad gāyatrīṣu bhavaty agraṃ vai chandasāṃ gāyatry agram aṅgānāṃ śiraḥ //
AĀ, 1, 4, 1, 8.0 tad gāyatrīṣu bhavaty agraṃ vai chandasāṃ gāyatry agram aṅgānāṃ śiraḥ //
AĀ, 3, 1, 1, 8.0 atha hāsya putra āha jyeṣṭho manaḥ pūrvarūpaṃ vāg uttararūpaṃ manasā vā agre saṃkalpayaty atha vācā vyāharati tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ prāṇas tv eva saṃhiteti //
AĀ, 5, 1, 3, 6.0 iṣumātraḥ prāṅ preṅkho nimuṣṭikas tiryaṅṅ udagagraḥ prāgagrābhyāṃ sūcībhyāṃ samutaḥ //
AĀ, 5, 1, 3, 6.0 iṣumātraḥ prāṅ preṅkho nimuṣṭikas tiryaṅṅ udagagraḥ prāgagrābhyāṃ sūcībhyāṃ samutaḥ //
Aitareyabrāhmaṇa
AB, 1, 7, 8.0 yad agniṃ yajati tasmād dakṣiṇato 'gra oṣadhayaḥ pacyamānā āyanty āgneyyo hy oṣadhayaḥ //
AB, 1, 16, 38.0 chandāṃsi vai sādhyā devās te 'gre 'gnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 16, 39.0 ādityāś caivehāsann aṅgirasaś ca te 'gre 'gnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 19, 2.0 iyaṃ vai pitre rāṣṭry ety agra iti vāgvai rāṣṭrī vācam evāsmiṃs tad dadhāti //
AB, 1, 25, 4.0 caturo 'gre stanān vratam upaity upasatsu catuḥsaṃdhir hīṣur anīkaṃ śalyas tejanam parṇāni //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 33, 5.0 prajāpatir vā idam eka evāgra āsa so 'kāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa vācam ayacchat sa saṃvatsarasya parastād vyāharad dvādaśakṛtvo dvādaśapadā vā eṣā nivid etāṃ vāva tāṃ nividaṃ vyāharat tām sarvāṇi bhūtāny anvasṛjyanta //
AB, 2, 39, 1.0 āhūya tūṣṇīṃśaṃsaṃ śaṃsati retas tat siktam vikaroti siktir vā agre 'tha vikṛtiḥ //
AB, 2, 39, 5.0 tūṣṇīṃśaṃsaṃ śastvā purorucaṃ śaṃsati retas tad vikṛtam prajanayati vikṛtir vā agre 'tha jātiḥ //
AB, 3, 13, 2.0 athāsya yat svaṃ chanda āsīd anuṣṭup tām udantam abhy udauhad achāvākīyām abhi sainam abravīd anuṣṭup tvaṃ nv eva devānām pāpiṣṭho 'si yasya te 'haṃ svaṃ chando 'smi yāṃ modantam abhy udauhīr achāvākīyām abhīti tad ajānāt sa svaṃ somam āharat sa sve some 'gram mukham abhi paryāharad anuṣṭubhaṃ tasmād v anuṣṭub agriyā mukhyā yujyate sarveṣāṃ savanānām //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 25, 6.0 jyeṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ jyeṣṭho ya etenāgre 'yajata śreṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ śreṣṭho ya etenāgre 'yajata //
AB, 4, 25, 6.0 jyeṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ jyeṣṭho ya etenāgre 'yajata śreṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ śreṣṭho ya etenāgre 'yajata //
AB, 4, 28, 1.0 bṛhac ca vā idam agre rathaṃtaraṃ cāstāṃ vāk ca vai tan manaś cāstāṃ vāg vai rathaṃtaram mano bṛhat tad bṛhat pūrvaṃ sasṛjānaṃ rathaṃtaram atyamanyata tad rathaṃtaraṃ garbham adhatta tad vairūpam asṛjata //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 34, 3.0 atho yad bhūyiṣṭhenaiva brahmaṇā chandasāṃ rasenārtvijyaṃ karoti yad brahmā tasmād brahmārdhabhāggha vā eṣa itareṣām ṛtvijām agra āsa yad brahmārdham eva brahmaṇa āsārdham itareṣām ṛtvijām //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto vā agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto vā agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto vā agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto vā agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 6, 31, 2.0 yajamānaṃ ha vā etena sarveṇa yajñakratunā saṃskurvanti sa yathā garbho yonyām antar evaṃ sambhavañchete na vai sakṛd evāgre sarvaḥ sambhavaty ekaikaṃ vā aṅgaṃ sambhavataḥ sambhavatīti //
AB, 8, 6, 4.0 ity etām āsandīm ārohed dakṣiṇenāgre jānunātha savyena //
Aitareyopaniṣad
AU, 2, 3, 1.3 so 'gra eva kumāraṃ janmano 'gre 'dhi bhāvayati /
AU, 2, 3, 1.4 sa yat kumāraṃ janmano 'gre 'dhi bhāvayaty ātmānam eva tad bhāvayaty eṣāṃ lokānāṃ santatyai /
Atharvaprāyaścittāni
AVPr, 4, 4, 12.0 smṛtāgnihotrī tiraśco darbhān dakṣiṇāgrān kuryāt //
Atharvaveda (Paippalāda)
AVP, 1, 13, 4.2 indra etāṃ sasṛje viddho agra ūrjāṃ svadhām ajarāṃ sā ta eṣā /
AVP, 1, 30, 1.1 kāmas tad agre sam avartata manaso retaḥ prathamaṃ yad āsīt /
AVP, 1, 38, 4.1 dṛṃha mūlam āgraṃ yacha vi madhyaṃ yamayauṣadhe /
AVP, 1, 51, 1.1 gātau havir janayan tastha indrāgraṃ jyeṣṭha pary agāmeha deva /
AVP, 1, 53, 3.1 bhadram icchanta ṛṣayaḥ svarvidas tapo dīkṣām upa ni ṣedur agre /
AVP, 1, 86, 7.1 ṛjīte pari ṇo namāgreṇa pari ṇo nama /
AVP, 1, 92, 4.2 jihvāyā agre yo manyus taṃ vo vi nayāmasi //
AVP, 4, 1, 1.1 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt /
AVP, 4, 1, 8.1 āpo garbhaṃ janayantīr vatsam agre sam airayan /
AVP, 4, 1, 9.1 hiraṇya ulba āsīd yo agre vatso ajāyata /
AVP, 4, 10, 2.1 yām aśvinā madhukaśāṃ devā agre ajanayan /
AVP, 4, 11, 1.1 yenācarad uśanā kāvyo 'gre vidvān kratūnām uta devatānām /
AVP, 4, 14, 6.1 śikhāsu sakto yadi vāsy agre yadi vāsi saktaḥ puruṣasya māṃse /
AVP, 4, 17, 3.2 tasyāgre arasaṃ viṣaṃ tatas tavārasaṃ viṣam //
AVP, 4, 25, 3.1 yo agrato rocanāvān samudrād adhi jajñiṣe /
AVP, 4, 32, 7.2 juhomi te dharuṇo madhvo agram ubhā upāṃśu prathamā pibeva //
AVP, 5, 2, 1.1 iyaṃ pitre rāṣṭry ety agre prathamāya januṣe bhūmaniṣṭhāḥ /
AVP, 5, 2, 4.2 sa budhnād āṣṭa januṣābhy agraṃ bṛhaspatir devatā tasya samrāṭ //
AVP, 5, 2, 7.2 tvaṃ viśvasya janitā dhāsy agre kavir devān na dabhāya svadhāvaḥ //
AVP, 5, 2, 8.1 mūrdhnā yo agram abhyarty ojasā bṛhaspatim ā vivāsanti devāḥ /
AVP, 5, 15, 1.1 pīyūṣasya kṣīrasya sarpiṣo 'nnasyāgraṃ saṃ bharāma etat /
AVP, 5, 15, 6.1 prayatam agraṃ na hinasti kiṃ cana yathākāmaṃ kṛṇuta somyaṃ madhu /
AVP, 5, 25, 3.1 agre 'sy oṣadhīnāṃ jyotiṣevābhidīpayan /
AVP, 5, 25, 4.1 yad ado devā asurāṃs tvayāgre nirakṛṇvata /
AVP, 5, 28, 5.1 yan no agraṃ haviṣa ājagāmānnasya pātram uta sarpiṣo vā /
AVP, 5, 29, 1.1 sūrye varca iti yac chuśravāhaṃ yena prajā jyotiragrāś caranti /
AVP, 10, 5, 9.1 yathāgre tvaṃ vanaspate puṣṭyā saha jajñiṣe /
Atharvaveda (Śaunaka)
AVŚ, 1, 34, 2.1 jihvāyā agre madhu me jihvāmūle madhūlakam /
AVŚ, 2, 26, 2.2 sinīvālī nayatv āgram eṣām ājagmuṣo anumate ni yaccha //
AVŚ, 2, 29, 7.1 indra etāṃ sasṛje viddho agra ūrjāṃ svadhām ajarāṃ sā ta eṣā /
AVŚ, 2, 34, 3.2 agniṣ ṭān agre pra mumoktu devo viśvakarmā prajayā saṃrarāṇaḥ //
AVŚ, 2, 34, 4.2 vāyuṣ ṭān agre pra mumoktu devaḥ prajāpatiḥ prajayā saṃrarāṇaḥ //
AVŚ, 3, 4, 4.1 aśvinā tvāgre mitrāvaruṇobhā viśve devā marutas tvā hvayantu /
AVŚ, 3, 9, 6.2 teṣāṃ tvām agre uj jaharur maṇiṃ viṣkandhadūṣaṇam //
AVŚ, 3, 12, 5.1 mānasya patni śaraṇā syonā devī devebhir nimitāsy agre /
AVŚ, 3, 22, 3.2 yena devā devatām agra āyan tena mām adya varcasāgne varcasvinaṃ kṛṇu //
AVŚ, 4, 1, 2.1 iyaṃ pitryā rāṣṭry etv agre prathamāya januṣe bhuvaneṣṭhāḥ /
AVŚ, 4, 1, 5.1 sa budhnyād āṣṭra januṣo 'bhy agram bṛhaspatir devatā tasya samrāṭ /
AVŚ, 4, 2, 6.1 āpo agre viśvam āvan garbhaṃ dadhānā amṛtā ṛtajñāḥ /
AVŚ, 4, 2, 7.1 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt /
AVŚ, 4, 2, 8.1 āpo vatsaṃ janayantīr garbham agre sam airayan /
AVŚ, 4, 14, 1.1 ajo hy agner ajaniṣṭa śokāt so apaśyajjanitāram agre /
AVŚ, 4, 14, 1.2 tena devā devatām agrā āyan tena rohān ruruhur medhyāsaḥ //
AVŚ, 4, 19, 3.1 agram eṣy oṣadhīnāṃ jyotiṣevābhidīpayan /
AVŚ, 4, 19, 4.1 yad ado devā asurāṃs tvayāgre nirakurvata /
AVŚ, 4, 28, 4.1 yāv ārebhāthe bahu sākam agre pra ced asrāṣṭram abhibhāṃ janeṣu /
AVŚ, 4, 32, 7.2 juhomi te dharuṇaṃ madhvo agram ubhāv upāṃśu prathamā pibāva //
AVŚ, 5, 12, 4.1 prācīnaṃ barhiḥ pradiśā pṛthivyā vastor asyā vṛjyate agre ahnām /
AVŚ, 5, 28, 11.1 puraṃ devānām amṛtaṃ hiraṇyam ya ābedhe prathamo devo agre /
AVŚ, 6, 116, 1.1 yad yāmaṃ cakrur nikhananto agre kārṣīvaṇā annavido na vidyayā /
AVŚ, 6, 137, 3.1 dṛṃha mūlam āgraṃ yaccha vi madhyaṃ yāmayauṣadhe /
AVŚ, 7, 1, 1.1 dhītī vā ye anayan vāco agraṃ manasā vā ye 'vadann ṛtāni /
AVŚ, 7, 3, 1.2 sa pratyudaid dharuṇaṃ madhvo agraṃ svayā tanvā tanvam airayata //
AVŚ, 7, 81, 2.1 navonavo bhavasi jāyamāno 'hnāṃ ketur uṣasām eṣy agram /
AVŚ, 7, 82, 2.1 mayy agre agniṃ gṛhṇāmi saha kṣatreṇa varcasā balena /
AVŚ, 7, 82, 4.1 anv agnir uṣasām agram akhyad anv ahāni prathamo jātavedāḥ /
AVŚ, 7, 82, 5.1 praty agnir uṣasām agram akhyat prati ahāni prathamo jātavedāḥ /
AVŚ, 7, 110, 2.1 yābhyām ajayant svar agra eva yāv ātasthatur bhuvanāni viśvā /
AVŚ, 8, 3, 10.1 nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhy agrā /
AVŚ, 8, 3, 23.2 agne tigmena śociṣā tapuragrābhir arcibhiḥ //
AVŚ, 8, 7, 3.1 āpo agraṃ divyā oṣadhayaḥ /
AVŚ, 8, 7, 12.1 madhuman mūlaṃ madhumad agram āsāṃ madhuman madhyaṃ vīrudhāṃ babhūva /
AVŚ, 8, 10, 1.1 virāḍ vā idam agra āsīt tasyā jātāyāḥ sarvam abibhed iyam evedaṃ bhaviṣyatīti //
AVŚ, 9, 9, 8.1 mātā pitaram ṛta ā babhāja 'dhīty agre manasā saṃ hi jagme /
AVŚ, 9, 9, 21.2 tasya yad āhuḥ pippalaṃ svādv agre tan non naśad yaḥ pitaraṃ na veda //
AVŚ, 10, 7, 28.2 skambhas tad agre prāsiñcaddhiraṇyaṃ loke antarā //
AVŚ, 10, 8, 8.1 pañcavāhī vahatyagram eṣāṃ praṣṭayo yuktā anusaṃvahanti /
AVŚ, 10, 8, 21.1 apād agre sam abhavat so agre svar ābharat /
AVŚ, 10, 8, 21.1 apād agre sam abhavat so agre svar ābharat /
AVŚ, 11, 1, 23.1 ṛtena taṣṭā manasā hitaiṣā brahmaudanasya vihitā vedir agre /
AVŚ, 11, 10, 15.2 saṃdhāṃ mahatīṃ rakṣata yayāgre asurā jitāḥ //
AVŚ, 11, 10, 16.1 vāyur amitrāṇām iṣvagrāṇy āñcatu /
AVŚ, 12, 1, 8.1 yārṇave 'dhi salilam agra āsīt yāṃ māyābhir anvacaran manīṣiṇaḥ /
AVŚ, 12, 1, 24.2 amartyāḥ pṛthivi gandham agre tena mā surabhiṃ kṛṇu mā no dvikṣata kaścana //
AVŚ, 12, 1, 57.2 mandrāgretvarī bhuvanasya gopā vanaspatīnāṃ gṛbhir oṣadhīnām //
AVŚ, 12, 2, 31.2 anaśravo anamīvāḥ suratnā ārohantu janayo yonim agre //
AVŚ, 12, 3, 1.2 yāvantāv agre prathamaṃ sameyathus tad vāṃ vayo yamarājye samānam //
AVŚ, 12, 3, 6.2 teṣāṃ jyotiṣmān madhumān yo agre tasmin putrair jarasi saṃśrayethām //
AVŚ, 12, 3, 10.1 uttaraṃ rāṣṭraṃ prajayottarāvad diśām udīcī kṛṇavan no agram /
AVŚ, 12, 4, 24.1 devā vaśām ayācan yasminn agre ajāyata /
AVŚ, 13, 2, 39.1 rohitaḥ kālo abhavad rohito 'gre prajāpatiḥ /
AVŚ, 14, 1, 24.1 navo navo bhavasi jāyamāno 'hnāṃ ketur uṣasām eṣy agram /
AVŚ, 14, 2, 1.1 tubhyam agre paryavahant sūryāṃ vahatunā saha /
AVŚ, 14, 2, 31.2 indrāṇīva subudhā budhyamānā jyotiragrā uṣasaḥ pratijāgarāsi //
AVŚ, 14, 2, 32.1 devā agre nyapadyanta patnīḥ samaspṛśanta tanvas tanūbhiḥ /
AVŚ, 14, 2, 50.2 tasyāgre tvaṃ vanaspate nīviṃ kṛṇuṣva mā vayaṃ riṣāma //
AVŚ, 16, 1, 6.0 apām agram asi samudraṃ vo 'bhyavasṛjāmi //
AVŚ, 18, 1, 27.1 anv agnir uṣasām agram akhyad anv ahāni prathamo jātavedāḥ /
AVŚ, 18, 1, 28.1 praty agnir uṣasām agram akhyat praty ahāni prathamo jātavedāḥ /
AVŚ, 18, 3, 57.2 anaśravo anamīvāḥ suratnā ā rohantu janayo yonim agre //
AVŚ, 19, 35, 1.2 devā yaṃ cakrur bheṣajam agre viṣkandhadūṣaṇam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 15.1 mūrdhalalāṭanāsāgrapramāṇā yājñikasya vṛkṣasya daṇḍāḥ //
BaudhDhS, 1, 8, 16.1 aṅguṣṭhāgraṃ pitryam aṅgulyagraṃ daivam aṅgulimūlam ārṣam //
BaudhDhS, 1, 8, 16.1 aṅguṣṭhāgraṃ pitryam aṅgulyagraṃ daivam aṅgulimūlam ārṣam //
BaudhDhS, 2, 5, 15.1 śrotriyāya vāgraṃ dadyāt //
BaudhDhS, 2, 13, 5.2 agre bhojayed atithīn antarvatnīr anantaram /
BaudhDhS, 2, 18, 7.1 atha bhaikṣacaryād upāvṛtya śucau deśe nyasya hastapādān prakṣālyādityasyāgre nivedayet /
BaudhDhS, 4, 1, 23.2 ā keśāntān nakhāgrāc ca tapas tapyata uttamam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 4.1 athainaṃ pradakṣiṇamagniṃ parisamūhya paryṛkṣya paristīrya prāgagrairdarbhair agniṃ paristṛṇāti //
BaudhGS, 1, 3, 5.1 api vodagagrāḥ paścāc ca purastāc ca bhavanti //
BaudhGS, 1, 3, 6.1 dakṣiṇān uttarān uttarān adharān yadi prāgudagagrāḥ //
BaudhGS, 1, 3, 7.1 uttareṇāgniṃ prāgagrān darbhān saṃstīrya teṣu dvandvaṃ nyañci pātrāṇi saṃsādayati devasaṃyuktāny ekaikaśaḥ pitṛsaṃyuktāni sakṛd eva manuṣyasaṃyuktāni //
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 2, 4, 6.1 athāgreṇāgnim udumbaraparṇeṣu hutaśeṣaṃ nidadhāti /
BaudhGS, 2, 4, 10.1 ūrdhvāgraṃ barhir anūcchrayati /
BaudhGS, 2, 5, 35.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati yājñikānāṃ vā vṛkṣāṇāṃ anyatamasya //
BaudhGS, 2, 5, 38.1 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasmin prāṅmukha ācārya upaviśati /
BaudhGS, 2, 5, 47.1 athāsmā ariktaṃ pātraṃ prayacchannāha mātaramevāgre bhikṣasva iti //
BaudhGS, 2, 5, 48.1 sa mātaramevāgre bhikṣeta //
BaudhGS, 2, 5, 66.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati yājñikānāṃ vā vṛkṣāṇām anyatamasya //
BaudhGS, 2, 9, 2.1 agraṃ voddhṛtya dadyāt //
BaudhGS, 2, 11, 36.1 māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 2, 11, 36.1 māṃsodanaṃ pātreṣūddhṛtya viśeṣān upanikṣipya hutaśeṣena saṃsṛjya dakṣiṇāgreṣu darbheṣu sādayitvā dakṣiṇāgraiḥ darbhaiḥ praticchādyābhimṛśati pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ pitāmahānāṃ prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmin loke iti //
BaudhGS, 2, 11, 45.1 athābhyanujñāto dakṣiṇenāgniṃ dakṣiṇāgrān darbhān saṃstīrya teṣv annaśeṣaiḥ piṇḍaṃ dadāti pitṛbhyaḥ svadhā namaḥ iti caturviṃśatiḥ //
BaudhGS, 3, 2, 10.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 23.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ pradeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 35.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 48.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 3, 12.1 atha catasra audumbarīḥ samidho 'pariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 4, 15.1 atha catasra audumbarīḥ samidho 'pariśuṣkāgrā ghṛtābhyaktā abhyādhāpayan vācayati pṛthivī samid ity etaiḥ pratimantram //
BaudhGS, 3, 4, 31.0 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyaḥ tarpayitvā catasra audumbarīḥ samidho 'pariśuṣkāgrā ghṛtābhyaktā abhyādhāpayan vācayati dyauḥ samid ity etaiḥ pratimantram //
BaudhGS, 3, 10, 3.0 apāṃ samīpe valmīkāgreṇa vā pacanam //
BaudhGS, 3, 12, 2.1 athābhyudayikeṣu pradakṣiṇam upacāro yajñopavītaṃ prāgagrān darbhān yugmān brāhmaṇān yavais tilārthaḥ pṛṣadājyaṃ haviḥ //
BaudhGS, 3, 12, 5.1 āśayeṣu parisamūḍheṣu prāgagreṣu darbheṣu pṛṣadājyenānupradānaṃ sarvaṃ dvir dvir iti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 11.0 sā yā prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrā bhavati tām ācchinatti iṣe tvā ūrje tvā iti //
BaudhŚS, 1, 2, 18.0 tad udīcīnāgraṃ nidhāya //
BaudhŚS, 1, 2, 31.0 vedaṃ karoti vatsajñuṃ paśukāmasya mūtakāryam annādyakāmasya trivṛtaṃ tejaskāmasyordhvāgraṃ svargakāmasya //
BaudhŚS, 1, 3, 8.1 tasyāṃ prācīnāgraṃ śākhāpavitraṃ nidadhāti vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BaudhŚS, 1, 4, 3.1 yady u vā aparistīrṇā bhavanty āhavanīyam evāgre purastāt paristṛṇāty atha dakṣiṇato 'tha paścād athottarataḥ //
BaudhŚS, 1, 4, 10.1 atha barhiṣaḥ pavitre kurute prādeśamātre same apraticchinnāgre anakhachinne imau prāṇāpānau yajñasyāṅgāni sarvaśaḥ /
BaudhŚS, 1, 6, 1.0 athaitasyām eva sruci tiraḥ pavitram apa ānīyodīcīnāgrābhyāṃ pavitrābhyāṃ trir utpunāti devo vaḥ savitotpunātv acchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti pacchaḥ //
BaudhŚS, 1, 6, 2.0 athainā unmahayann upottiṣṭhati āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 6, 2.0 athainā unmahayann upottiṣṭhati āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 6, 23.0 etasmin kāle prātardohaṃ dhenūr dohayaty udagagreṇa pavitreṇa //
BaudhŚS, 1, 11, 4.0 athāntarvedy udīcīnāgraṃ barhir nidadhāti pṛthivyai varmāsi varma yajamānāya bhaveti //
BaudhŚS, 1, 12, 28.0 athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpunāti śukram asi jyotir asi tejo 'sīti //
BaudhŚS, 1, 13, 1.0 athaitām ājyasthālīṃ sasruvāṃ jaghanena vedyai nidhāya prokṣaṇīr unmahayann upottiṣṭhaty āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatim dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 13, 1.0 athaitām ājyasthālīṃ sasruvāṃ jaghanena vedyai nidhāya prokṣaṇīr unmahayann upottiṣṭhaty āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatim dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 13, 7.0 tad antarvedi purogranthyāsādya prokṣati dive tvety agrāṇi antarikṣāya tveti madhyāni pṛthivyai tveti mūlāni //
BaudhŚS, 1, 13, 17.0 antarvedy udīcīnāgre vidhṛtī tiraścī sādayati viśo yantre stheti //
BaudhŚS, 1, 16, 4.0 pañca prayājān iṣṭvodaṅṅ atyākramya saṃsrāveṇānupūrvaṃ havīṃṣy abhighārayati dhruvām evāgre 'tha dakṣiṇaṃ puroḍāśam atha dhruvām athottaraṃ puroḍāśam atha śṛtam atha dadhy upabhṛtam antataḥ //
BaudhŚS, 1, 18, 4.0 atha dakṣiṇasyaiva puroḍāśasya pūrvārdhāt tryaṅgulaṃ vā caturaṅgulaṃ vājyena susaṃtṛptaṃ saṃtarpyāgreṇa dhruvāṃ yajamānabhāgaṃ nidadhāti //
BaudhŚS, 1, 19, 17.0 aktaṃ rihāṇā iti juhvām agrāṇi viyantu vaya ity upabhṛti madhyāni prajāṃ yoniṃ mā nirmṛkṣam iti dhruvāyāṃ mūlāni //
BaudhŚS, 1, 19, 20.0 tam uparīva prāñcaṃ praharati nāty agraṃ praharati na purastāt pratyasyati na pratiśṛṇāti na viṣvañcaṃ viyauty ūrdhvam udyauti āpyāyantām āpa oṣadhayo marutāṃ pṛṣataya stha divaṃ gaccha tato no vṛṣṭim erayeti //
BaudhŚS, 2, 6, 20.0 śākhā ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apratiśuṣkāgrā āharati //
BaudhŚS, 2, 6, 23.1 citriyasyāśvatthasya tisraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apratiśuṣkāgrā āharati citriyād aśvatthāt saṃbhṛtā bṛhatyaḥ śarīram abhisaṃskṛtā stha /
BaudhŚS, 4, 1, 8.0 sa yaḥ same bhūmyai svād yone rūḍho bahuparṇo bahuśākho 'pratiśuṣkāgraḥ pratyaṅṅ upanatas tam upatiṣṭhate aty anyān agāṃ nānyān upāgām arvāk tvā parair avidaṃ paro 'varais taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti //
BaudhŚS, 4, 1, 10.0 ūrdhvāgraṃ barhir anūcchrayati oṣadhe trāyasvainam iti //
BaudhŚS, 4, 1, 14.0 prāñcaṃ vodañcaṃ vā prayāntam anumantrayate divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīḥ pṛthivyā saṃbhava iti //
BaudhŚS, 4, 1, 17.0 anvagraṃ śākhāḥ prasūdayati yaṃ tvāyaṃ svadhitis tetijānaḥ praṇināya mahate saubhagāya iti //
BaudhŚS, 4, 4, 22.0 atha pravṛhya caṣālaṃ yūpasyāgram anakti devas tvā savitā madhvānaktvity antarataś ca bāhyataś ca //
BaudhŚS, 4, 6, 59.0 tasya dakṣiṇasya pārśvasya vivṛttam anu prācīnāgraṃ barhir nidadhāti oṣadhe trāyasvainam iti //
BaudhŚS, 4, 7, 4.0 etyāhavanīyasyāntam eṣv aṅgāreṣu vapāyai pratitapyamānāyai barhiṣo 'gram upāsyati vāyo vīhi stokānām iti //
BaudhŚS, 4, 8, 37.0 atha plakṣaśākhāyāṃ hṛdayaṃ nidhāya svadhitinā tasyāgre 'vadyann āha //
BaudhŚS, 4, 9, 2.0 hṛdayasyaivāgre dvir avadyati //
BaudhŚS, 10, 23, 8.0 sa pucchād evāgre caturaḥ pratīcaḥ prakramān prakrāmati dakṣiṇā pañcamam //
BaudhŚS, 10, 23, 25.0 atha dvābhyām ātmany agniṃ gṛhṇīte mayi gṛhṇāmy agre agnim yo no agnir iti //
BaudhŚS, 16, 10, 2.0 aindravāyavāgraṃ prathamam ahaḥ //
BaudhŚS, 16, 10, 3.0 śukrāgraṃ dvitīyam //
BaudhŚS, 16, 10, 4.0 āgrayaṇāgraṃ tṛtīyaṃ ca caturthaṃ ca //
BaudhŚS, 16, 10, 5.0 aindravāyavāgraṃ pañcamam ahaḥ //
BaudhŚS, 16, 10, 6.0 śukrāgraṃ ṣaṣṭhaṃ ca saptamaṃ ca //
BaudhŚS, 16, 10, 7.0 āgrayaṇāgram aṣṭamam ahaḥ //
BaudhŚS, 16, 10, 8.0 aindravāyavāgre navamadaśame //
BaudhŚS, 16, 14, 29.0 trayastriṃśaprabhṛtyāgrayaṇāgram etad ahar bhavati //
BaudhŚS, 16, 16, 10.0 taddhaitad eke sārasvatavaiṣṇavau grahau gṛhṇanti prāyaṇīyād evāgre 'tirātrād odayanīyāt vāg vai sarasvatī yajño viṣṇus te vācaṃ caiva yajñaṃ ca madhyataḥ parigṛhyānārtā udṛcaṃ gamiṣyāma iti vadantaḥ //
BaudhŚS, 16, 17, 6.0 atha vaiṣuvate 'hni śukrāgrā grahā gṛhyante //
BaudhŚS, 16, 21, 1.0 tasmā agreṇāgnīdhram iḍasaṃvarte carmakartaṃ vyavāsyati //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 1.0 prāgagrair darbhair agniṃ paristṛṇāty api vodagagrāḥ paścāt purastācca bhavanti //
BhārGS, 1, 2, 1.0 prāgagrair darbhair agniṃ paristṛṇāty api vodagagrāḥ paścāt purastācca bhavanti //
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
BhārGS, 1, 2, 8.0 apareṇāgniṃ prāṅmukha upaviśya samāv apracchinnāgrau darbhau prādeśamātrau pavitre kṛtvānyena nakhācchittvādbhir anumṛjya //
BhārGS, 1, 3, 1.0 pavitrāntarhite pātre 'pa ānīyopabilaṃ pātraṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūya samaṃ prāṇair dhārayamāṇo 'viṣiñcan harati //
BhārGS, 1, 3, 6.0 pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyottareṇāgnim aṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpūya pavitre agnāvādhāya śamyābhiḥ paridadhāti //
BhārGS, 1, 3, 8.0 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasmin prāṅmukha upaviśati //
BhārGS, 1, 7, 1.0 apareṇāgniṃ dvayān darbhān pūrvāparān udagagrān stṛṇāti //
BhārGS, 1, 15, 1.1 apareṇāgniṃ dvayān darbhān pūrvāparān udagagrān stṛṇāti //
BhārGS, 1, 26, 10.0 pitā mātetyagre 'bhivyāhareyātām //
BhārGS, 1, 26, 11.0 vijñāyate mama nāma prathamaṃ jātavedaḥ pitā mātā ca dadhatur yad agra iti //
BhārGS, 1, 27, 10.1 tasya sa eva prāśanakalpo yo medhājanana etāvan nānā bhūr ity agre prāśayati bhuva iti dvitīyaṃ suvar iti tṛtīyam //
BhārGS, 1, 28, 5.1 apareṇāgniṃ gomayapiṇḍaṃ sarvabījānīty upaniyamya sarvabījānām agraṃ gomayapiṇḍe nyupya śītoṣṇā apaḥ samānīya tābhir asya dakṣiṇaṃ godānam unatty āpa undantu jīvase dīrghāyutvāya varcasa iti //
BhārGS, 1, 28, 6.1 treṇyā śalalyā vinīya trīṇi darbhapuñjīlāny ūrdhvāgrāṇy upaniyacchati //
BhārGS, 2, 3, 6.1 mānasya patni śaraṇā syonā devebhir vimitāsyagre /
BhārGS, 2, 5, 5.1 brāhmaṇamagre praveśayati //
BhārGS, 2, 7, 4.5 bibhran niṣkaṃ ca rukmaṃ ca śunām agraṃ subīriṇaḥ /
BhārGS, 2, 7, 5.2 bibhran niṣkaṃ ca rukmaṃ ca śunām agraṃ subīriṇaḥ /
BhārGS, 2, 11, 2.1 pitṛbhyo 'nnaṃ saṃskṛtya prācīnāvītaṃ kṛtvāgnim upasamādhāya dakṣiṇāprāgagrair darbhair agniṃ paristīrya dakṣiṇapūrvam avāntaradeśam abhimukhaḥ pitṝn āvāhayati /
BhārGS, 2, 22, 1.1 uddhṛtya prakṣālya dakṣiṇam evāgre pratimuñcata āyuṣyaṃ varcasyam iti //
BhārGS, 3, 2, 6.0 aparaṃ caturgṛhītaṃ gṛhītvānukhyāṃ juhoty anv agnir uṣasām agram akhyad ity etayā //
BhārGS, 3, 14, 18.1 agraṃ voddhṛtya nidadhyāt //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 9.0 sā yā prācyudīcī prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrāsuṣirā tām ācchinatti iṣe tveti //
BhārŚS, 1, 2, 11.3 bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham iti //
BhārŚS, 1, 4, 9.0 udagagraṃ śulbaṃ nidhāya tasmin prāgagraṃ barhir nidadhāti //
BhārŚS, 1, 4, 9.0 udagagraṃ śulbaṃ nidhāya tasmin prāgagraṃ barhir nidadhāti //
BhārŚS, 1, 6, 9.1 prajñātāni vedāgrāṇi nidhāya yayā śākhayā vatsān apākaroti tasyā antarvedi palāśānām ekadeśaṃ praśātayati //
BhārŚS, 1, 6, 12.1 mūle mūlam avasajaty agre 'gram /
BhārŚS, 1, 6, 12.1 mūle mūlam avasajaty agre 'gram /
BhārŚS, 1, 7, 2.1 dakṣiṇāprāgagrair darbhair anvāhāryapacanaṃ paristīryaikaikaśaḥ piṇḍapitṛyajñapātrāṇi prakṣālya prayunakti sphyaṃ sruvam ājyasthālīṃ mekṣaṇaṃ kṛṣṇājinam ulūkhalaṃ musalaṃ śūrpaṃ yena cārthī bhavati //
BhārŚS, 1, 11, 2.1 tato 'gnīn paristṛṇāti pūrvāṃś cāparau ca prāgagrair darbhaiḥ //
BhārŚS, 1, 11, 3.1 api vodagagrāḥ paścāt purastāc ca bhavanti //
BhārŚS, 1, 11, 12.1 agnihotrahavaṇyāṃ tiraḥ pavitram apa ānīyodagagrābhyāṃ trir utpunāti devo vaḥ savitotpunātv iti paccho gāyatryā //
BhārŚS, 1, 12, 14.1 athāsyāṃ śākhāpavitraṃ prāgagraṃ nidadhāti vasūnāṃ pavitram asi śatadhāraṃ vasūnāṃ pavitram asi sahasradhāram iti //
BhārŚS, 1, 15, 6.2 udagagraṃ pavitraṃ nidadhāti //
BhārŚS, 1, 17, 6.1 barhiṣaḥ samāv apracchinnāgrau darbhau prādeśamātrau pavitre kurute pavitre stho vaiṣṇavī vāyur vāṃ manasā punātv iti //
BhārŚS, 1, 18, 3.1 upabilaṃ camasaṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūyābhimantrayate yathā purastāt //
BhārŚS, 1, 20, 9.1 saśūkāyām agnihotrahavaṇyāṃ tiraḥ pavitram apa ānīyodagagrābhyāṃ pavitrābhyāṃ trir utpūyābhimantrayate yathā purastāt //
BhārŚS, 7, 1, 9.2 yaṃ kāmayetāpaśuḥ syād ity aparṇaṃ tasmai śuṣkāgraṃ vṛścet /
BhārŚS, 7, 1, 10.3 ya ṛjur ūrdhvaśalko yasyarjoḥ sata īṣadagram upāvanataṃ taṃ vṛścet /
BhārŚS, 7, 2, 1.0 athainaṃ prāñcaṃ pravāhayaty udañcaṃ vā divam agreṇa mā lekhīr antarikṣaṃ madhyena mā hiṃsīr iti //
BhārŚS, 7, 2, 4.0 anvagram adgān kalpayati yaṃ tvāyaṃ svadhitis tetijāna iti //
BhārŚS, 7, 2, 5.0 etenaivāgrataḥ parivāsayati //
BhārŚS, 7, 2, 8.0 athainaṃ nātisthūlaṃ nātyaṇum agre 'ṇīyāṃsam aṣṭāśriṃ karoti //
BhārŚS, 7, 2, 10.0 agrataś caṣālaṃ pṛthamātram aṣṭāśriṃ madhye saṃnatam //
BhārŚS, 7, 7, 12.4 dive tvety agram //
BhārŚS, 7, 8, 2.0 devas tvā savitā madhvānaktv iti yūpasyāgram anakti //
BhārŚS, 7, 8, 16.0 tad viṣṇoḥ paramaṃ padam iti yūpasyāgram udīkṣate //
BhārŚS, 7, 14, 8.0 śam adbhyaḥ śam oṣadhībhya ity avaśiṣṭā anupṛṣṭhaṃ ninīya dakṣiṇena nābhiṃ prāgagraṃ barhir nidadhāty oṣadhe trāyasvainam iti //
BhārŚS, 7, 14, 10.0 barhiṣo 'gram apayamya sthavimal lohitenāktvāpāsyati rakṣasāṃ bhāgo 'sīti //
BhārŚS, 7, 15, 7.0 adhastād vapāyā barhiṣo 'gram apāsyati vāyo vīhi stokānām iti //
BhārŚS, 7, 18, 12.1 hṛdayasyāgre 'vadyati /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 2, 1.1 naiveha kiṃcanāgra āsīt /
BĀU, 1, 4, 1.1 ātmaivedam agra āsīt puruṣavidhaḥ /
BĀU, 1, 4, 1.3 so 'ham asmīty agre vyāharat /
BĀU, 1, 4, 1.5 tasmād apy etarhy āmantrito 'ham ayam ity evāgra uktvāthānyan nāma prabrūte yad asya bhavati /
BĀU, 1, 4, 7.4 sa eṣa iha praviṣṭa ā nakhāgrebhyo yathā kṣuraḥ kṣuradhāne 'vahitaḥ syād viśvambharo vā viśvambharakulāye /
BĀU, 1, 4, 10.1 brahma vā idam agra āsīt /
BĀU, 1, 4, 11.1 brahma vā idam agra āsīd ekam eva /
BĀU, 1, 4, 17.1 ātmaivedam agra āsīd eka eva /
BĀU, 4, 4, 2.9 tasya haitasya hṛdayasyāgraṃ pradyotate /
BĀU, 5, 5, 1.1 āpa evedam agra āsuḥ /
Chāndogyopaniṣad
ChU, 1, 8, 2.3 bhagavantāv agre vadatām /
ChU, 6, 2, 1.1 sad eva somyedam agra āsīd ekam evādvitīyam /
ChU, 6, 2, 1.2 taddhaika āhur asad evedam agra āsīd ekam evādvitīyam /
ChU, 6, 2, 2.3 sat tv eva somyedam agra āsīd ekam evādvitīyam //
ChU, 6, 11, 1.1 asya somya mahato vṛkṣasya yo mūle 'bhyāhanyāj jīvan sraved yo madhye 'bhyāhanyāj jīvan sraved yo 'gre 'bhyāhanyāj jīvan sravet /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 21.0 tathā kurvannindraśca samrāḍvaruṇaśca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor aham anubhakṣaṃ bhakṣayāmi vāg juṣāṇā somasya tṛpyatviti grahasya //
DrāhŚS, 12, 2, 25.0 srucāṃ vāgrāṇi //
Gautamadharmasūtra
GautDhS, 1, 1, 27.0 mūrdhalalāṭanāsāgrapramāṇāḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 4, 24.0 yasya tv eṣām agrataḥ sidhyed niyuktam agnau kṛtvāgraṃ brāhmaṇāya dattvā bhuñjīta //
GobhGS, 1, 6, 13.0 atha pūrvāhṇa eva prātarāhutiṃ hutvāgreṇāgniṃ parikramya dakṣiṇato 'gneḥ prāgagrān darbhān āstīrya //
GobhGS, 1, 7, 1.0 atholūkhalamusale prakṣālya śūrpaṃ ca paścād agneḥ prāgagrān darbhān āstīryopasādayati //
GobhGS, 1, 7, 12.0 prāgagrair agrair mūlāni chādayan //
GobhGS, 1, 7, 12.0 prāgagrair agrair mūlāni chādayan //
GobhGS, 1, 7, 14.0 dakṣiṇottarāṇy agrāṇi kuryāt //
GobhGS, 1, 7, 24.0 saṃpūyotpunāty udagagrābhyāṃ pavitrābhyām //
GobhGS, 1, 8, 27.0 tata eva barhiṣaḥ kuśamuṣṭim ādāyājye vā haviṣi vā trir avadadhyād agrāṇi madhyāni mūlānīty aktaṃ rihāṇā vyantu vaya iti //
GobhGS, 2, 6, 2.0 prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prācy upaviśati //
GobhGS, 2, 6, 2.0 prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prācy upaviśati //
GobhGS, 2, 6, 10.0 prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prākśirāḥ saṃviśati //
GobhGS, 2, 6, 10.0 prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prākśirāḥ saṃviśati //
GobhGS, 2, 7, 3.0 prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prācy upaviśati //
GobhGS, 2, 7, 3.0 prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prācy upaviśati //
GobhGS, 2, 8, 9.0 atha yas tat kariṣyan bhavati paścād agner udagagreṣu darbheṣu prāṅ upaviśati //
GobhGS, 2, 8, 11.0 anupṛṣṭham parikramyottarata upaviśaty udagagreṣv eva darbheṣu //
GobhGS, 2, 9, 8.0 atha mātā śucinā vasanena kumāram ācchādya paścād agner udagagreṣu darbheṣu prācy upaviśati //
GobhGS, 2, 9, 14.0 oṣadhe trāyasvainam iti sapta darbhapiñjūlīr dakṣiṇāyāṃ kapuṣṇikāyām abhiśiro'grā nidadhāti //
GobhGS, 2, 10, 16.0 agne vratapata iti hutvā paścād agner udagagreṣu darbheṣu prāṅ ācāryo 'vatiṣṭhate //
GobhGS, 2, 10, 17.0 antareṇāgnyācāryau māṇavako 'ñjalikṛto 'bhimukha ācāryam udagagreṣu darbheṣu //
GobhGS, 2, 10, 35.0 udaṅṅ agner utsṛpya prāṅ ācārya upaviśaty udagagreṣu darbheṣu //
GobhGS, 2, 10, 36.0 pratyaṅ māṇavako dakṣiṇajānvakto 'bhimukha ācāryam udagagreṣv eva darbheṣu //
GobhGS, 2, 10, 43.0 mātaram evāgre dve cānye suhṛdau yāvatyo vā saṃnihitāḥ syuḥ //
GobhGS, 3, 4, 9.0 tatra prāgagreṣu darbheṣūdaṅṅācārya upaviśati //
GobhGS, 3, 4, 10.0 prāg brahmacāry udagagreṣu darbheṣu //
GobhGS, 3, 6, 5.0 puṣṭikāma eva samprajātāsv audumbareṇāsinā vatsamithunayor lakṣaṇaṃ karoti puṃsa evāgre 'tha striyā bhuvanam asi sāhasram iti //
GobhGS, 3, 9, 13.0 udagagrais tṛṇaiḥ //
GobhGS, 4, 2, 24.0 dakṣiṇāgraiḥ kuśaiḥ //
GobhGS, 4, 3, 2.0 savyena pāṇinā darbhapiñjūlīṃ gṛhītvā dakṣiṇāgrāṃ lekhāṃ ullikhed apahatā asurā iti //
Gopathabrāhmaṇa
GB, 1, 1, 1, 1.0 oṃ brahma ha vā idam agra āsīt svayaṃbhv ekam eva //
GB, 1, 1, 22, 1.0 saiṣaikākṣararg brahmaṇas tapaso 'gre prādurbabhūva brahmavedasyātharvaṇaṃ śukram //
GB, 2, 2, 1, 2.0 ta enam evāgre 'bhidhyāyanti yajamānam //
GB, 2, 2, 6, 18.0 gharmaṃ tapāmi brahma jajñānam iyaṃ pitryā rāṣṭry etv agra iti gharmaṃ tāpyamānam upāsīta śastravad ardharcaśa āhāvapratigaravarjaṃ rūpasamṛddhābhiḥ //
GB, 2, 3, 9, 9.0 atho khalv āhur maharṣir vā etad yajñasyāgre geyam apaśyat //
GB, 2, 3, 9, 10.0 tad etad yajñasyāgre geyaṃ yaddhiṃkāraḥ //
GB, 2, 3, 9, 11.0 taṃ devāś ca ṛṣayaś cābruvan vasiṣṭho 'yam astu yo no yajñasyāgre geyam adrāg iti //
GB, 2, 3, 9, 12.0 tad etad yajñasyāgre geyaṃ yaddhiṃkāraḥ //
GB, 2, 3, 18, 1.0 agnīdhe 'gre dadāti //
GB, 2, 3, 20, 2.0 ṛk ca vā idam agre sāma cāstāṃ //
GB, 2, 3, 20, 30.0 dvāv ivāgre bhavataḥ //
GB, 2, 3, 23, 7.0 yad v eva niṣkevalyāny ekaṃ ha vā agre savanam āsīt prātaḥsavanam eva //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 11.0 prāgagrairdarbhairagniṃ paristṛṇāti //
HirGS, 1, 1, 12.0 api vodagagrāḥ paścātpurastācca bhavanti //
HirGS, 1, 1, 13.0 dakṣiṇānuttarānkarotyuttarānadharān yadi prāgudagagrāḥ //
HirGS, 1, 1, 23.0 samāvapracchinnāgrau darbhau prādeśamātrau pavitre kṛtvānyena nakhāc chittvādbhir anumṛjya pavitrāntarhite pātre 'pa ānīyopabilaṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūyottareṇāgniṃ darbheṣu sādayitvā darbhair apidadhāti //
HirGS, 1, 1, 23.0 samāvapracchinnāgrau darbhau prādeśamātrau pavitre kṛtvānyena nakhāc chittvādbhir anumṛjya pavitrāntarhite pātre 'pa ānīyopabilaṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūyottareṇāgniṃ darbheṣu sādayitvā darbhair apidadhāti //
HirGS, 1, 1, 27.0 ājyaṃ vilāpya pavitrāntarhitāyām ājyasthālyām ājyaṃ nirūpyodīco 'ṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāram ājyaṃ trirutpūya pavitre 'gnāvādhāya //
HirGS, 1, 6, 9.0 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasminprāṅmukha upaviśati rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti //
HirGS, 1, 6, 11.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti //
HirGS, 1, 7, 1.0 atha sapta pālāśīḥ samidha ārdrā apracchinnāgrāḥ prādeśamātrīr ghṛtānvaktā ābhyādhāpayati //
HirGS, 1, 7, 13.0 sa mātaramevāgre bhikṣeta //
HirGS, 1, 7, 21.0 eteṣām evānnānāṃ samavadāya prāgagreṣu darbheṣu baliṃ karoti vāstupataye svāheti //
HirGS, 1, 9, 13.0 oṣadhe trāyasvainam ity ūrdhvāgrām oṣadhim antardadhāti //
HirGS, 1, 9, 17.0 śmaśrūṇyagre vāpayate 'thopapakṣāvatha keśān atha lomānyatha nakhāni //
HirGS, 1, 12, 19.1 tenāsya śūdraḥ śūdrā vā pādau prakṣālayati savyamagre brāhmaṇasya dakṣiṇamitarayoḥ //
HirGS, 1, 16, 7.1 yadi vṛkṣāgrād abhyapatat phalaṃ yad vāntarikṣāt tad u vāyureva /
HirGS, 1, 19, 9.1 apareṇāgniṃ dvayān darbhān pūrvāparān udagagrān saṃstīrya teṣu pūrvāparāv avatiṣṭhete //
HirGS, 1, 22, 6.2 dakṣiṇaṃ pādam agre 'tihara dehaliṃ mādhiṣṭhāḥ /
HirGS, 1, 27, 8.1 mā naḥ sapatnaḥ śaraṇaḥ syonā devo devebhir vimitāsyagre /
HirGS, 2, 4, 11.1 pitā mātety agre 'bhivyāhareyātām /
HirGS, 2, 6, 7.2 ityūrdhvāgrāmoṣadhimantardadhāti //
HirGS, 2, 7, 2.7 śunām agraṃ suvīriṇaḥ suvīriṇaḥ sṛja sṛja /
HirGS, 2, 9, 7.1 atha cāndanasurodakākṣatākṣatagomayadūrvāstambodumbarapalāśaśamīvaikaṅkatāśvatthena govāleneti gāḥ prokṣati vṛṣāṇamevāgre /
HirGS, 2, 10, 2.1 pitṛbhyo 'nnaṃ saṃskṛtya dakṣiṇāgrāndarbhānāsanāni kalpayitvā brāhmaṇāñchucīnmantravataḥ samaṅgānayuja āmantrayate yonigotramantrāsaṃbandhān //
HirGS, 2, 10, 4.1 agnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāyām ājyasthālyāmājyaṃ saṃskṛtya prasavyaṃ pariṣicyaudumbaramidhmamabhyādhāyaudumbaryā darvyā juhoti //
HirGS, 2, 12, 2.1 bhuktavato 'nupravrajya śeṣamanujñāpyodakumbhaṃ darbhamuṣṭiṃ cādāya dakṣiṇapūrvamavāntaradeśaṃ gatvā dakṣiṇāgrāndarbhānsaṃstīrya teṣvavācīnapāṇir dakṣiṇāpavargāṃstrīn udakāñjalīn ninayati /
HirGS, 2, 14, 3.1 tataḥ pūrvedyur anūrādheṣvaparāhṇe 'gnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāni catvāri vrīhiśarāvāṇi nirvapatīmamapūpaṃ catuḥśarāvaṃ nirvapāmi kleśāvahaṃ pitṝṇāṃ sāṃparāye devena savitrā prasūtaḥ /
HirGS, 2, 15, 2.1 agnimupasamādhāya dakṣiṇāprāgagrairdarbhaiḥ paristīrya /
HirGS, 2, 18, 10.1 tataḥ śucau deśe prācīnapravaṇe prāgagrairdarbhairudagapavargāṇyāsanāni kalpayanti //
HirGS, 2, 19, 3.1 nivītina uttarata udīcīnapravaṇa udagagrairdarbhaiḥ prāgapavargāṇyāsanāni kalpayanti viśvāmitrāya jamadagnaye bharadvājāya gautamāyātraye vasiṣṭhāya kaśyapāya //
HirGS, 2, 19, 7.1 dakṣiṇataḥ prācīnāvītino dakṣiṇāpravaṇe dakṣiṇāgrairdarbhaiḥ pratyagapavargāṇyāsanāni kalpayanti //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 27.0 prastaram upasaṃgṛhya pratidiśaṃ paristṛṇāti dakṣiṇapurastād upakramyāgrair mūlāni chādayan //
JaimGS, 1, 2, 1.0 prastarāt pavitre gṛhṇāti prādeśamātre same apraśīrṇāgre anantargarbhe //
JaimGS, 1, 2, 4.0 pātrasyopariṣṭāt pavitre dhārayann ājyam āsicyottareṇāgnim aṅgārānnirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsya pratyūhyāṅgārān udagagrābhyāṃ pavitrābhyāṃ trir utpunātyājyaṃ ca haviśca praṇītāśca sruvaṃ ca devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
JaimGS, 1, 4, 1.0 sapavitraṃ prastaram ādatte tasyāgrāṇi sruve 'nakti divyaṅkṣveti //
JaimGS, 1, 6, 4.0 agnyāyatane prāgagrān darbhān saṃstīryāgnaye somāya prajāpataye viśvebhyo devebhya ṛṣibhyo bhūtebhyaḥ pitṛbhyaḥ sarvābhyo devatābhyo nama iti //
JaimGS, 1, 19, 8.0 śiro 'gre vapate tataḥ śmaśrūṇi tata itarāṇyaṅgānyanupūrveṇa //
JaimGS, 1, 19, 32.0 savyam agre 'kṣyañjīta yaśasā meti //
JaimGS, 1, 19, 40.0 dakṣiṇam agre pratimuñcate //
JaimGS, 1, 19, 69.0 savyaṃ pādam agre śūdrā cenmayi padyā virāḍ iti //
JaimGS, 1, 19, 73.0 viṣṭarau saṃhitāgrau bhavataḥ //
JaimGS, 1, 24, 1.0 navena yakṣyamāṇaḥ purāṇenāgre yajetāgnidhanvantarī prajāpatim indram //
JaimGS, 2, 5, 4.0 teṣāṃ yo yaḥ paścāj jātaḥ sa so 'graṃ kuryāt //
JaimGS, 2, 9, 6.0 khādiram aṅgārakāya pālāśaṃ somāyāpāmārgaṃ budhāyāśvatthaṃ bṛhaspataya audumbaraṃ śukrāya śamīṃ śanaiścarāya rāhor dūrvāḥ ketoḥ kuśāgram ity aṣṭāviṃśatim ājyāhutīr juhoti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
JUB, 1, 20, 1.1 idam evedam agre 'ntarikṣam āsīt /
JUB, 1, 23, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 25, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 28, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 31, 1.1 ayam evedam agra ākāśa āsīt /
JUB, 1, 46, 1.1 prajāpatir vai vedo 'gra āsīt /
JUB, 1, 46, 2.1 sa ṣoḍaśadhātmānaṃ vyakuruta bhadraṃ ca samāptiś cābhūtiś ca sambhūtiś ca bhūtaṃ ca sarvaṃ ca rūpaṃ cāparimitaṃ ca śrīś ca yaśaś ca nāma cāgraṃ ca sajātāś ca payaś ca mahīyā ca rasaś ca //
JUB, 1, 48, 2.1 agram mūrdhāsya saḥ /
JUB, 1, 53, 1.1 dvayaṃ vāvedam agra āsīt sac caivāsac ca //
JUB, 1, 56, 1.1 āpo vā idam agre mahat salilam āsīt /
JUB, 1, 56, 5.2 strī smaivāgre saṃcaratīcchantī salile patim /
JUB, 1, 56, 10.1 sa yad ekayāgre samavadata tasmād ekarce sāma /
JUB, 2, 3, 1.1 eṣa evedam agra āsīd ya eṣa tapati /
JUB, 2, 4, 1.1 sa eṣa vaśī dīptāgra udgītho yat prāṇaḥ /
JUB, 2, 4, 2.2 asya hy asāv agre dīpyate3 amuṣya vā saḥ //
JUB, 2, 4, 3.1 taṃ haitam udgīthaṃ śāṭyāyanir ācaṣṭe vaśī dīptāgra iti /
JUB, 2, 4, 3.2 dīptāgrā ha vā asya kīrtir bhavati ya evaṃ veda //
JUB, 3, 8, 9.2 pitur evāgre 'dhijāyate 'tha mātur atha yajñāt //
JUB, 3, 13, 9.1 ya u ha vā apakṣo vṛkṣāgraṃ gacchaty ava vai sa tataḥ padyate /
JUB, 3, 13, 9.2 atha yad vai pakṣī vṛkṣāgre yad asidhārāyāṃ yat kṣuradhārāyām āste na vai sa tato 'vapadyate /
JUB, 4, 22, 1.1 āśā vā idam agra āsīd bhaviṣyad eva /
Jaiminīyabrāhmaṇa
JB, 1, 17, 10.0 tasya vai sambhaviṣyataḥ prāṇā agre praviśanty atha retaḥ sicyate //
JB, 1, 68, 1.0 prajāpatir vāvedam agra āsīt //
JB, 1, 73, 16.0 yad āha bārhaspatyam asīti bṛhaspatir hy etam agre pratyagṛhṇāt //
JB, 1, 78, 1.0 vasavo vā etam agre prauhan //
JB, 1, 78, 12.0 bṛhaspatir vā etam agre prauhat //
JB, 1, 82, 6.0 vāg vā etasmā agre 'dhvane 'tandrāyata yad bahiṣpavamānaṃ sarpanti //
JB, 1, 87, 1.0 ādityo vā etad atrāgra āsīd yatraitaccātvālam //
JB, 1, 87, 17.0 sa yadaiva sarvābhiḥ stuyur athottamām agre brūyād athāvarām athāvarām //
JB, 1, 101, 10.0 prajāpatir yad agre vyāharat sa bhūr ity eva vyāharat //
JB, 1, 128, 1.0 prajāpatir yad bṛhadrathantare asṛjata sa mana evāgre bṛhad apaśyat //
JB, 1, 128, 4.0 atha yan mano 'gre bṛhad apaśyat tasmād u bṛhadrathantare ity ākhyāyete //
JB, 1, 145, 6.0 śyaitaṃ ha vā agre rathantarasya priyā tanūr āsa naudhasaṃ bṛhataḥ //
JB, 1, 146, 1.0 padanidhanaṃ ha vā agre śyaitam āsa vasunidhanaṃ naudhasam //
JB, 1, 156, 1.0 dve vāvedam agre savane āstām //
JB, 1, 156, 2.0 dvābhyāṃ vāvedaṃ savanābhyāṃ devā agre vyajayanta //
JB, 1, 166, 33.0 tasmād yad dāśā nāvam adhirohanti pitāputrau haivāgre 'dhirohataḥ //
JB, 1, 205, 15.0 indraś ca samrāḍ varuṇaś ca rājā tau te bhakṣaṃ cakratur agra etaṃ tayor ahaṃ bhakṣam anubhakṣayāmi vāg juṣāṇā somasya tṛpyatv iti //
JB, 1, 209, 5.0 asureṣu vā idam agra āsīt //
JB, 1, 210, 1.0 asureṣu vā idam agra āsīt //
JB, 1, 237, 1.0 āpo vā idam agre mahat salilam āsīt //
JB, 1, 287, 10.0 caturakṣarāṇi ha vā agre chandāṃsy āsur ayajñavāhāni //
JB, 1, 290, 1.0 daśākṣarā ha sāgra āsa //
JB, 1, 304, 4.0 yatra vai śreṣṭhī grāmāgraṃ pratipadyate na vai tatra riṣṭir asti //
JB, 1, 314, 1.0 prajāpatir vāvedam agra āsīt //
JB, 1, 344, 23.0 tad u vā āhur imam evāgre manasā yajñakratum ākuveta //
JB, 1, 346, 1.0 aindravāyavāgrān grahān gṛhṇanti //
JB, 1, 347, 1.0 maitrāvaruṇāgrān grahān gṛhṇanti //
JB, 1, 354, 13.0 asureṣu vā idam agra āsīt //
Jaiminīyaśrautasūtra
JaimŚS, 2, 3.0 ahe daidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataras tasya sadane sīda nirastaḥ parāvasur iti tṛṇaṃ nirasyati yat pratiśuṣkāgraṃ bhavati yad vā praticchinnāgram //
JaimŚS, 2, 3.0 ahe daidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataras tasya sadane sīda nirastaḥ parāvasur iti tṛṇaṃ nirasyati yat pratiśuṣkāgraṃ bhavati yad vā praticchinnāgram //
JaimŚS, 6, 9.0 agrād upakramyāmūlāt saṃtanvann iva ghṛtena dyāvāpṛthivī āprīṇīthāṃ supippalā oṣadhīḥ kṛdhi svāheti //
JaimŚS, 6, 14.0 athainām ūrdhvāgrais tṛṇaiḥ pradakṣiṇaṃ pariveṣṭayati //
JaimŚS, 8, 11.0 tṛṇaṃ nirasyati yat pratiśuṣkāgraṃ bhavati yad vā praticchinnāgram //
JaimŚS, 8, 11.0 tṛṇaṃ nirasyati yat pratiśuṣkāgraṃ bhavati yad vā praticchinnāgram //
JaimŚS, 16, 13.0 atha yadi harivatīṣu ṣoḍaśī syād indraś ca samrāḍ varuṇaśca rājā tau te bhakṣaṃ cakratur agra etat //
Kauśikasūtra
KauśS, 1, 2, 17.0 darbhamuṣṭim abhyukṣya paścād agneḥ prāgagraṃ nidadhāti ūrṇamradaṃ prathasva svāsasthaṃ devebhyaḥ iti //
KauśS, 1, 2, 31.0 vilīnapūtam ājyaṃ gṛhītvādhiśritya paryagni kṛtvodag udvāsya paścād agner upasādyodagagrābhyāṃ pavitrābhyām utpunāti //
KauśS, 1, 6, 6.0 pṛthivyai tvā iti mūlam antarikṣāya tvā iti madhyaṃ dive tvā iti agram evaṃ triḥ //
KauśS, 1, 6, 36.0 tayor vyatikrame tvam agne vratapā asi kāmas tadagre iti śāntāḥ //
KauśS, 2, 6, 17.0 agreṣūtkucatsu mukhyā hanyante madhyeṣu madhyā anteṣvavare //
KauśS, 3, 5, 2.0 abhṛṣṭaṃ plakṣodumbarasyottarato 'gnes triṣu camaseṣu pūrvāhṇasya tejasāgram annasya prāśiṣam iti pūrvāhṇe //
KauśS, 3, 7, 18.0 dūrvāgrair añjalāv apa ānīya darśaṃ dārśībhir upatiṣṭhate //
KauśS, 4, 2, 13.0 caturbhir dūrvāgrair dadhipalalaṃ pāyayati //
KauśS, 4, 8, 8.0 apacitām iti vaiṇavena dārbhyūṣeṇa kṛṣṇorṇājyena kālabundai stukāgrair iti mantroktam //
KauśS, 4, 9, 10.1 atra tava rādhyatām ity agram avadadhāti //
KauśS, 4, 12, 6.0 āveṣṭanena vaṃśāgram avabadhya madhyamāyāṃ badhnāti //
KauśS, 5, 5, 6.0 śvaśiraeṭakaśiraḥkeśajaradupānaho vaṃśāgre prabadhya yodhayati //
KauśS, 5, 8, 37.0 vāyo ve stokānām iti darbhāgraṃ prāsyati //
KauśS, 5, 9, 17.0 ka idaṃ kasmā adāt kāmas tad agre yad annaṃ punar maitv indriyam iti pratigṛhṇāti //
KauśS, 6, 1, 18.0 ayaṃ vajra iti bāhyato daṇḍam ūrdhvam avāgagraṃ tisṛbhir anvṛcaṃ nihanti //
KauśS, 6, 1, 48.0 bādhakena avāgagreṇa praṇayann anvāha //
KauśS, 6, 2, 22.0 avāgagreṇa nivartayati //
KauśS, 7, 2, 16.0 trīṇi silāñjālāgrāṇyurvarāmadhye nikhanati //
KauśS, 7, 8, 21.0 mayy agra iti pañcapraśnena juhoti //
KauśS, 8, 2, 6.0 darbhāgrābhyāṃ carmahaviḥ samprokṣati //
KauśS, 8, 6, 7.1 agre hiraṇyam //
KauśS, 9, 2, 1.3 jāto 'janiṣṭhā yaśasā sahāgre prajāṃ paśūṃs tejo rayim asmāsu dhehi /
KauśS, 10, 1, 11.0 devā agra iti pañcabhiḥ sakṛt pūlyānyāvāpayati //
KauśS, 10, 3, 18.0 tasyopari madhyamapalāśe sarpiṣi catvāri dūrvāgrāṇi //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 5, 6.0 devā agra iti saṃveśayati //
KauśS, 14, 1, 6.1 trīn madhye ardhacaturthān agrataḥ //
KauśS, 14, 5, 40.2 śayānaḥ prauḍhapādo cāgratopasthāntike guroḥ //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 3.0 uttareṇāgniṃ prāgagreṣu kuśeṣu prāṅmukha upaviśyāpohiṣṭhīyābhis tisṛbhir abhiṣiñcet //
Kauṣītakibrāhmaṇa
KauṣB, 8, 11, 21.0 tāḥ parovarīyasīr abhyupeyāt trīn agre stanān atha dvāvathaikam //
Kauṣītakyupaniṣad
KU, 1, 5.29 tam itthaṃvit pādenaivāgra ārohati /
Khādiragṛhyasūtra
KhādGS, 1, 1, 13.0 āsanasthānasaṃveśanānyudagagreṣu darbheṣu //
KhādGS, 1, 1, 23.0 dakṣiṇato 'gner udaṅmukhastūṣṇīmāste brahmāhomāt prāgagreṣu //
KhādGS, 1, 2, 11.0 pūrvopakramaṃ pradakṣiṇam agniṃ stṛṇuyānmūlānyagraiśchādayaṃstrivṛtaṃ pañcavṛtaṃ vā //
KhādGS, 1, 2, 12.0 upaviśya darbhāgre prādeśamātre pracchinatti na nakhena pavitre stho vaiṣṇavyāviti //
KhādGS, 1, 2, 14.0 udagagre aṅguṣṭhābhyāmanāmikābhyāṃ ca saṃgṛhya trir ājyam utpunāti devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiriti //
KhādGS, 1, 5, 38.0 sarvasya tvannasyāgnau kṛtvāgraṃ brāhmaṇāya dattvā svayaṃ kuryāt //
KhādGS, 2, 1, 26.0 darbhānājye haviṣi vā triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
KhādGS, 2, 3, 24.0 oṣadha iti darbhapiñjūlīḥ saptordhvāgrā abhinidhāya //
KhādGS, 3, 1, 2.0 udaṅmukha ācāryaḥ prāgagreṣu //
KhādGS, 3, 1, 47.0 puṃso 'gre //
KhādGS, 3, 3, 20.0 paścādagneḥ svastaram udagagraistṛṇair udakpravaṇam āstīrya tasminnāstaraṇe gṛhapatirāste //
KhādGS, 3, 5, 10.0 paścādagneḥ svastaraṃ dakṣiṇāgraistṛṇairdakṣiṇāpravaṇamāstīrya bṛsīm upari nidadhyāt //
KhādGS, 4, 1, 7.0 araṇye prapadaṃ japedāsīnaḥ prāgagreṣu //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 15.0 prāgagre yūna udagagraṃ barhir ācinoti //
KātyŚS, 1, 3, 15.0 prāgagre yūna udagagraṃ barhir ācinoti //
KātyŚS, 1, 3, 16.0 udagagre prāgagram idhmam //
KātyŚS, 1, 3, 16.0 udagagre prāgagram idhmam //
KātyŚS, 5, 8, 29.0 visraṃsya yūnaṃ cāgre gṛhītvā tri stṛṇann agniṃ paryeti //
KātyŚS, 6, 1, 8.0 pālāśaṃ bahulaparṇam aśuṣkāgram ūrdhvaśakalaśākhaṃ madhyāgropanatam avraṇam //
KātyŚS, 6, 1, 8.0 pālāśaṃ bahulaparṇam aśuṣkāgram ūrdhvaśakalaśākhaṃ madhyāgropanatam avraṇam //
KātyŚS, 6, 1, 28.0 agrāc caṣālaṃ pṛthamātram aṣṭāśri madhyasaṃgṛhītam //
KātyŚS, 6, 1, 29.0 ūrdhvamagre pratimuñcati //
KātyŚS, 6, 2, 14.0 agram uttareṇa caṣālam //
KātyŚS, 6, 2, 15.0 yavo 'sīty apsu yavān opya prokṣaty agramadhyamūlāni dive tveti pratimantram //
KātyŚS, 6, 3, 7.0 dyām agreṇety ucchrayati //
KātyŚS, 6, 4, 12.0 svarum ādāyāktvobhau juhvagre tābhyāṃ paśor lalāṭam upaspṛśati ghṛtenāktāv iti //
KātyŚS, 6, 6, 9.0 svadhita iti prajñātayābhinidhāya chittvāgraṃ savye kṛtvā dakṣiṇena mūlam ubhayato 'nakti lohitena rakṣasām iti //
KātyŚS, 6, 6, 15.0 tṛṇāgraṃ cādhvaryur vāyo ver iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 2.1 madhyamāyāḥ karte prāgagrodagagrān darbhān āstīrya teṣu sthūṇām avadadhāti /
KāṭhGS, 11, 2.1 madhyamāyāḥ karte prāgagrodagagrān darbhān āstīrya teṣu sthūṇām avadadhāti /
KāṭhGS, 15, 2.0 śuddhapakṣasya puṇyāhe parvaṇi vodagagrān darbhān āstīrya teṣūpaviśataḥ prāṅmukhaḥ pratigrahītā sāmātyaḥ pratyaṅmukhaḥ pradātā //
KāṭhGS, 15, 3.0 madhye prāgagrodagagrān darbhān āstīrya teṣūdakaṃ saṃnidhāya vrīhiyavān opya dakṣiṇata udaṅṅ āsīna ṛtvig upayamanaṃ kārayet //
KāṭhGS, 15, 3.0 madhye prāgagrodagagrān darbhān āstīrya teṣūdakaṃ saṃnidhāya vrīhiyavān opya dakṣiṇata udaṅṅ āsīna ṛtvig upayamanaṃ kārayet //
KāṭhGS, 26, 2.1 aṅkanyaṅkā abhito rathaṃ ye dhvāntā vātāgram abhi ye saṃpatanti /
KāṭhGS, 51, 12.0 śṛtāṃ darbheṣūdagagreṣu nidhāyājyabhāgaparivapyau hutvā vapāṃ devatāyā upanāmayed upyaparivapyau hutvā sadarbhe vapāśrapaṇyā agnā anuprahṛtyāpohiṣṭhīyābhir mārjayitvoktāny avadānāni prāk sviṣṭakṛto devatāyai baliṃ haret //
KāṭhGS, 65, 5.0 teṣv agnīn vihṛtyāvokṣya karṣūr dakṣiṇāgrān darbhān āstīrya //
Kāṭhakasaṃhitā
KS, 6, 4, 5.0 sam evaṃ jīryataḥ pūrṇam agra unnayet //
KS, 6, 4, 8.0 saṃmitam agra unnayet //
KS, 7, 5, 23.0 so 'gnim evāgre 'sṛjata //
KS, 8, 4, 21.0 ta āhavanīyam agra ādadhata //
KS, 8, 4, 29.0 ta odanapacanam agra ādadhata //
KS, 8, 4, 40.0 sā gārhapatyam agra ādadhāt //
KS, 8, 4, 47.0 prajāpatir vai yad agre vyāharat sa satyam eva vyāharat //
KS, 8, 10, 19.0 ed vṛkṣasyāgre 'gniṃ jvalantam //
KS, 11, 2, 3.0 agnir vā agre hiraṇyam avindat //
KS, 11, 4, 3.0 so 'graṃ paryait //
KS, 11, 4, 6.0 sa enam agraṃ pariṇayati //
KS, 11, 4, 10.0 brahmaivainaṃ pitāgraṃ pariṇayati //
KS, 11, 4, 12.0 ya ānujāvaras tān etad agraṃ pariṇayati //
KS, 11, 4, 15.0 ta enam agraṃ pariṇayanti //
KS, 12, 6, 5.0 varuṇo vā etam agre pratyagṛhṇāt //
KS, 12, 7, 40.0 yad āraṇyaṃ tasyaitenāgraṃ kriyate //
KS, 12, 7, 54.0 etena vai devā agraṃ paryāyan //
KS, 13, 7, 56.0 tā agraṃ paryaitām //
KS, 13, 7, 59.0 tā enam agraṃ pariṇayataḥ //
KS, 19, 3, 1.0 anv agnir uṣasām agram akhyad ity anukśātyai //
KS, 20, 1, 5.0 iṣvagreṇa ha vā asyā anāmṛtam icchanto na vividuḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 2, 3, 8.8 yāḥ paśūnām ṛṣabhe vācas tāḥ sūryo agre śukro agre tāḥ prahiṇomi yathābhāgaṃ vo atra /
MS, 1, 2, 3, 8.8 yāḥ paśūnām ṛṣabhe vācas tāḥ sūryo agre śukro agre tāḥ prahiṇomi yathābhāgaṃ vo atra /
MS, 1, 2, 14, 4.2 divam agreṇa mā hiṃsīr antarikṣaṃ madhyena pṛthivyā saṃbhava bhrājaṃ gaccha /
MS, 1, 2, 14, 8.1 indrasya caṣālam asi supippalā oṣadhīs kṛdhi divam agreṇottabhānāntarikṣaṃ madhyenāpṛṇa pṛthivīm upareṇa dṛṃha //
MS, 1, 2, 15, 2.2 agniṣ ṭaṃ agre pramumoktu devaḥ prajāpatiḥ prajayā saṃrarāṇaḥ //
MS, 1, 4, 3, 3.2 gṛhaiś ca sarvaiḥ prajayā nv agre svo ruhāṇās taratā rajāṃsi //
MS, 1, 6, 1, 12.1 mayi gṛhṇāmy aham agre agniṃ saha prajayā varcasā dhanena /
MS, 1, 6, 3, 1.0 prajāpatir vā idam agra āsīt //
MS, 1, 6, 3, 22.0 yāvad vai varāhasya caṣālaṃ tāvatīyam agra āsīt //
MS, 1, 6, 3, 53.0 śithirā vā iyam agra āsīt //
MS, 1, 6, 8, 1.0 agniṃ vai sṛṣṭaṃ prajāpatiḥ pavamānenāgrā upādhamat //
MS, 1, 6, 8, 44.0 catur vā idam agre mithunam audyataikaś caikā ca dvau ca dve ca trayaś ca tisraś ca catvāraś ca catasraś ca //
MS, 1, 6, 9, 35.0 ṛkṣā vā iyam agra āsīt //
MS, 1, 6, 13, 9.0 te 'mum agrā ādadhatāthemam athemaṃ //
MS, 1, 6, 13, 12.0 sābravīd amum evāgrā ādhiṣatāthemam athemam iti //
MS, 1, 6, 13, 16.0 ta imam agrā ādadhatāthāmum athemam //
MS, 1, 6, 13, 19.0 sābravīd imam evāgrā ādhiṣatāthāmum athemam iti //
MS, 1, 6, 13, 21.0 yaḥ sarvavedasaṃ dāsyant syāt sa imam agrā ādadhītāthāmum athemaṃ //
MS, 1, 6, 13, 25.0 ta imam agrā ādadhatāthemam athāmuṃ //
MS, 1, 6, 13, 28.0 sābravīd imam evāgrā ādhiṣatāthemam athāmum iti //
MS, 1, 7, 2, 37.0 yo vai tam agrā ādhatta sa tena vasunā samabhavat //
MS, 1, 8, 1, 2.0 sa vā agnim evāgre mūrdhato 'sṛjata //
MS, 1, 8, 1, 27.0 eṣā vā agre 'gnā āhutir ahūyata //
MS, 1, 8, 1, 39.0 prajāpatir hy etad agre jyeṣṭha udamṛṣṭa //
MS, 1, 8, 1, 41.0 anena vā agre 'gnā āhutir ahūyata //
MS, 1, 8, 4, 26.0 yaṃ kāmayetānujyeṣṭhaṃ prajayā ṛdhnuyād iti tasya pūrṇam agrā unnayed atha kanīyo 'tha kanīyaḥ //
MS, 1, 8, 4, 30.0 saṃmitam ivāgrā unnayed atha bhūyo 'tha bhūyaḥ pūrṇam uttamam //
MS, 1, 8, 9, 1.1 anv agnir uṣasām agram akśad anv ahāni prathamo jātavedāḥ /
MS, 1, 9, 4, 76.0 yo vai tāṃ devatāṃ veda yāgre dakṣiṇām anayad dakṣiṇīyo ha bhavati //
MS, 1, 10, 3, 8.2 sa pratyaṅṅ aiddharuṇo madhvo agraṃ svāṃ yat tanūṃ tanvām airayata //
MS, 1, 10, 18, 25.0 somam agre yajati //
MS, 1, 11, 1, 4.2 te agre aśvam ayuñjaṃs te asmin javam ādadhuḥ //
MS, 1, 11, 4, 6.1 vājasyemaṃ prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu /
MS, 2, 2, 6, 3.2 saṃ devyā pramatyā vīraśuṣmayā goagrayāśvavatyā rabhemahi //
MS, 2, 2, 7, 2.0 agnir vā agre hiraṇyam avindat //
MS, 2, 5, 5, 49.0 sa vā etam evāgre napuṃsakam asṛjata //
MS, 2, 5, 5, 51.0 atho āhur etam evāgre sṛṣṭaṃ tvaṣṭre ca patnībhyaś ca napuṃsakam ālabhata //
MS, 2, 5, 6, 43.0 tā enam agraṃ pariṇayataḥ //
MS, 2, 7, 3, 11.1 janiṣva hi jenyo agre ahnāṃ hito hiteṣv aruṣo vaneṣu /
MS, 2, 7, 9, 4.2 vasuḥ sūnuḥ sahaso apsu rājā vibhāty agra uṣasām idhānaḥ //
MS, 2, 7, 16, 9.2 adha smā te vanaspate vāto vivāty agram it /
MS, 2, 7, 17, 10.7 tena devā devatām agram āyaṃs tena roham āyann upa medhyāsaḥ /
MS, 3, 1, 8, 2.0 yo vā asyā agre vikhaniṣyaty ārtiṃ sa āriṣyatīti //
MS, 3, 1, 8, 24.0 etā vā etām agre devatāḥ prajāpataye 'pacan //
MS, 3, 7, 4, 2.48 yajño yad agre devānām agacchat taṃ rakṣāṃsy ajighāṃsan /
MS, 3, 10, 3, 6.0 atho etayā hy agrā oṣadhīnāṃ rasaṃ prāśnāti //
MS, 3, 11, 9, 8.1 kumbho vaniṣṭhur janitā śacībhir yasminn agre yonyāṃ garbho antaḥ /
MS, 4, 4, 2, 1.32 parṇasya vā agre 'nte brahma samavadanta /
Mānavagṛhyasūtra
MānGS, 1, 10, 15.6 yāgre vāk samavadata purā devāsurebhyaḥ /
MānGS, 1, 22, 20.1 atha bhaikṣaṃ carate mātaram evāgre yāś cānyāḥ suhṛdo yāvatyo vā saṃnihitāḥ syuḥ //
MānGS, 2, 3, 11.0 agrapākasya payasi sthālīpākaṃ śrapayitvā tasya juhoti sajūr agnīndrābhyāṃ svāhā sajūr viśvebhyo devebhyaḥ svāhā sajūrdyāvāpṛthivībhyāṃ svāhā sajūḥ somāya svāheti //
Pañcaviṃśabrāhmaṇa
PB, 1, 7, 5.0 aṅkā nyaṅkū abhito rathaṃ yau dhvāntaṃ vātāgram abhisaṃcaratau dūre hetir indriyavān patatrī te no 'gnayaḥ paprayaḥ pārayantu //
PB, 2, 1, 3.0 agrād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 1, 3.0 agrād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāmantyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 3, 3.0 etām evānujāvarāya kuryād etāsām evāgraṃ pariyatīnāṃ prajānām agraṃ paryeti //
PB, 2, 3, 3.0 etām evānujāvarāya kuryād etāsām evāgraṃ pariyatīnāṃ prajānām agraṃ paryeti //
PB, 3, 4, 2.0 anto vai trayastriṃśo yathā mahāvṛkṣasyāgraṃ sṛptvā nedīyaḥsaṃkramāt saṃkrāmaty evam etan nedīyaḥsaṃkramayā nedīyaḥsaṃkramāt saṃkrāmati //
PB, 3, 5, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'grād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmādetayā stotavyam ṛddhyā eva //
PB, 3, 5, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'grād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmādetayā stotavyam ṛddhyā eva //
PB, 3, 6, 2.0 yathā mahāvṛkṣasyāgraṃ sṛptvā śākhāyāḥ śākhām ālambham upāvarohed evam etayemaṃ lokam upāvarohati pratiṣṭhityai //
PB, 3, 13, 2.0 anto vā aṣṭācatvāriṃśo yathā mahāvṛkṣasyāgraṃ sṛptvā nedīyaḥsaṃkramāt saṃkrāmaty evam etan nedīyaḥsaṃkramayā nedīyaḥsaṃkramāt saṃkrāmati //
PB, 4, 2, 17.0 atho khalvāhuḥ pavasva vāco agriya ity eva kāryā mukhaṃ vā etat saṃvvatsarasya yad vāco 'graṃ mukhata eva tat saṃvvatsaram ārabhante //
PB, 6, 5, 19.0 prāñca upasīdanti prāñco yajñasyāgre karavāmeti //
PB, 6, 9, 11.0 pavasva vāco 'griya ity agram evainaṃ pariṇayati //
PB, 6, 9, 12.0 śrīr vai vāco 'graṃ śriyam evāsmin dadhāti //
PB, 6, 9, 16.0 yad eta iti tasmād yāvanta evāgre devās tāvanta idānīm //
PB, 7, 1, 7.0 mandram ivāgra ādadītātha tārataram atha tāratamaṃ tad ebhyo lokebhyo 'gāsīt //
PB, 7, 2, 1.0 prajāpatir devebhya ātmānaṃ yajñaṃ kṛtvā prāyacchat te 'nyonyasmā agrāya nātiṣṭhanta tān abravīd ājim asminn iteti ta ājim āyan yad ājim āyaṃs tad ājyānām ājyatvam //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 3, 12.0 yad anidhanenāgre stuyur anāyatano yajamānaḥ syāt //
PB, 8, 8, 5.0 tasmāt sākamaśvenokthāni praṇayanty etena hi tāny agre 'bhyajayan //
PB, 9, 4, 16.0 atho khalv āhur duṣprāpa iva vai paraḥ panthā yam evāgre yajñakratum ārabheta tasmān neyād iti //
PB, 9, 8, 11.0 yanti vā ete patha ity āhur ye mṛtāya kurvantīty aindravāyavāgrān grahān gṛhṇate punaḥ panthānam apiyanti //
PB, 9, 8, 16.0 prāṇāpānair vā ete vyṛdhyanta ity āhur ye mṛtāya kurvantīti maitrāvaruṇāgrān grahān gṛhṇate prāṇāpānau mitrāvaruṇau prāṇāpānair eva samṛdhyante //
PB, 9, 9, 12.0 hiraṇyagarbhaḥ samavartatāgra ity ājyenābhyupākṛtasya juhuyād agnīdhraṃ paretya bhūtānāṃ jātaḥ patir eka āsīt sa dādhāra pṛthivīṃ dyām utemāṃ tasmai ta indo haviṣā vidhema svāheti saiva tasya prāyaścittiḥ //
PB, 11, 11, 6.0 etena hy agra ukthāny adhyajayann etenābhyakrāman //
PB, 12, 11, 3.0 somaḥ punāna ūrmiṇāvyavāraṃ vidhāvati agre vācaḥ pavamānaḥ kanikradad iti //
PB, 12, 11, 4.0 agraṃ hy etarhi vāco 'gacchann agram evaitayā yajamānaṃ gamayanti //
PB, 12, 11, 4.0 agraṃ hy etarhi vāco 'gacchann agram evaitayā yajamānaṃ gamayanti //
PB, 14, 1, 12.0 dṛta aindrota iti hovācābhipratārī kākṣasenir ye mahāvṛkṣasyāgraṃ gacchanti kva te tato bhavanti pra rājan pakṣiṇaḥ patanty avāpakṣāḥ padyante //
Pāraskaragṛhyasūtra
PārGS, 1, 7, 3.1 atha parikrāmataḥ tubhyam agre paryavahan sūryāṃ vahatunā saha /
PārGS, 2, 6, 9.0 upasaṃgṛhya guruṃ samidho 'bhyādhāya pariśritasyottarataḥ kuśeṣu prāgagreṣu purastātsthitvāṣṭānām udakumbhānām //
PārGS, 2, 9, 11.0 uddhṛtyāgraṃ brāhmaṇāyāvanejya dadyāddhanta ta iti //
PārGS, 3, 14, 6.1 hastenopasthamabhimṛśati aṅkau nyaṅkāvabhito rathaṃ yau dhvāntaṃ vātāgram anusaṃcarantam /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 1.0 brahmā ha vā idam agra āsīt //
SVidhB, 2, 8, 6.1 uḍaṅgavānāṃ yo 'gre gacchet taṃ gṛhītvā tad ahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyoccā te jātam andhasa iti tṛtīyenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 3, 2.1 sadā bhojanasyopanītasyāgram agnau juhuyād agne vivasvad uṣasa iti pūrveṇa /
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 5.9 āpo vā idam agre salilam āsīt /
TB, 1, 1, 4, 4.5 ta āhavanīyam agra ādadhata /
TB, 1, 1, 4, 5.7 te 'nvāhāryapacanam agra ādadhata /
TB, 1, 1, 4, 7.3 gārhapatyam agra ādadhāt /
TB, 1, 1, 5, 7.5 iyaty agre harati /
TB, 1, 2, 1, 23.2 anv agnir uṣasām agram akhyat /
TB, 1, 2, 3, 2.4 śukrāgrā grahā gṛhyante /
TB, 2, 2, 9, 1.1 idaṃ vā agre naiva kiṃcanāsīt /
TB, 3, 1, 5, 8.2 agraṃ devatānāṃ parīyāmeti /
TB, 3, 1, 5, 8.4 tato vai te 'graṃ devatānāṃ paryāyan /
TB, 3, 1, 5, 8.5 agraṃ ha vai samānānāṃ paryeti /
TB, 3, 1, 5, 8.10 agrāya svāhā parītyai svāheti //
Taittirīyasaṃhitā
TS, 1, 1, 5, 1.2 āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta /
TS, 1, 1, 5, 1.2 āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatiṃ dhatta /
TS, 1, 3, 5, 7.0 divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīḥ pṛthivyā sam bhava //
TS, 1, 6, 9, 9.0 parameṣṭhino vā eṣa yajño 'gra āsīt //
TS, 3, 1, 4, 6.2 agnis tāṁ agre pra mumoktu devaḥ prajāpatiḥ prajayā saṃvidānaḥ //
TS, 3, 1, 4, 7.2 vāyus tāṁ agre pra mumoktu devaḥ prajāpatiḥ prajayā saṃvidānaḥ //
TS, 5, 1, 2, 41.1 aṅgiraso vā etam agre devatānāṃ samabharan //
TS, 5, 1, 2, 53.1 anv agnir uṣasām agram akhyad iti āha //
TS, 5, 2, 1, 5.1 agre bṛhann uṣasām ūrdhvo asthād ity āha /
TS, 5, 2, 3, 5.1 iṣvagreṇa vā asyā anāmṛtam icchanto nāvindan //
TS, 5, 4, 3, 29.0 iyaty agre juhoty atheyaty atheyati //
TS, 5, 5, 1, 16.0 hiraṇyagarbhaḥ samavartatāgra ity āghāram āghārayati //
TS, 6, 2, 3, 38.0 ārāgrām avāntaradīkṣām upeyād yaḥ kāmayetāsmin me loke 'rdhukaṃ syād iti //
TS, 6, 2, 3, 39.0 ekam agre 'tha dvāv atha trīn atha catura eṣā vā ārāgrāvāntaradīkṣā //
TS, 6, 2, 3, 39.0 ekam agre 'tha dvāv atha trīn atha catura eṣā vā ārāgrāvāntaradīkṣā //
TS, 6, 2, 3, 42.0 caturo 'gre 'tha trīn atha dvāv athaikam eṣā vai parovarīyasy avāntaradīkṣā //
TS, 6, 2, 4, 24.0 asurāṇāṃ vā iyam agra āsīt //
TS, 6, 2, 5, 10.0 caturo 'gre stanān vratam upaity atha trīn atha dvāv athaikam //
TS, 6, 3, 3, 3.1 evainam āharatīme vai lokā yūpāt prayato bibhyati divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīr ity āhaibhya evainaṃ lokebhyaḥ śamayati /
TS, 6, 3, 3, 4.3 yaṃ kāmayetāpaśuḥ syād ity aparṇaṃ tasmai śuṣkāgraṃ vṛśced eṣa vai vanaspatīnām apaśavyo 'paśur eva bhavati /
TS, 6, 3, 9, 5.4 agraṃ vā etat paśūnāṃ yad vapāgram oṣadhīnām barhir agreṇaivāgraṃ samardhayaty atho oṣadhīṣv eva paśūn pratiṣṭhāpayati /
TS, 6, 3, 9, 5.4 agraṃ vā etat paśūnāṃ yad vapāgram oṣadhīnām barhir agreṇaivāgraṃ samardhayaty atho oṣadhīṣv eva paśūn pratiṣṭhāpayati /
TS, 6, 3, 9, 5.4 agraṃ vā etat paśūnāṃ yad vapāgram oṣadhīnām barhir agreṇaivāgraṃ samardhayaty atho oṣadhīṣv eva paśūn pratiṣṭhāpayati /
TS, 6, 3, 9, 5.4 agraṃ vā etat paśūnāṃ yad vapāgram oṣadhīnām barhir agreṇaivāgraṃ samardhayaty atho oṣadhīṣv eva paśūn pratiṣṭhāpayati /
TS, 6, 3, 10, 4.2 hṛdayasyāgre 'vadyaty atha jihvāyā atha vakṣaso yad vai hṛdayenābhigacchati taj jihvayā vadati yaj jihvayā vadati tad uraso 'dhi nirvadati /
TS, 6, 4, 3, 12.0 apo 'gre 'bhivyāharati //
TS, 6, 4, 5, 2.0 yad upāṃśvagrā grahā gṛhyante prāṇam evānu prayanti //
TS, 6, 4, 5, 6.0 aṣṭau kṛtvo 'gre 'bhiṣuṇoti //
TS, 6, 4, 7, 2.0 yad aindravāyavāgrā grahā gṛhyante vācam evānu prayanti //
TS, 6, 4, 7, 6.0 madagrā eva vo grahā gṛhyāntā iti //
TS, 6, 4, 7, 7.0 tasmād aindravāyavāgrā grahā gṛhyante //
TS, 6, 4, 11, 2.0 te devā āgrayaṇāgrān grahān apaśyan //
TS, 6, 4, 11, 4.0 tato vai te 'gram paryāyan //
TS, 6, 4, 11, 5.0 yasyaivaṃ viduṣa āgrayaṇāgrā grahā gṛhyante 'gram eva samānānām paryeti //
TS, 6, 4, 11, 5.0 yasyaivaṃ viduṣa āgrayaṇāgrā grahā gṛhyante 'gram eva samānānām paryeti //
TS, 6, 4, 11, 7.0 bhrātṛvyasyaiva ruktvāgraṃ samānānām paryeti //
TS, 6, 5, 6, 8.0 sāgre prāśnāt //
TS, 6, 6, 11, 18.0 tato vai so 'graṃ devatānām paryait //
TS, 6, 6, 11, 19.0 yasyaivaṃ viduṣaḥ ṣoḍaśī gṛhyate 'gram eva samānānām paryeti //
Taittirīyopaniṣad
TU, 2, 7, 1.1 asad vā idamagra āsīt tato vai sad ajāyata /
Taittirīyāraṇyaka
TĀ, 5, 2, 8.6 mṛtkhanād agre harati /
TĀ, 5, 2, 8.8 iyaty agra āsīr ity āha /
TĀ, 5, 4, 5.9 apratiśīrṇāgraṃ bhavati /
TĀ, 5, 9, 1.3 iyaty agre juhoti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 6.0 dakṣiṇapāṇermadhyatalamāgneyaṃ tīrthaṃ kaniṣṭhāṅgulimūlaṃ daivaṃ sarvāṅgulimūlāgramārṣaṃ pradeśinyaṅguṣṭhayormadhyaṃ paitṛkamaṅguṣṭhasya mūlaṃ brāhmam //
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 6, 4.0 ato devā ityagraṃ daivike saṃ tvā siñcāmītyagraṃ sūtake śucī vo havyetyagraṃ pretake draviṇodāḥ savitā navo navo vidyucchataṃ jīvāṣṭau devā hiraṇyarūpa ṛdhyāma stomamāhārṣaṃ tvāryamaṇaṃ somam rājānam indrāvaruṇā śriye jāto yā guṅgur yas tvā hṛdā yasmai tvaṃ narya prajāṃ sutrāmāṇaṃ śatāyudhāya dakṣiṇāvatāṃ bhadraṃ karṇebhiḥ śataminnv aditir dyaur ityṛtvijaḥ sarve vadeyuḥ //
VaikhGS, 1, 8, 4.0 pañcadaśadarbhairgrathitaṃ caturaṅgulāgraṃ dvyaṅgulagranthi hastamātraṃ prokṣaṇakūrcam //
VaikhGS, 1, 10, 1.0 pātrād ādhāvam ādāya pavitre stha iti vedyāṃ barhiṣaḥ sthāpayitvā tān paraśurasīti prokṣya samidho muktabandhāḥ kṛṣṇo 'sīti vedirasīti vediṃ sruvādīn barhiṣo barhirasi srugbhya iti barhiṣo 'graṃ dive tveti madhyam antarikṣāyeti mūlaṃ pṛthivyai tveti prokṣayati //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 11, 1.0 vāyavyāmuttarāgram ūrdhvaṃ karoti //
VaikhGS, 1, 11, 2.0 sūryastveti prācyām uttarāntam upariṣṭād ity ūrdhvam adhastānnāgā ityadhaśca pariṣicya vītihotram ity agnyālaye samidhāvagnīśayordiśor ūrdhvāgre nidadhāti //
VaikhGS, 1, 11, 4.0 vānaspatyo 'sīti praṇidhī prakṣālya pṛthivyāpo grahīṣyāmīti sākṣatam adbhir āpūrya vasūnāṃ pavitram ity udagagre pavitre prakṣipya dakṣiṇena pāṇināgramitaradvāmena gṛhītvā devo vaḥ saviteti trirutpūya tathā nidadhāti //
VaikhGS, 1, 11, 4.0 vānaspatyo 'sīti praṇidhī prakṣālya pṛthivyāpo grahīṣyāmīti sākṣatam adbhir āpūrya vasūnāṃ pavitram ity udagagre pavitre prakṣipya dakṣiṇena pāṇināgramitaradvāmena gṛhītvā devo vaḥ saviteti trirutpūya tathā nidadhāti //
VaikhGS, 1, 12, 6.0 vītihotramiti samidagraṃ ghṛtāktaṃ vāyavye 'gnau sthāpayitvā devasya tveti sruveṇa homyaṃ dvidhā viharati //
VaikhGS, 1, 14, 1.0 gāyatryā samidhaḥ prokṣyaikaviṃśatir āhutipramāṇāḥ karasampūrṇā vā samidho gṛhītvā mūlāgrābhyāṃ ghṛtaṃ sparśayitvābhyarcyākṣatājyacarubhirimā me agna iti mūlamadhyāgrāṇi spṛśannadho nītvordhvabhāge madhye ca saṃdadhāti //
VaikhGS, 1, 14, 1.0 gāyatryā samidhaḥ prokṣyaikaviṃśatir āhutipramāṇāḥ karasampūrṇā vā samidho gṛhītvā mūlāgrābhyāṃ ghṛtaṃ sparśayitvābhyarcyākṣatājyacarubhirimā me agna iti mūlamadhyāgrāṇi spṛśannadho nītvordhvabhāge madhye ca saṃdadhāti //
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 2, 5, 2.0 athājyenāghāraṃ hutvācāntaṃ maṅgalayuktaṃ kumāram āsayitvāgner nairṛtyāṃ mastake darbhau prāguttarāgrau vinyasya saromāṇaṃ darbham indra śastramiti caturbhiḥ pradakṣiṇaṃ caturdiśaṃ chittvā yenāvapadyatkṣureṇeti sarvato vapati nādho jatroḥ //
VaikhGS, 2, 6, 6.0 agnir āyuṣmān ityādikaiḥ pañcabhir dakṣiṇahaste kaniṣṭhādyaṅgulyagrāṇi paryāyeṇa visṛjed āyurdā iti dakṣiṇe karṇe pratiṣṭha vāyāviti vāme ca japati //
VaikhGS, 2, 18, 11.0 dakṣiṇena karāṅguṣṭhāgreṇāṇor aṇīyāniti dakṣiṇapādāṅguṣṭhe saṃsrāvayet //
VaikhGS, 3, 4, 4.0 agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta //
VaikhGS, 3, 5, 2.0 vaivāhikamagniṃ vadhvā sahādāya saṃpravāhārayanv iti vadhūṃ samaṃ vadhvety agniṃ saṃśāsti dakṣiṇaṃ pādam agre 'tihara dehaliṃ mādhiṣṭhā ityāvasathe praviśya prācyām ardhe samādadhīta //
VaikhGS, 3, 12, 3.0 pūrvavad dhātādi hutvā treṇyā śalalyā saha śalāṭuglapsaṃ sāgrapattraṃ kuśāṅkuraṃ ca darbheṇa trir ābadhyoṃ bhūrbhuvaḥ suvar iti gṛhītvā tasyāstathāsīnāyāḥ sraggandhavatyāḥ sīmante rākāmahaṃ yāste rāka iti sthāpayitvonnayanaṃ kuryāt //
VaikhGS, 3, 14, 8.0 yadā nāsāgraṃ dṛśyate tadāsya grahasthitiṃ jñātvā śubhāśubhaṃ parīkṣeta //
VaikhGS, 3, 23, 8.0 oṣadhe trāyasvainamiti sākṣatāṅkuradarbhau prāguttarāgrau mastake sthāpayet //
VaikhGS, 3, 23, 9.0 svadhite mainam hiṃsīriti kṣuraṃ nidhāyordhvāgram oṣadhīriti yenāvapaditi yena pūṣety asāv āyuṣeti pūrvādipradakṣiṇaṃ darbhaṃ saromāṇaṃ chittvā jyok ca sūryaṃ dṛśa iti cūḍāṃ vibhajet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 13.0 darbhaiḥ prāg uttarāgram agnīn paristṛṇāti //
VaikhŚS, 2, 6, 7.0 tato homānte sarvatrātmānaṃ prokṣya gārhapatyād bhasmādāya lalāṭe hṛdaye kukṣau bāhvoḥ kaṇṭhe ca taj jvālārūpaṃ caturaṅgulaṃ dīpavad ūrdhvāgraṃ puṇḍraṃ kuryād yajamānaḥ //
VaikhŚS, 3, 3, 1.0 upetavratasya saṃnayato 'dhvaryuḥ saṃgava iṣe tveti bahuparṇāṃ bahuśākhām aśuṣkāgrāṃ prācīm udīcīṃ vā palāśaśākhāṃ śamīśākhāṃ vācchinatty ūrje tvety anumārṣṭi saṃnamayati vā //
VaikhŚS, 3, 4, 9.0 pṛthivyāḥ saṃpṛcaḥ pāhīti śulbaṃ prāgagram udagagraṃ vāstīryāparimitānām ity abhimantrya susaṃbhṛtā tveti yathālūnaṃ śulbe muṣṭīn nidhanāni vā saṃbharati //
VaikhŚS, 3, 4, 9.0 pṛthivyāḥ saṃpṛcaḥ pāhīti śulbaṃ prāgagram udagagraṃ vāstīryāparimitānām ity abhimantrya susaṃbhṛtā tveti yathālūnaṃ śulbe muṣṭīn nidhanāni vā saṃbharati //
VaikhŚS, 3, 5, 2.0 vedo 'sīti vatsajñuṃ trivṛcchirasaṃ dārbhaṃ vedaṃ kṛtvāgrāt prādeśe parivāsayati //
VaikhŚS, 3, 5, 3.0 parivāsitāni vedāgrāṇīdhmapravraścanaiḥ saha nidadhāti //
VaikhŚS, 3, 5, 6.0 tṛtīyasyai diva iti parivāsanaśakalam ādāya surakṣitaṃ nidhāya vasūnāṃ pavitram asi śatadhāram iti śākhāyāṃ trivṛddarbhamayaṃ pavitraṃ kṛtvā trivṛt palāśe darbha iti śākhāyāṃ śithilaṃ mūle mūlāny agre 'grāṇy avasajati //
VaikhŚS, 3, 5, 6.0 tṛtīyasyai diva iti parivāsanaśakalam ādāya surakṣitaṃ nidhāya vasūnāṃ pavitram asi śatadhāram iti śākhāyāṃ trivṛddarbhamayaṃ pavitraṃ kṛtvā trivṛt palāśe darbha iti śākhāyāṃ śithilaṃ mūle mūlāny agre 'grāṇy avasajati //
VaikhŚS, 3, 6, 5.0 agnihotrahavaṇyāṃ pavitrāntarhitāyām apa ānīya devo va iti paccho gāyatryodagagrābhyāṃ pavitrābhyāṃ trir utpūyāpo devīr ity abhimantrayata uttānīkṛtya pātrāṇi śundhadhvam iti prokṣati //
VaikhŚS, 3, 7, 1.0 vasūnāṃ pavitram asi śatadhāram iti kumbhyāṃ śākhāpavitraṃ prāgagraṃ sāyam adhinidadhāti vasūnāṃ pavitram asi sahasradhāram ity udīcīnāgraṃ prātaḥ //
VaikhŚS, 3, 7, 1.0 vasūnāṃ pavitram asi śatadhāram iti kumbhyāṃ śākhāpavitraṃ prāgagraṃ sāyam adhinidadhāti vasūnāṃ pavitram asi sahasradhāram ity udīcīnāgraṃ prātaḥ //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
VaikhŚS, 10, 2, 2.0 divam agreṇeti prāgagram udagagraṃ vā nipātayet //
VaikhŚS, 10, 2, 2.0 divam agreṇeti prāgagram udagagraṃ vā nipātayet //
VaikhŚS, 10, 2, 2.0 divam agreṇeti prāgagram udagagraṃ vā nipātayet //
VaikhŚS, 10, 2, 5.0 yaṃ tvāyam iti mūlād agrāntaṃ śākhāḥ prahāpayati //
VaikhŚS, 10, 2, 6.0 acchinno rāyaḥ suvīra iti pañcāratnāv agraṃ parivṛścati caturaratnau tryaratnau vā //
VaikhŚS, 10, 2, 7.0 sahopareṇa yūpaṃ saṃcakṣītāṣṭāśrim asthūlam anaṇuṃ gopucchavad ānupūrvyeṇāgrato 'ṇīyāṃsam viśiṣṭāgniṣṭhāśrimat aṣṭadviprādeśoparaṃ yūpaṃ takṣayati //
VaikhŚS, 10, 2, 9.0 yūpasyaivāgrata ādāyāṣṭāśri pṛthamātraṃ madhye saṃnataṃ caṣālaṃ karoti dvyaṅgulaṃ tryaṅgulaṃ vordhvaṃ caṣālād yūpasyātirecayati //
VaikhŚS, 10, 3, 2.0 aparigṛhīta uttarasmin parigrāhe vedyagre yūpāvaṭāya deśaṃ śiṣṭvottaravediṃ śamyayā parimimīte //
VaikhŚS, 10, 3, 3.0 pratidiśam udīcīnāgrāṃ vā śamyāṃ nidhāya vittāyanī me 'sīti caturbhiḥ pratimantram udīcyau prācyau ca sphyena lekhā abhyantaraṃ parilikhati //
VaikhŚS, 10, 8, 1.0 adhvaryur agreṇāvaṭaṃ yūpaṃ prāgagraṃ sthāpayitvā yat te śikvaḥ parāvadhīd iti yūpaṃ prakṣālayati //
VaikhŚS, 10, 8, 2.0 yavamatīḥ prokṣaṇīr āhṛtya yūpāgre caṣālaṃ saṃdhāya pṛthivyai tveti tribhir mantrair yūpasya mūlamadhyāgrāṇi prokṣati //
VaikhŚS, 10, 8, 2.0 yavamatīḥ prokṣaṇīr āhṛtya yūpāgre caṣālaṃ saṃdhāya pṛthivyai tveti tribhir mantrair yūpasya mūlamadhyāgrāṇi prokṣati //
VaikhŚS, 10, 8, 3.0 śundhatāṃ lokaḥ pitṛṣadana iti yūpāvaṭe prokṣaṇīr ninīya yavo 'sīti yavaṃ prahṛtya pitṝṇāṃ sadanam asīty avaṭe prāgagraṃ barhir avastṛṇāti //
VaikhŚS, 10, 8, 6.0 caṣālam unmucya tenaiva mantreṇa yūpāgram anakti //
VaikhŚS, 10, 9, 7.0 tad viṣṇoḥ paramaṃ padam iti yūpāgraṃ paśyet //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 13, 6.0 udīcīnāṁ asya pado nidhattād ity ucyamāne sam asya tanuvā bhavety upākaraṇabarhiṣor anyatarad dakṣiṇena śāmitraṃ prāgagram udagagraṃ vā nyasyati //
VaikhŚS, 10, 13, 6.0 udīcīnāṁ asya pado nidhattād ity ucyamāne sam asya tanuvā bhavety upākaraṇabarhiṣor anyatarad dakṣiṇena śāmitraṃ prāgagram udagagraṃ vā nyasyati //
VaikhŚS, 10, 14, 12.0 uttānaṃ paśum āvartya dakṣiṇena nābhiṃ dvyaṅgule tryaṅgule vā vivarte 'vaśiṣṭam upākaraṇabarhiṣor anyatarad oṣadhe trāyasvainam iti prāgagraṃ nidadhāti //
VaikhŚS, 10, 14, 14.0 agram ādāya surakṣitaṃ nidadhāti mūlaṃ lohitenāktvā rakṣasām bhāgo 'sītīmāṃ diśaṃ nirasyed idam ahaṃ rakṣo 'dhamaṃ tamo nayāmīti tat savyena padātiṣṭhet //
VaikhŚS, 10, 15, 8.0 tata ulmukam apisṛjyāhavanīyasyāntame 'ṅgāre vapāṃ nigṛhya vāyo vīhi stokānām iti surakṣitaṃ chinnāgram adhastād vapāyā antame 'ṅgāre prāsyati //
VaikhŚS, 10, 18, 14.0 hṛdayasyāgre 'vadyaty atha jihvāyā atha vakṣasaḥ //
VaikhŚS, 10, 21, 11.0 juhvā bile juhūpabhṛtām agrāṇyavadhāya saṃsrāvabhāgaḥ stheti tān paridhīn prahṛtān abhiprasrāvayati //
Vaitānasūtra
VaitS, 1, 3, 7.1 prāśitraṃ yavamātram adhastād upariṣṭād vābhighāritam agreṇādhvaryuḥ pariharati //
VaitS, 2, 1, 16.3 mayy agra ity etayāpānati //
Vasiṣṭhadharmasūtra
VasDhS, 2, 3.2 mātur agre vijananaṃ dvitīyaṃ mauñjibandhane /
VasDhS, 3, 66.1 aṅgulyagreṣu mānuṣam //
VasDhS, 6, 25.2 pratigrahe saṃkucitāgrahastās te brāhmaṇās tārayituṃ samarthāḥ //
VasDhS, 11, 5.1 śrotriyāyāgrabhāgaṃ dattvā brahmacāriṇe vānantaraṃ pitṛbhyo dadyāt //
VasDhS, 15, 12.1 apātrasaṅkarād akṛtsnaṃ pātram ādāya dāso 'savarṇāputro vā bandhur asadṛśo vā guṇahīnaḥ savyena pādena pravṛttāgrān darbhāṃllohitān vopastīrya pūrṇapātram asmai ninayet //
VasDhS, 15, 18.2 agre 'bhyuddharatāṃ gacchet krīḍann iva hasann iva /
VasDhS, 25, 5.2 ā lomāgrān nakhāgrācca tapas tapyatu uttamam //
VasDhS, 25, 5.2 ā lomāgrān nakhāgrācca tapas tapyatu uttamam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 12.3 devīr āpo agreguvo agrepuvo 'gra imam adya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam //
VSM, 1, 12.3 devīr āpo agreguvo agrepuvo 'gra imam adya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam //
VSM, 6, 2.4 dyām agreṇāspṛkṣa āntarikṣaṃ madhyenāprāḥ pṛthivīm upareṇādṛṃhīḥ //
VSM, 8, 37.1 indraś ca samrāḍ varuṇaś ca rājā tau te bhakṣaṃ cakratur agra etam /
VSM, 9, 7.2 te agre 'śvam ayuñjaṃs te asmin javam ādadhuḥ //
VSM, 9, 23.1 vājasyemaṃ prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu /
VSM, 11, 17.1 anv agnir uṣasām agram akhyad anv ahāni prathamo jātavedāḥ /
VSM, 12, 13.1 agre bṛhann uṣasām ūrdhvo asthān nirjaganvān tamaso jyotiṣāgāt /
VSM, 12, 22.2 vasuḥ sūnuḥ sahaso apsu rājā vibhāty agra uṣasām idhānaḥ //
VSM, 13, 1.1 mayi gṛhṇāmy agre agniṃ rāyaspoṣāya suprajāstvāya suvīryāya /
VSM, 13, 4.1 hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patir eka āsīt /
VSM, 13, 51.1 ajo hy agner ajaniṣṭa śokāt so apaśyaj janitāram agre /
VSM, 13, 51.2 tena devā devatām agram āyaṃs tena roham āyann upa medhyāsaḥ /
Vārāhagṛhyasūtra
VārGS, 1, 9.0 parisamuhya paristīrya paryukṣya tūṣṇīm idhmābarhiḥ saṃnahya prāgagrair dakṣiṇārambhair udaksaṃsthair ayugmair dhātubhiḥ stṛṇāti //
VārGS, 4, 9.0 dakṣiṇasmin keśānte darbham ūrdhvāgraṃ nidadhāti //
VārGS, 11, 6.0 sāvitreṇa viṣṭarau pratigṛhya rāṣṭrabhṛd asīty āsandyām udagagram āstṛṇāti //
VārGS, 14, 20.1 tubhyamagre paryaṇayaṃ sūryāṃ vahatunā saha /
VārGS, 15, 1.1 aṅkau nyaṅkāv abhito rathaṃ ye dhvāntā vātā agram abhi ye saṃpatanti /
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 2.5 śamīśākhāṃ palāśaśākhāṃ vā bahupalāśām apratiśuṣkāgrāṃ prācīm udīcīṃ vāhānām //
VārŚS, 1, 2, 1, 4.1 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtāṃ bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham ity āharati //
VārŚS, 1, 2, 2, 2.1 prasavyaṃ śulbaṃ kṛtvā vatsajñuṃ niveṣṭya vedāgre śulbaṃ nidhāya trir vedaśiraḥ saṃnahyaty uttaram uttaraṃ pradakṣiṇam //
VārŚS, 1, 2, 2, 12.1 niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti kumbhīṃ niṣṭapya vasūnāṃ pavitram asīti prāgagraṃ pavitram avadadhāti //
VārŚS, 1, 2, 3, 3.1 prāgdakṣiṇāgrair dakṣiṇāgniṃ paristīrya dakṣiṇato 'gner ekaikaṃ pātrāṇi prayunakti caruṃ mekṣaṇaṃ piṇḍanidhānam ulūkhalamusalaṃ kṛṣṇājinaṃ śūrpam //
VārŚS, 1, 3, 1, 9.1 udagagraṃ pavitram avadadhāti //
VārŚS, 1, 3, 1, 33.1 vrajaṃ gaccha gosthānam iti tṛṇāgram ādatte pāṃsūṃś cākhātvā //
VārŚS, 1, 3, 2, 3.1 pāṇī prakṣālya sphyaṃ prakṣālayaty apratimṛśann agram //
VārŚS, 1, 3, 2, 7.1 prokṣaṇīr abhyutpūrya sphyāgre 'pa upaninīyodañcaṃ sphyam avakṛṣya sphyasya vartman sādayati //
VārŚS, 1, 3, 2, 13.1 āhavanīye gārhapatye vā pratyuṣṭaṃ rakṣa iti pratitapyābhyagre sapārśvāgrair mukhāni mūlair daṇḍān //
VārŚS, 1, 3, 3, 4.1 devaṃgamam asīty antarvedy āsādya barhis triḥ prokṣati dive tvety agram antarikṣāya tveti madhyaṃ pṛthivyai tveti mūlam //
VārŚS, 1, 3, 3, 5.1 agrāṇy upapāyya granthiṃ pariṣicya mūlāny upasiñcati //
VārŚS, 1, 3, 3, 10.1 paścārdhād udagagram apatnīkasya nidadhyāt //
VārŚS, 1, 3, 3, 16.1 sūryas tvā raśmibhir ity āhavanīyam upasthāya purastād apracchinnaprāntau darbhāv anantargarbhāv udagagrau barhiṣi vitanoti viśvajanasya vidhṛtī stha iti //
VārŚS, 1, 3, 4, 2.1 samiddham agniṃ trir vedenopavājayaty agraṃ vedyāḥ saṃmārgam //
VārŚS, 1, 3, 5, 6.1 agreṇa havīṃṣi paścārdhena srucaḥ parihṛtya pratyaṅmukha āsīno hotra iḍāṃ prayacchati //
VārŚS, 1, 3, 6, 6.1 saṃjānāthāṃ dyāvāpṛthivī iti barhiṣi vidhṛtī visṛjya prastaram anakti pṛthivyām aṅkṣveti dhruvāyāṃ mūlam antarikṣe 'ṅkṣvety upabhṛti madhyaṃ divyaṅkṣveti juhvām agram //
VārŚS, 1, 4, 2, 2.3 iti puṣkaraparṇaṃ nidhāya iyaty agra āsīd ato devī prathamānā pṛthag yad iti varāhavihatam //
VārŚS, 1, 5, 3, 11.0 sāyaṃ prātar agraṃ bhaktasya brāhmaṇakulaṃ hared agnyupasthānaṃ ca vācayet //
VārŚS, 1, 5, 4, 29.1 mama nāma prathamaṃ jātavedaḥ pitā mātā ca dadhatur nv agre /
VārŚS, 1, 5, 5, 3.1 vrīhīṇām agrapākasya yajate yavānāṃ ca //
VārŚS, 1, 6, 1, 7.0 pañcāratnyādipramāṇam anadhiśākhyam ṛjum ūrdhvaśalkam upariṣṭād upāvanataṃ bahupalāśaśākham apratiśuṣkāgraṃ prāñcaṃ pratyañcaṃ vāhānam //
VārŚS, 1, 6, 1, 17.0 agrasya caṣālaṃ pṛthamātram aṣṭāśri madhye saṃgṛhītam //
VārŚS, 1, 6, 3, 1.3 iti snātaṃ yūpaṃ tīrthenopasādya tūṣṇīkāṃ yavamatīḥ prokṣaṇīḥ saṃskṛtya yūpaṃ prokṣati pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram /
VārŚS, 1, 6, 3, 8.1 devas tvā savitā madhvānaktv iti yūpāgram anakti /
VārŚS, 1, 6, 3, 9.1 caṣālaṃ pratimucya supippalā oṣadhīr ity aṅgulimātram ūrdhvaṃ caṣālād yūpāgraṃ kanīyo vā //
VārŚS, 1, 6, 3, 11.1 divam agreṇottabhānety ucchrayati //
VārŚS, 1, 6, 3, 21.1 parivīr asīti triḥ parivyayaty uttaram uttaraṃ pradakṣiṇaṃ saṃbhoge raśanāgram atihṛtya mūlato nirāyamyāntāt praveṣṭayati //
VārŚS, 1, 6, 5, 21.1 upayacchati tṛṇāgram //
VārŚS, 2, 1, 3, 14.1 agre bṛhann uṣasām ity unmucya japati //
VārŚS, 3, 1, 1, 8.0 godhūmapiṣṭānāṃ caṣālaṃ samaṃ yūpāgreṇa //
VārŚS, 3, 1, 2, 1.1 aṅkau nyaṅkāvabhito rathaṃ ye dhvāntā vātā agramabhi ye saṃpatanti /
VārŚS, 3, 2, 2, 39.1 samūḍhaṃ ced aindravāyavāgrau prāyaṇīyodayanīyau daśamaṃ cāhaḥ /
VārŚS, 3, 2, 2, 39.2 itareṣāṃ navānām aindravāyavāgraṃ prathamam ahaḥ /
VārŚS, 3, 2, 2, 39.3 atha śukrāgram athāgrāyaṇāgram iti trir abhyasya //
VārŚS, 3, 2, 2, 39.3 atha śukrāgram athāgrāyaṇāgram iti trir abhyasya //
VārŚS, 3, 2, 2, 40.1 vyūḍhasyaindravāyavāgrau prāyaṇīyodayanīyau /
VārŚS, 3, 2, 2, 40.2 itareṣāṃ daśānām aindravāyavāgraṃ prathamam ahaḥ /
VārŚS, 3, 2, 2, 40.3 atha dve āgrāyaṇāgre athaindravāyavāgram atha dve śukrāgre athāgrāyaṇam atha dve aindravāyavāgre //
VārŚS, 3, 2, 2, 40.3 atha dve āgrāyaṇāgre athaindravāyavāgram atha dve śukrāgre athāgrāyaṇam atha dve aindravāyavāgre //
VārŚS, 3, 2, 2, 40.3 atha dve āgrāyaṇāgre athaindravāyavāgram atha dve śukrāgre athāgrāyaṇam atha dve aindravāyavāgre //
VārŚS, 3, 2, 2, 40.3 atha dve āgrāyaṇāgre athaindravāyavāgram atha dve śukrāgre athāgrāyaṇam atha dve aindravāyavāgre //
VārŚS, 3, 2, 3, 33.1 vibhajitaṃ pṛṣṭhyaṃ trīn abhiplavāṃś caturo māsān upetyaindravāyavaḥ śukra āgrāyaṇa iti grahāgrāṇi naikam āvartaṃ ṣaṇmāsān //
VārŚS, 3, 2, 3, 34.1 atha śukrāgre dve viṣuvān //
VārŚS, 3, 2, 5, 49.1 madhye grīvāsu bhasado 'graṃ vā pratidiśam iṣūnastvāyanti //
VārŚS, 3, 2, 6, 23.0 idam aham amum āmuṣyāyaṇam amuṣyāḥ putram indra vajreṇābhinidadhāmīti yūpāgraṃ svaruṇābhinidadhāti //
VārŚS, 3, 2, 6, 46.0 ekavyaṃ pāśān anupraharati tṛṇāgrāṇi vapāśrapaṇīḥ svarūṃś ca //
VārŚS, 3, 4, 3, 24.1 vetasaśākhayā prājāpatyān upakaroti plakṣaśākhāgreṇetarān //
Āpastambadharmasūtra
ĀpDhS, 2, 4, 10.0 agraṃ ca deyam //
ĀpDhS, 2, 4, 11.0 atithīn evāgre bhojayet //
ĀpDhS, 2, 4, 27.0 tata ūrdhvaṃ brāhmaṇa evāgre gatau syāt //
ĀpDhS, 2, 12, 22.0 abhinimruktābhyuditakunakhiśyāvadāgradidhiṣudidhiṣūpatiparyāhitaparīṣṭaparivittaparivinnaparivividāneṣu cottarottarasminn aśucikaranirveṣo garīyān garīyān //
ĀpDhS, 2, 15, 13.0 yasyāgnau na kriyate yasya cāgraṃ na dīyate na tad bhoktavyam //
Āpastambagṛhyasūtra
ĀpGS, 1, 12.1 agnim iddhvā prāgagrair darbhair agniṃ paristṛṇāti //
ĀpGS, 1, 13.1 prāgudagagrair vā //
ĀpGS, 1, 14.1 dakṣiṇāgraiḥ pitryeṣu //
ĀpGS, 1, 15.1 dakṣiṇāprāgagrair vā //
ĀpGS, 1, 20.1 apareṇāgniṃ pavitrāntarhite pātre 'pa ānīyodagagrābhyāṃ pavitrābhyāṃ trir utpūya samaṃ prāṇair hṛtvottareṇāgniṃ darbheṣu sādayitvā darbhaiḥ pracchādya //
ĀpGS, 1, 22.1 ājyaṃ vilāpyāpareṇāgniṃ pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyodīco 'ṅgārān nirūhya teṣv adhiśritya jvalatāvadyutya dve darbhāgre pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya pavitre anuprahṛtya //
ĀpGS, 1, 22.1 ājyaṃ vilāpyāpareṇāgniṃ pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyodīco 'ṅgārān nirūhya teṣv adhiśritya jvalatāvadyutya dve darbhāgre pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya pavitre anuprahṛtya //
ĀpGS, 4, 9.1 athainām uttarayā dakṣiṇe haste gṛhītvāgnim abhyānīyāpareṇāgnim udagagraṃ kaṭam āstīrya tasminn upaviśata uttaro varaḥ //
ĀpGS, 11, 7.1 pariṣecanāntaṃ kṛtvāpareṇāgnim udagagraṃ kūrcaṃ nidhāya tasminn uttareṇa yajuṣopanetopaviśati //
ĀpGS, 11, 15.1 pālāśo daṇḍo brāhmaṇasya naiyagrodhaḥ skandhajo 'vāgagro rājanyasya bādara audumbaro vā vaiśyasya //
ĀpGS, 17, 9.1 tasmin viṣūcīnāgrān darbhān saṃstīrya teṣūttarayā vrīhiyavān nyupya tatrodadhānaṃ pratiṣṭhāpayati //
ĀpGS, 21, 9.0 bhuktavato 'nuvrajya pradakṣiṇīkṛtya dvaidhaṃ dakṣiṇāgrān darbhān saṃstīrya teṣūttarair apo dattvottarair dakṣiṇāpavargān piṇḍān dattvā pūrvavad uttarair apo dattvottarair upasthāyottarayodapātreṇa triḥ prasavyaṃ pariṣicya nyubjya pātrāṇy uttaraṃ yajur anavānaṃ tryavarārdhyam āvartayitvā prokṣya pātrāṇi dvandvam abhy udāhṛtya sarvataḥ samavadāyottareṇa yajuṣāśeṣasya grāsāvarārdhyaṃ prāśnīyāt //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 8.1 saṃnayataḥ palāśaśākhāṃ śamīśākhāṃ vāharati bahuparṇāṃ bahuśākhām apratiśuṣkāgrām asuṣirām //
ĀpŚS, 1, 1, 9.1 yaṃ kāmayetāpaśuḥ syād ity aparṇāṃ tasmai śuṣkāgrām āhared apaśur eva bhavati /
ĀpŚS, 1, 2, 1.1 imāṃ prācīm udīcīm iṣam ūrjam abhisaṃskṛtāṃ bahuparṇām aśuṣkāgrāṃ harāmi paśupām aham ity āharati //
ĀpŚS, 1, 4, 12.1 adityai rāsnāsīty udagagraṃ vitatya susaṃbhṛtā tvā saṃbharāmīti tasmin nidhanāni saṃbhṛtyālubhitā yonir ity uttame nidhane prastaram atyādhāyendrāṇyai saṃnahanam iti saṃnahyati //
ĀpŚS, 6, 3, 5.1 udagagraiḥ prāgagraiś ca darbhais tṛṇair vāgnīn paristṛṇāty agnim agnī vā //
ĀpŚS, 6, 3, 5.1 udagagraiḥ prāgagraiś ca darbhais tṛṇair vāgnīn paristṛṇāty agnim agnī vā //
ĀpŚS, 6, 5, 4.3 āhavanīyam agre 'tha gārhapatyam atha dakṣiṇāgnim api vā gārhapatyam āhavanīyaṃ dakṣiṇāgniṃ yathā vāhitāḥ //
ĀpŚS, 6, 15, 5.2 dve darbhāgre pratyasyaty ekaṃ vā //
ĀpŚS, 6, 30, 2.1 yadi hutaḥ paryāvarteta sruco 'greṇa kalpayet //
ĀpŚS, 7, 1, 17.0 same jātam aśākhājaṃ bahuparṇaśākham apratiśuṣkāgram asuṣiram avyāvṛttam aghūrṇam ṛjum ūrdhvam ūrdhvaśakalam agra īṣadupāvanataṃ prāg udak pratyak //
ĀpŚS, 7, 1, 17.0 same jātam aśākhājaṃ bahuparṇaśākham apratiśuṣkāgram asuṣiram avyāvṛttam aghūrṇam ṛjum ūrdhvam ūrdhvaśakalam agra īṣadupāvanataṃ prāg udak pratyak //
ĀpŚS, 7, 2, 4.0 oṣadhe trāyasvainam ity ūrdhvāgraṃ darbham antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā praharati //
ĀpŚS, 7, 2, 7.0 divam agreṇa mā lekhīr iti prāñcaṃ pātayaty udañcaṃ prāñcam udañcaṃ vā //
ĀpŚS, 7, 2, 9.0 sahasravalśā vi vayaṃ ruhemety ātmānaṃ pratyabhimṛśya yaṃ tvāyaṃ svadhitir ity anvagram adgāṃś chinatti //
ĀpŚS, 7, 2, 10.0 acchinno rāyaḥ suvīra ity agraṃ parivāsayati //
ĀpŚS, 7, 3, 2.0 aṣṭāśrir anupūrvo 'grato 'ṇīyān prajñātāgniṣṭhāśrir asthūlo 'naṇuḥ //
ĀpŚS, 7, 3, 14.1 śamyāṃ purastād udagagrāṃ nidhāya sphyenodīcīm abhyantaram upalikhati vittāyanī me 'sīti /
ĀpŚS, 7, 9, 9.3 pṛthivyai tveti mūlam antarikṣāya tveti madhyaṃ dive tvety agram //
ĀpŚS, 7, 10, 11.0 agram āhavanīyam upanataṃ yūpasyāvanataṃ mūlam //
ĀpŚS, 7, 11, 4.1 tad viṣṇoḥ paramaṃ padam ity agraṃ prekṣate /
ĀpŚS, 7, 12, 5.2 upavīr asīti plakṣaśākhāṃ bahuparṇaśākhām apratiśuṣkāgrām asuṣirām //
ĀpŚS, 7, 12, 6.0 yaṃ kāmayetāpaśuḥ syād ity aparṇayā tasya śuṣkāgrayopākuryāt //
ĀpŚS, 7, 13, 6.0 bhavataṃ naḥ samanasāv ity agreṇottaraṃ paridhim āhavanīye praharati saṃdhinā vā //
ĀpŚS, 7, 18, 13.1 barhiṣo 'graṃ savyena pāṇinādatte //
ĀpŚS, 7, 20, 1.0 vāyo vīhi stokānām iti barhiṣo 'gram adhastād vapāyā upāsyati //
ĀpŚS, 7, 24, 2.1 hṛdayasyāgre 'vadyati /
ĀpŚS, 16, 2, 8.0 anv agnir uṣasām agram akhyad iti valmīkavapāyāḥ prakrāmati //
ĀpŚS, 16, 7, 8.0 hiraṇyagarbhaḥ samavartatāgra iti srucyam āghārayati //
ĀpŚS, 16, 9, 8.2 vṛkṣāgrāj jvalato brahmavarcasakāmasya /
ĀpŚS, 16, 10, 14.1 ud uttamam iti śikyapāśam unmucyā tvāhārṣam ity āhṛtyopatiṣṭhate 'gre bṛhann uṣasām ūrdhvo asthād iti //
ĀpŚS, 16, 21, 4.1 prathamāyāṃ trir anūktāyāṃ hiraṇyagarbhaḥ samavartatāgra iti prāñco 'śvaprathamā abhipravrajanti //
ĀpŚS, 16, 21, 6.1 prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśati //
ĀpŚS, 16, 22, 3.1 brahma jajñānam iti puṣkaraparṇa upariṣṭān nirbādhaṃ rukmam upadhāya hiraṇyagarbhaḥ samavartatāgra iti tasmin hiraṇmayaṃ puruṣaṃ prācīnam uttānaṃ dakṣiṇenātṛṇṇaṃ prāṅmukha upadhāya puruṣasāma gāyeti saṃpreṣyati //
ĀpŚS, 16, 24, 1.1 kāṇḍāt kāṇḍāt prarohantīti dvābhyāṃ dūrveṣṭakāṃ saloṣṭaṃ haritaṃ dūrvāstambam apracchinnāgraṃ yathāsyopahitasya svayamātṛṇṇāyām agraṃ prāpnuyād iti //
ĀpŚS, 16, 24, 1.1 kāṇḍāt kāṇḍāt prarohantīti dvābhyāṃ dūrveṣṭakāṃ saloṣṭaṃ haritaṃ dūrvāstambam apracchinnāgraṃ yathāsyopahitasya svayamātṛṇṇāyām agraṃ prāpnuyād iti //
ĀpŚS, 16, 26, 3.1 uta sma te vanaspate vāto vi vāty agram it /
ĀpŚS, 16, 29, 2.2 tasya tvaṣṭā vidadhad rūpam eti tat puruṣasya viśvam ājānam agra ity etām upadhāyartasad asi satyasad asi tejaḥsad asi varcaḥsad asi yaśaḥsad asi gṛṇānāsi /
ĀpŚS, 18, 5, 14.1 suvar devāṁ aganmety agraṃ prāpya japati //
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 20, 2, 2.2 hiraṇyagarbhaḥ samavartatāgra ity aṣṭau /
ĀpŚS, 20, 19, 12.1 hiraṇyagarbhaḥ samavartatāgra iti ṣaṭ prājāpatyāḥ purastād abhiṣekasya juhoti /
ĀpŚS, 20, 20, 9.2 prajāpatiṃ prathamaṃ yajñiyānāṃ devānām agre yajataṃ yajadhvam /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 3.1 apracchinnāgrāvanantargarbhau prādeśamātrau kuśau nānāntayor gṛhītvāṅguṣṭhopakaniṣṭhikābhyām uttānābhyāṃ pāṇibhyāṃ savituṣṭvā prasava utpunāmyacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiriti prāg utpunāti sakṛnmantreṇa dvistūṣṇīm //
ĀśvGS, 1, 12, 7.0 dhanvantariyajñe brāhmaṇam agniṃ cāntarā purohitāyāgre baliṃ haret //
ĀśvGS, 1, 17, 8.1 dakṣiṇe keśapakṣe trīṇi trīṇi kuśapiñjūlāny abhyātmāgrāṇi nidadhāty oṣadhe trāyasva enam iti //
ĀśvGS, 1, 17, 11.1 pracchidya pracchidya prāgagrāṃ śamīparṇaiḥ saha mātre prayacchati tān ānaḍuhe gomaye nidadhāti //
ĀśvGS, 1, 22, 6.1 apratyākhyāyinam agre bhikṣeta //
ĀśvGS, 1, 24, 8.2 idaṃ tam adhitiṣṭhāmi yo mā kaścābhidāsatīty udagagre viṣṭara upaviśet //
ĀśvGS, 1, 24, 11.1 dakṣiṇam agre brāhmaṇāya prayacchet //
ĀśvGS, 2, 8, 15.1 madhyamasthūṇāyā garte 'vadhāya prāgagrodagagrān kuśān āstīrya vrīhiyavamatīr apa āsecayed acyutāya bhaumāya svāheti //
ĀśvGS, 2, 8, 15.1 madhyamasthūṇāyā garte 'vadhāya prāgagrodagagrān kuśān āstīrya vrīhiyavamatīr apa āsecayed acyutāya bhaumāya svāheti //
ĀśvGS, 3, 8, 11.0 anulepanena pāṇī pralipya mukham agre brāhmaṇo 'nulimpet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 6, 3.3 iyaṃ pitre rāṣṭryety agre prathamāya januṣe bhūmaneṣṭhāḥ /
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 4, 12, 6.1 upotthānam agre kṛtvā niṣkramya vedaṃ gṛhṇīyāt //
ĀśvŚS, 4, 13, 2.1 āhavanīye vāg agregā agra etu sarasvatyai vāce svāhā /
ĀśvŚS, 4, 13, 7.11 kā ta upetir iti sūkte hiraṇyakeśa iti tisro 'paśyam asya mahata iti sūkte dve virūpe iti sūkte agne nayāgre bṛhann ity aṣṭānām uttamād uttamās tisra uddharet /
ĀśvŚS, 7, 1, 13.0 dvitīyādiṣu tyam ū ṣu vājinaṃ devajūtam iti tārkṣyam agre niṣkevalyasūktānām //
ĀśvŚS, 9, 1, 15.0 tatropajanas tārkṣyavarjam agreṣūktānām //
ĀśvŚS, 9, 11, 5.0 rathantareṇāgre tato vairājena tato rathantareṇa //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 5.2 ano ha vā agre paśceva vā idaṃ yacchālaṃ sa yadevāgre tat karavāṇīti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 1, 3, 7.2 dakṣiṇenodiṅgayaty upastauty evainā etanmahayatyeva devīr āpo agreguvo agrepuva iti devyo hy āpas tasmādāha devīr āpa ity agreguva iti tā yatsamudraṃ gacchanti tenāgreguvo 'grepuva iti tā yatprathamāḥ somasya rājño bhakṣayanti tenāgrepuvo 'gra imamadya yajñaṃ nayatāgre yajñapatiṃ sudhātuṃ yajñapatiṃ devayuvam iti sādhu yajñaṃ sādhu yajñamānam ityevaitad āha //
ŚBM, 1, 2, 1, 16.1 atha śamyāmudīcīnāgrāmupadadhāti /
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā vā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 1, 2, 3, 1.1 caturdhā vihito ha vā agre 'gnirāsa /
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 3, 6.2 agre paśumālebhire tasyālabdhasya medho 'pacakrāma so 'śvaṃ praviveśa te 'śvamālabhanta tasyālabdhasya medho 'pacakrāma sa gām praviveśa te gām ālabhanta tasyālabdhasya medho 'pacakrāma so 'vim praviveśa te 'vim ālabhanta tasyālabdhasya medho 'pacakrāma so 'jam praviveśa te 'jamālabhanta tasyālabdhasya medho 'pacakrāma //
ŚBM, 1, 2, 5, 24.1 sa ye hāgra ījire /
ŚBM, 1, 3, 1, 6.1 sa vā ityagrairantarataḥ saṃmārṣṭi /
ŚBM, 1, 3, 1, 7.1 sa vā ityagrairantarataḥ saṃmārṣṭīti /
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 1, 20.2 tadāhavanīye 'dhiśrayati yasyāhavanīye havīṃṣi śrapayanti sarvo me yajña āhavanīye śṛto 'sad ity atha yadamutrāgre 'dhiśrayati patnīṃ hyavakāśayiṣyan bhavati na hi tadavakalpate yat sāmi pratyaggharet patnīm avakāśayiṣyāmīty atha yat patnīṃ nāvakāśayed antariyāddha yajñāt patnīṃ tatho ha yajñāt patnīṃ nāntareti tasmād u sārdham eva vilāpya prāg udāharaty avakāśya patnīṃ yasyo patnī na bhavaty agra eva tasyāhavanīye 'dhiśrayati tat tata ādatte tad antarvedyāsādayati //
ŚBM, 1, 3, 3, 1.2 sa idhmamevāgre prokṣati kṛṣṇo 'syākhareṣṭho 'gnaye tvā juṣṭam prokṣāmīti tan medhyam evaitad agnaye karoti //
ŚBM, 1, 3, 3, 4.2 tābhiroṣadhīnām mūlāny upaninayaty adityai vyundanamasītīyaṃ vai pṛthivy aditis tad asyā evaitadoṣadhīnām mūlāny uponatti tā imā ārdramūlā oṣadhayas tasmād yadyapi śuṣkāṇyagrāṇi bhavantyārdrāṇyeva mūlāni bhavanti //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 4, 2.1 sa madhyamamevāgre /
ŚBM, 1, 3, 4, 5.2 sa madhyamamevāgre paridhim upaspṛśati tenaitānagre samindhe 'thāgnāv abhyādadhāti teno agnim pratyakṣaṃ samindhe //
ŚBM, 1, 3, 4, 5.2 sa madhyamamevāgre paridhim upaspṛśati tenaitānagre samindhe 'thāgnāv abhyādadhāti teno agnim pratyakṣaṃ samindhe //
ŚBM, 1, 4, 1, 22.2 tad veti bhavati vītaya iti samantikamiva ha vā ime 'gre lokā āsur ity unmṛśyā haiva dyaurāsa //
ŚBM, 1, 4, 2, 4.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitaṃ nihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 4, 2, 5.2 deveddho manviddha iti devā hyetam agra aindhata tasmādāha deveddha iti manviddha iti manur hyetam agra ainddha tasmādāha manviddha iti //
ŚBM, 1, 4, 2, 5.2 deveddho manviddha iti devā hyetam agra aindhata tasmādāha deveddha iti manviddha iti manur hyetam agra ainddha tasmādāha manviddha iti //
ŚBM, 1, 4, 2, 6.2 ṛṣayo hyetamagre 'stuvaṃs tasmādāharṣiṣṭuta iti //
ŚBM, 1, 5, 1, 4.2 ya eva devānāṃ hotā tamevāgre pravṛṇīte 'gnimeva tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnim pravṛṇīte tadagnaye nihnute 'tha yo devānāṃ hotā tamagre pravṛṇīte tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 4.2 ya eva devānāṃ hotā tamevāgre pravṛṇīte 'gnimeva tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnim pravṛṇīte tadagnaye nihnute 'tha yo devānāṃ hotā tamagre pravṛṇīte tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 4.2 ya eva devānāṃ hotā tamevāgre pravṛṇīte 'gnimeva tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnim pravṛṇīte tadagnaye nihnute 'tha yo devānāṃ hotā tamagre pravṛṇīte tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 5.2 agnirdevo daivyo hotety agnirhi devānāṃ hotā tasmādāhāgnirdevo daivyo hoteti tadagnaye caiva devebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 5.2 agnirdevo daivyo hotety agnirhi devānāṃ hotā tasmādāhāgnirdevo daivyo hoteti tadagnaye caiva devebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 7.2 manurha vā agre yajñeneje tadanukṛtyemāḥ prajā yajante tasmādāha manuṣvaditi manoryajña ity u vā āhus tasmād v evāha manuṣvaditi //
ŚBM, 1, 5, 1, 10.2 parastāddhyarvācyaḥ prajāḥ prajāyante jyāyasaspataya u caivaitannihnuta idaṃ hi pitaivāgre 'tha putro 'tha pautras tasmāt parastād arvāk pravṛṇīte //
ŚBM, 1, 5, 1, 15.1 tatra japati etat tvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 15.1 tatra japati etat tvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 8, 1, 3.2 yāvadvai kṣullakā bhavāmo bahvī vai nastāvannāṣṭrā bhavaty uta matsya eva matsyaṃ gilati kumbhyām māgre bibharāsi sa yadā tāmativardhā atha karṣūṃ khātvā tasyām mā bibharāsi sa yadā tām ativardhā atha mā samudram abhyavaharāsi tarhi vā atināṣṭro bhavitāsmīti //
ŚBM, 1, 8, 1, 26.2 manurhyetāmagre 'janayata tasmādāha mānavīti ghṛtapadīti yadevāsyai ghṛtam pade samatiṣṭhata tasmādāha ghṛtapadīti //
ŚBM, 1, 8, 2, 5.2 yunaktyevainam etadyukto yadata ūrdhvamasaṃsthitaṃ yajñasya tadvahāditi tasmāt saṃmārṣṭi sakṛt sakṛt saṃmārṣṭi tristrirvā agre devebhyaḥ saṃmṛjanti nettathā karavāma yathā devebhya iti tasmāt sakṛtsakṛt saṃmārṣṭy ajāmitāyai jāmi ha kuryādyattriḥ pūrvaṃ triraparaṃ tasmātsakṛtsakṛt saṃmārṣṭi //
ŚBM, 1, 8, 2, 6.2 agne vājajidvājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti sariṣyantamiti vā agra āha sariṣyanniva hi tarhi bhavaty athātra sasṛvāṃsamiti sasṛveva hyatra bhavati tasmādāha sasṛvāṃsamiti //
ŚBM, 2, 1, 2, 4.1 atha yasmān na kṛttikāsv ādadhītarkṣāṇāṃ ha vā etā agre patnya āsuḥ /
ŚBM, 2, 1, 2, 18.1 nānā ha vā etāny agre kṣatrāṇy āsur yathaivāsau sūrya evam /
ŚBM, 2, 1, 4, 25.1 sa vai tūṣṇīm evāgra upaspṛśati /
ŚBM, 2, 1, 4, 26.2 tūṣṇīm evāgra upaspṛśati /
ŚBM, 2, 2, 4, 1.1 prajāpatir ha vā idam agra eka evāsa /
ŚBM, 2, 2, 4, 2.1 tad vā enam etad agre devānām ajanayata /
ŚBM, 2, 2, 4, 2.4 yo vai pūrva ety agra etīti vai tam āhuḥ /
ŚBM, 2, 3, 1, 1.2 tad yad etasyā agra āhuter udait tasmāt sūryo 'gnihotram //
ŚBM, 3, 1, 2, 4.1 sa vai nakhānyevāgre nikṛntate /
ŚBM, 3, 1, 2, 4.2 dakṣiṇasyaivāgre savyasya vā agre mānuṣe 'thaivaṃ devatrāṅguṣṭhayorevāgre kaniṣṭhikayorvā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 3, 1, 2, 4.2 dakṣiṇasyaivāgre savyasya vā agre mānuṣe 'thaivaṃ devatrāṅguṣṭhayorevāgre kaniṣṭhikayorvā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 3, 1, 2, 4.2 dakṣiṇasyaivāgre savyasya vā agre mānuṣe 'thaivaṃ devatrāṅguṣṭhayorevāgre kaniṣṭhikayorvā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 3, 1, 2, 4.2 dakṣiṇasyaivāgre savyasya vā agre mānuṣe 'thaivaṃ devatrāṅguṣṭhayorevāgre kaniṣṭhikayorvā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 3, 1, 2, 5.1 sa dakṣiṇamevāgre godānaṃ vitārayati /
ŚBM, 3, 1, 2, 5.2 savyaṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 3, 1, 2, 6.1 sa dakṣiṇamevāgre godānamabhyunatti /
ŚBM, 3, 1, 2, 13.2 sarvatvāyaiva svām evāsminnetat tvacaṃ dadhāti yā ha vā iyaṃ gostvakpuruṣe haiṣāgra āsa //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 14.1 sa dakṣiṇamevāgra ānakti /
ŚBM, 3, 1, 3, 14.2 savyaṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 3, 1, 3, 28.2 sa jaghanenāhavanīyametyagreṇa gārhapatyaṃ so 'sya saṃcaro bhavaty ā sutyāyai tadyadasyaiṣa saṃcaro bhavaty ā sutyāyā agnirvai yoniryajñasya garbho dīkṣito 'ntareṇa vai yoniṃ garbhaḥ saṃcarati sa yatsa tatraijati tvatpari tvadāvartate tasmādime garbhā ejanti tvatpari tvadāvartante tasmād asyaiṣa saṃcaro bhavaty ā sutyāyai //
ŚBM, 3, 1, 4, 6.2 ākūtyai prayuje 'gnaye svāhety ā vā agre kuvate yajeyeti tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 12.2 ātmanā vā agra ākuvate yajeyeti tamātmana eva prayuṅkte yattanute te asyaite ātmandevate ādhīte bhavata ākūtiśca prayukca //
ŚBM, 3, 2, 1, 9.1 sa vai jaghanārdha ivaivāgra āsīta /
ŚBM, 3, 2, 1, 9.2 atha yadagra eva madhya upaviśedya enaṃ tatrānuṣṭhyā hared drapsyati vā pra vā patiṣyatīti tathā haiva syāt tasmājjaghanārdha ivaivāgra āsīta //
ŚBM, 3, 2, 1, 9.2 atha yadagra eva madhya upaviśedya enaṃ tatrānuṣṭhyā hared drapsyati vā pra vā patiṣyatīti tathā haiva syāt tasmājjaghanārdha ivaivāgra āsīta //
ŚBM, 3, 2, 1, 15.2 somasya nīvirasīty adīkṣitasya vā asyaiṣāgre nīvirbhavaty athātra dīkṣitasya somasya tasmādāha somasya nīvirasīti //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 7, 1, 3.2 prāñcam utkaramutkiraty upareṇa saṃmāyāvaṭaṃ khanati tadagreṇa prāñcaṃ yūpaṃ nidadhāty etāvanmātrāṇi barhīṃṣyupariṣṭād adhinidadhāti tad evopariṣṭād yūpaśakalamadhinidadhāti purastāt pārśvataś caṣālam upanidadhāty atha yavamatyaḥ prokṣaṇyo bhavanti so 'sāveva bandhuḥ //
ŚBM, 3, 7, 1, 7.2 prācīnāgrāṇi codīcīnāgrāṇi cāvastṛṇāti pitṛṣadanamasīti pitṛdevatyaṃ vā asyaitadbhavati yannikhātaṃ sa yathā nikhāta oṣadhiṣu mitaḥ syādevametāsvoṣadhiṣu mito bhavati //
ŚBM, 3, 7, 1, 7.2 prācīnāgrāṇi codīcīnāgrāṇi cāvastṛṇāti pitṛṣadanamasīti pitṛdevatyaṃ vā asyaitadbhavati yannikhātaṃ sa yathā nikhāta oṣadhiṣu mitaḥ syādevametāsvoṣadhiṣu mito bhavati //
ŚBM, 3, 7, 1, 14.2 dyāmagreṇāspṛkṣa āntarikṣam madhyenāprāḥ pṛthivīmupareṇādṛṃhīriti vajro vai yūpa eṣāṃ lokānāmabhijityai tena vajreṇemāṃl lokānt spṛṇuta ebhyo lokebhyaḥ sapatnānnirbhajati //
ŚBM, 3, 7, 2, 5.2 tamevāgra ucchrayed atha dakṣiṇamathottaraṃ dakṣiṇārdhyamuttamaṃ tathodīcī bhavati //
ŚBM, 3, 7, 2, 6.2 dakṣiṇamevāgre 'gniṣṭhāducchrayed athottaram atha dakṣiṇam uttarārdhyamuttamaṃ tatho hāsyodageva karmānusaṃtiṣṭhata iti //
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 3, 7, 3, 3.2 agnim mathitvā niyunakti tadyattathā na ha vā etasmā agre paśavaś cakṣamire yaddhavir abhaviṣyan yathainānidaṃ havirbhūtān agnau juhvati tāndevā upanirurudhus ta upaniruddhā nopāveyuḥ //
ŚBM, 3, 7, 4, 2.2 na vā etamagre manuṣyo 'dhṛṣṇot sa yad evartasya pāśenaitaddevahaviḥ pratimuñcaty athainam manuṣyo dhṛṣṇoti tasmād āha dharṣā mānuṣa iti //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 2, 7.2 ardhā vā yāvatyo vā tābhirenaṃ yajamānaśca śīrṣato 'gre 'nuṣiñcatas tat prāṇāṃścaivāsmiṃs tat tau dhattastaccainamataḥ samīrayataḥ //
ŚBM, 3, 8, 2, 13.2 tayābhinidadhāti sā hi yajuṣkṛtā medhyā tad yad agraṃ tṛṇasya tatsavye pāṇau kurute 'tha yadbudhnaṃ taddakṣiṇenādatte //
ŚBM, 3, 8, 2, 17.2 yatra vai devā agre paśumālebhire tadudīcaḥ kṛṣyamāṇasyāvāṅ medhaḥ papāta sa eṣa vanaspatirajāyata tad yat kṛṣyamāṇasyāvāṅ apatat tasmāt kārṣmaryas tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmātkārṣmaryamayyau vapāśrapaṇyau bhavataḥ //
ŚBM, 3, 8, 2, 24.1 hutvā vapāmevāgre 'bhighārayati /
ŚBM, 3, 8, 2, 24.2 atha pṛṣadājyaṃ tad u ha carakādhvaryavaḥ pṛṣadājyam evāgre 'bhighārayanti prāṇaḥ pṛṣadājyam iti vadantas tad u ha yājñavalkyaṃ carakādhvaryur anuvyājahāraivaṃ kurvantam prāṇaṃ vā ayam antaragād adhvaryuḥ prāṇa enaṃ hāsyatīti //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 3, 8.1 sa hṛdayam evāgre 'bhighārayati /
ŚBM, 3, 8, 3, 11.2 agre paśumālebhire taṃ tvaṣṭā śīrṣato 'gre 'bhyuvāmotaivaṃ cinnālabheranniti tvaṣṭurhi paśavaḥ sa eṣa śīrṣanmastiṣko 'nūkyaś ca majjā tasmātsa vānta iva tvaṣṭā hyetam abhyavamat tasmāttaṃ nāśnīyāt tvaṣṭurhyetad abhivāntam //
ŚBM, 3, 8, 3, 11.2 agre paśumālebhire taṃ tvaṣṭā śīrṣato 'gre 'bhyuvāmotaivaṃ cinnālabheranniti tvaṣṭurhi paśavaḥ sa eṣa śīrṣanmastiṣko 'nūkyaś ca majjā tasmātsa vānta iva tvaṣṭā hyetam abhyavamat tasmāttaṃ nāśnīyāt tvaṣṭurhyetad abhivāntam //
ŚBM, 3, 8, 3, 15.1 sa hṛdayasyaivāgre 'vadyati /
ŚBM, 3, 8, 3, 15.2 tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai hṛdayam ato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 3, 16.2 tadasyātmana evāgre 'vadyati tasmād yadi kiṃcid avadānaṃ hīyeta na tadādriyeta sarvasya haivāsya tat paśor avattam bhavati yaddhṛdayasyāgre 'vadyati tasmān madhyataḥ sato hṛdayasyaivāgre 'vadyaty atha yathāpūrvam //
ŚBM, 3, 8, 3, 16.2 tadasyātmana evāgre 'vadyati tasmād yadi kiṃcid avadānaṃ hīyeta na tadādriyeta sarvasya haivāsya tat paśor avattam bhavati yaddhṛdayasyāgre 'vadyati tasmān madhyataḥ sato hṛdayasyaivāgre 'vadyaty atha yathāpūrvam //
ŚBM, 3, 8, 3, 16.2 tadasyātmana evāgre 'vadyati tasmād yadi kiṃcid avadānaṃ hīyeta na tadādriyeta sarvasya haivāsya tat paśor avattam bhavati yaddhṛdayasyāgre 'vadyati tasmān madhyataḥ sato hṛdayasyaivāgre 'vadyaty atha yathāpūrvam //
ŚBM, 3, 8, 3, 28.1 asurā ha vā agre paśum ālebhire /
ŚBM, 3, 8, 4, 18.2 sa yan nātyupayajed yāvatyo haivāgre prajāḥ sṛṣṭāstāvatyo haiva syur na prajāyerann atha yad atyupayajati praivaitajjanayati tasmād imāḥ prajāḥ punar abhyāvartam prajāyante //
ŚBM, 4, 5, 1, 3.1 sa vai pathyām evāgre svastiṃ yajati /
ŚBM, 4, 5, 1, 11.4 maitrāvaruṇīm evāgre 'tha vaiśvadevīm atha bārhaspatyām //
ŚBM, 4, 5, 4, 1.1 sarve ha vai devā agre sadṛśā āsuḥ sarve puṇyāḥ /
ŚBM, 4, 5, 4, 3.1 no ha vā idam agre 'gnau varca āsa yad idam asmin varcaḥ /
ŚBM, 4, 5, 4, 4.1 no ha vā idamagra indra oja āsa yad idam asminn ojaḥ /
ŚBM, 4, 5, 4, 5.1 no ha vā idam agre sūrye bhrāja āsa yad idam asmin bhrājaḥ /
ŚBM, 4, 5, 9, 1.4 tad aindravāyavāgrān gṛhṇāti //
ŚBM, 4, 5, 9, 2.2 tad āgrayaṇāgrān gṛhṇāti /
ŚBM, 4, 5, 9, 2.6 tasmād āgrayaṇāgrān gṛhṇāti //
ŚBM, 4, 5, 9, 3.9 tad aindravāyavāgrān gṛhṇāti //
ŚBM, 4, 5, 9, 4.2 tacchukrāgrān gṛhṇāti /
ŚBM, 4, 5, 9, 4.6 tasmācchukrāgrān gṛhṇāti //
ŚBM, 4, 5, 9, 6.2 tacchukrāgrān gṛhṇāti /
ŚBM, 4, 5, 9, 6.6 tasmācchukrāgrān gṛhṇāti //
ŚBM, 4, 5, 9, 7.9 tad aindravāyavāgrān gṛhṇāti //
ŚBM, 4, 5, 9, 8.2 tad āgrayaṇāgrān gṛhṇāti /
ŚBM, 4, 5, 9, 8.6 tasmād āgrayaṇāgrān gṛhṇāti //
ŚBM, 4, 5, 9, 13.2 etad vā adhvaryur vyūhati grahān yad aindravāyavāgrān prātaḥsavane gṛhṇāti śukrāgrān mādhyandine savana āgrayaṇāgrāṃs tṛtīyasavane //
ŚBM, 4, 5, 9, 13.2 etad vā adhvaryur vyūhati grahān yad aindravāyavāgrān prātaḥsavane gṛhṇāti śukrāgrān mādhyandine savana āgrayaṇāgrāṃs tṛtīyasavane //
ŚBM, 4, 5, 9, 13.2 etad vā adhvaryur vyūhati grahān yad aindravāyavāgrān prātaḥsavane gṛhṇāti śukrāgrān mādhyandine savana āgrayaṇāgrāṃs tṛtīyasavane //
ŚBM, 4, 6, 7, 13.1 yajuṣā ha vai devā agre yajñaṃ tenire 'tharcātha sāmnā /
ŚBM, 4, 6, 7, 13.2 tad idam apy etarhi yajuṣaivāgre yajñaṃ tanvate 'tharcātha sāmnā /
ŚBM, 4, 6, 9, 6.1 tasya parastād evāgre 'lpaśa iva prāśnāti /
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 5, 1, 4, 5.2 snapanāyābhyavanīyamānānt snapitān vodānītān adbhyo ha vā agre 'śvaḥ saṃbabhūva so 'dbhyaḥ sambhavann asarvaḥ samabhavad asarvo hi vai samabhavat tasmānna sarvaiḥ padbhiḥ pratitiṣṭhaty ekaikameva pādam udacya tiṣṭhati tad yad evāsyātrāpsv ahīyata tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād aśvān adbhir abhyukṣati snapanāyābhyavanīyamānānt snapitān vodānītān //
ŚBM, 5, 1, 4, 7.2 sa dakṣiṇāyugyamevāgre yunakti savyāyugyaṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 7.2 sa dakṣiṇāyugyamevāgre yunakti savyāyugyaṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ vā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 13.2 bṛhaspatir hyetamagra udajayat tasmād bārhaspatyo bhavati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 2, 1, 7.1 gartanvān yūpo 'tīkṣṇāgro bhavati /
ŚBM, 5, 2, 2, 5.2 vājasyemam prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu tā asmabhyam madhumatīr bhavantu vayaṃ rāṣṭre jāgṛyāma purohitāḥ svāhā //
ŚBM, 5, 5, 5, 1.2 tadyadetayā yajate vṛtre ha vā idamagre sarvam āsa yad ṛco yad yajūṃṣi yat sāmāni tasmā indro vajram prājihīrṣat //
ŚBM, 5, 5, 5, 5.1 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 5, 5, 5, 9.2 vrīhimayamevāgre piṇḍamadhiśrayati tadyajuṣāṃ rūpam atha yavamayaṃ tad ṛcāṃ rūpamatha vrīhimayaṃ tatsāmnāṃ rūpaṃ tad etat trayyai vidyāyai rūpaṃ kriyate saiṣā rājasūyayājina udavasānīyeṣṭirbhavati //
ŚBM, 6, 1, 1, 1.1 asad vā idamagra āsīt /
ŚBM, 6, 1, 1, 1.2 tad āhuḥ kiṃ tad asad āsīd ity ṛṣayo vāva te 'gre sadāsīt tadāhuḥ ke ta ṛṣaya iti prāṇā vā ṛṣayas te yat purāsmāt sarvasmād idamicchantaḥ śrameṇa tapasāriṣaṃstasmādṛṣayaḥ //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 3, 1.1 prajāpatirvā idamagra āsīt /
ŚBM, 6, 3, 1, 8.2 vāgvai sruk prāṇaḥ sruvo vācā ca vai prāṇena caitad agre devāḥ karmānvaicchaṃs tasmāt sruvaśca srukca //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 3, 1.2 atha mṛdam accha yantīme vai lokā ete 'gnayas te yadā pradīptā athaita ime lokāḥ puro vā etadebhyo lokebhyo 'gre devāḥ karmānvaicchaṃs tad yad etānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo 'nvicchati //
ŚBM, 6, 3, 3, 6.1 anvagniruṣasām agram akhyaditi /
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
ŚBM, 6, 5, 1, 5.2 pṛthivīm bhūmiṃ ca jyotiṣā saheti prāṇo vai mitraḥ prāṇo vā etadagre karmākarot sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhya iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 5, 1, 6.2 śarkarāśmāyorasas tena saṃsṛjati sthemne nveva yad v eva tenaitāvatī vā iyam agre 'sṛjyata tadyāvatīyamagre 'sṛjyata tāvatīmevaināmetatkaroti //
ŚBM, 6, 5, 1, 6.2 śarkarāśmāyorasas tena saṃsṛjati sthemne nveva yad v eva tenaitāvatī vā iyam agre 'sṛjyata tadyāvatīyamagre 'sṛjyata tāvatīmevaināmetatkaroti //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 2, 16.1 tāsāmagreṣu stanānunnayanti /
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 6.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkha iti varūtrīrhaitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvacchrapayāṃcakrus tābhirevaināmetacchrapayati tāni ha tānyahorātrāṇy evāhorātrāṇi vai varūtryo 'horātrairhīdaṃ sarvaṃ vṛtam ahorātrairevaināmetacchrapayati //
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 6, 1, 15.2 ākūtimagniṃ prayujaṃ svāhety ākūtād vā etadagre karma samabhavat tad evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 16.2 manaso vā etadagre karma samabhavat tad evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 17.2 cittādvā etadagre karma samabhavat tad evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 18.2 vāco vā etadagre karma samabhavat tām evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 19.2 prajāpatirvai manuḥ sa hīdaṃ sarvam amanuta prajāpatirvā etadagre karmākarottam evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 20.2 saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaro vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 6, 6, 2, 9.2 yadi ciram arcir ārohaty aṅgārān evāvapanty ubhayenaiṣo 'gniriti na tathā kuryād asthanvān vāva paśurjāyate 'tha taṃ nāgra evāsthanvantam iva nyṛṣanti reta ivaiva dadhati reta u etad anasthikaṃ yad arcis tasmād enām arcir evārohet //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 4, 6.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ devā u vā agre 'tha manuṣyās tasmāt samidhamādhāyātha vratayati //
ŚBM, 6, 7, 2, 3.10 ta etam agra evam adhārayan /
ŚBM, 6, 7, 2, 4.6 tam eṣa udyann evānuvipaśyan yan u prayāṇam uṣaso virājatīty uṣā vā agre vyucchati /
ŚBM, 6, 7, 3, 10.1 agre bṛhann uṣasām ūrdhvo asthād ity agre hy eṣa bṛhann uṣasām ūrdhvas tiṣṭhati /
ŚBM, 6, 7, 3, 10.1 agre bṛhann uṣasām ūrdhvo asthād ity agre hy eṣa bṛhann uṣasām ūrdhvas tiṣṭhati /
ŚBM, 6, 8, 1, 7.2 viśve vā etam agre devāś cittibhir udabharan /
ŚBM, 6, 8, 1, 8.1 athānaḍvāhau yunakti dakṣiṇam agre 'tha savyam /
ŚBM, 6, 8, 1, 8.3 sa yāṃ kāṃ ca diśaṃ yāsyant syāt prāṅ evāgre prayāyāt /
ŚBM, 6, 8, 2, 1.2 devā vā etad agre bhasmodavapan /
ŚBM, 6, 8, 2, 5.4 ekenāgre 'tha dvābhyāṃ dvābhyāṃ vāgre 'thaikena /
ŚBM, 6, 8, 2, 5.4 ekenāgre 'tha dvābhyāṃ dvābhyāṃ vāgre 'thaikena /
ŚBM, 10, 1, 1, 1.3 prajāpater visrastasyāgraṃ raso 'gacchat //
ŚBM, 10, 1, 1, 4.1 atha yo 'sya so 'graṃ raso 'gacchat mahat tad uktham /
ŚBM, 10, 1, 4, 1.1 ubhayaṃ haitad agre prajāpatir āsa martyaṃ caivāmṛtaṃ ca /
ŚBM, 10, 2, 2, 3.3 ta etam agra evam asādhayann etad eva bubhūṣantaḥ /
ŚBM, 10, 2, 3, 18.1 saptavidho vā agre prajāpatir asṛjyata /
ŚBM, 10, 2, 4, 8.1 saptavidho vā agre prajāpatir asṛjyata /
ŚBM, 10, 5, 3, 1.1 neva vā idam agre 'sad āsīn neva sad āsīt /
ŚBM, 10, 5, 3, 1.2 āsīd iva vā idam agre nevāsīt /
ŚBM, 10, 6, 5, 1.1 naiveha kiṃ canāgra āsīt /
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 5, 2, 5.0 atha brahmā mahiṣīm abhimethati mahiṣi haye haye mahiṣi mātā ca te pitā ca te 'gram vṛkṣasya rohata iti tasyai śataṃ rājaputryo 'nucaryo bhavanti tā brahmāṇam pratyabhimethanti brahman haye haye brahman mātā ca te pitā ca te 'gre vṛkṣasya krīḍata iti //
ŚBM, 13, 5, 2, 5.0 atha brahmā mahiṣīm abhimethati mahiṣi haye haye mahiṣi mātā ca te pitā ca te 'gram vṛkṣasya rohata iti tasyai śataṃ rājaputryo 'nucaryo bhavanti tā brahmāṇam pratyabhimethanti brahman haye haye brahman mātā ca te pitā ca te 'gre vṛkṣasya krīḍata iti //
ŚBM, 13, 5, 2, 23.0 udite brahmodye prapadyādhvaryur hiraṇmayena pātreṇa prājāpatyam mahimānaṃ grahaṃ gṛhṇāti tasya purorugghiraṇyagarbhaḥ samavartatāgra ity athāsya puronuvākyā subhūḥ svayaṃbhūḥ prathama iti hotā yakṣat prajāpatimiti praiṣaḥ prajāpate na tvad etānyanya iti hotā yajati vaṣaṭkṛte juhoti yas te 'hant saṃvatsare mahimā saṃbabhūveti nānuvaṣaṭkaroti sarvahutaṃ hi juhoti //
ŚBM, 13, 8, 2, 6.4 tad apasalavi paryāhṛtyottarataḥ pratīcīm prathamāṃ sītām kṛṣati vāyuḥ punātv iti savitā punātv iti jaghanārdhena dakṣiṇāgner bhrājaseti dakṣiṇārdhena prācīṃ sūryasya varcasety agreṇodīcīm //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 3, 2.0 prātar yatraitan mahāvṛkṣāgrāṇi sūrya ātapati sa homakālaḥ svastyayanatamaḥ sarvāsām āvṛtām anyatra nirdeśāt //
ŚāṅkhGS, 1, 8, 2.0 prāgagraiḥ kuśaiḥ paristṛṇāti trivṛt pañcavṛd vā //
ŚāṅkhGS, 1, 8, 4.1 mūlānyagraiḥ pracchādayati //
ŚāṅkhGS, 1, 8, 14.1 kuśataruṇe aviṣame avicchinnāgre anantargarbhe prādeśena māpayitvā kuśena chinatti pavitre stha iti //
ŚāṅkhGS, 1, 8, 16.1 prāgagre dhārayan vaiṣṇavyāvityabhyukṣya //
ŚāṅkhGS, 1, 8, 21.1 udagagre pavitre dhārayann aṅguṣṭhābhyāṃ copakaniṣṭhikābhyāṃ cobhayataḥ pratigṛhyordhvāgre prahve kṛtvājye pratyasyati savituṣṭvā prasava utpunāmyacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
ŚāṅkhGS, 1, 8, 21.1 udagagre pavitre dhārayann aṅguṣṭhābhyāṃ copakaniṣṭhikābhyāṃ cobhayataḥ pratigṛhyordhvāgre prahve kṛtvājye pratyasyati savituṣṭvā prasava utpunāmyacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
ŚāṅkhGS, 1, 9, 13.1 ājye haviṣi savye pāṇau ye kuśās tān dakṣiṇenāgre saṃgṛhya mūle savyena teṣām agraṃ sruve samanakti madhyam ājyasthālyāṃ mūlaṃ ca //
ŚāṅkhGS, 1, 9, 13.1 ājye haviṣi savye pāṇau ye kuśās tān dakṣiṇenāgre saṃgṛhya mūle savyena teṣām agraṃ sruve samanakti madhyam ājyasthālyāṃ mūlaṃ ca //
ŚāṅkhGS, 1, 9, 14.1 atha cet sthālīpākeṣu srucy agraṃ madhyaṃ sruve mūlam ājyasthālyām //
ŚāṅkhGS, 1, 13, 1.0 samrājñī śvaśure bhaveti pitā bhrātā vāsyagreṇa mūrdhani juhoti sruveṇa vā tiṣṭhann āsīnāyāḥ prāṅmukhyāḥ pratyaṅmukhaḥ //
ŚāṅkhGS, 1, 27, 9.0 udagagreṣu kuśeṣu syonā pṛthivi bhavety upaveśya //
ŚāṅkhGS, 1, 28, 15.0 yenāvapat savitā śmaśrv agre kṣureṇa rājño varuṇasya vidvān yena dhātā bṛhaspatir indrasya cāvapacchiraḥ tena brahmāṇo vapatedam adyāyuṣmān dīrghāyur ayam astu vīro 'sāv iti keśāgrāṇi chinatti kuśataruṇaṃ ca //
ŚāṅkhGS, 1, 28, 15.0 yenāvapat savitā śmaśrv agre kṣureṇa rājño varuṇasya vidvān yena dhātā bṛhaspatir indrasya cāvapacchiraḥ tena brahmāṇo vapatedam adyāyuṣmān dīrghāyur ayam astu vīro 'sāv iti keśāgrāṇi chinatti kuśataruṇaṃ ca //
ŚāṅkhGS, 2, 7, 7.0 tānt savyenācāryo 'gre saṃgṛhya dakṣiṇenādbhiḥ pariṣiñcann athetaraṃ vācayati //
ŚāṅkhGS, 3, 4, 3.0 prāgagreṣu naveṣu kuśeṣūdakumbhaṃ navaṃ pratiṣṭhāpya //
ŚāṅkhGS, 4, 15, 5.0 uttareṇāgniṃ prāgagreṣu naveṣu kuśeṣūdakumbhaṃ navaṃ pratiṣṭhāpya //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 5, 26.0 tam itthaṃvid pādenaivāgra ārohati //
ŚāṅkhĀ, 12, 8, 4.0 ata evottaraṃ ṣaḍbhir hṛdayaśūlāgramaṇiṃ pratodāgramaṇiṃ vā muśalāgramaṇiṃ vā khadirasāramaṇiṃ vā māṃsaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
ŚāṅkhĀ, 12, 8, 4.0 ata evottaraṃ ṣaḍbhir hṛdayaśūlāgramaṇiṃ pratodāgramaṇiṃ vā muśalāgramaṇiṃ vā khadirasāramaṇiṃ vā māṃsaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
ŚāṅkhĀ, 12, 8, 4.0 ata evottaraṃ ṣaḍbhir hṛdayaśūlāgramaṇiṃ pratodāgramaṇiṃ vā muśalāgramaṇiṃ vā khadirasāramaṇiṃ vā māṃsaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
ŚāṅkhĀ, 12, 8, 5.0 ata evottaraṃ catasṛbhir vṛṣabhaśṛṅgāgramaṇiṃ ghṛtaudane vāsayitvā trirātram ekāṃ vā badhnīyāt //
Ṛgveda
ṚV, 1, 28, 6.1 uta sma te vanaspate vāto vi vāty agram it /
ṚV, 1, 31, 5.2 ya āhutim pari vedā vaṣaṭkṛtim ekāyur agre viśa āvivāsasi //
ṚV, 1, 53, 5.2 saṃ devyā pramatyā vīraśuṣmayā goagrayāśvāvatyā rabhemahi //
ṚV, 1, 90, 5.1 uta no dhiyo goagrāḥ pūṣan viṣṇav evayāvaḥ /
ṚV, 1, 92, 7.2 prajāvato nṛvato aśvabudhyān uṣo goagrāṁ upa māsi vājān //
ṚV, 1, 112, 18.1 yābhir aṅgiro manasā niraṇyatho 'graṃ gacchatho vivare goarṇasaḥ /
ṚV, 1, 123, 4.2 siṣāsantī dyotanā śaśvad āgād agram agram id bhajate vasūnām //
ṚV, 1, 123, 4.2 siṣāsantī dyotanā śaśvad āgād agram agram id bhajate vasūnām //
ṚV, 1, 126, 4.1 catvāriṃśad daśarathasya śoṇāḥ sahasrasyāgre śreṇiṃ nayanti /
ṚV, 1, 127, 10.3 agre rebho na jarata ṛṣūṇāṃ jūrṇir hota ṛṣūṇām //
ṚV, 1, 164, 8.1 mātā pitaram ṛta ā babhāja dhīty agre manasā saṃ hi jagme /
ṚV, 1, 164, 22.2 tasyed āhuḥ pippalaṃ svādv agre tan non naśad yaḥ pitaraṃ na veda //
ṚV, 1, 169, 8.1 tvam mānebhya indra viśvajanyā radā marudbhiḥ śurudho goagrāḥ /
ṚV, 2, 1, 16.1 ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ /
ṚV, 2, 2, 13.1 ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ /
ṚV, 2, 17, 3.1 adhākṛṇoḥ prathamaṃ vīryam mahad yad asyāgre brahmaṇā śuṣmam airayaḥ /
ṚV, 3, 5, 5.1 pāti priyaṃ ripo agram padaṃ veḥ pāti yahvaś caraṇaṃ sūryasya /
ṚV, 3, 30, 17.1 ud vṛha rakṣaḥ sahamūlam indra vṛścā madhyam praty agraṃ śṛṇīhi /
ṚV, 3, 31, 6.2 agraṃ nayat supady akṣarāṇām acchā ravam prathamā jānatī gāt //
ṚV, 3, 39, 3.1 yamā cid atra yamasūr asūta jihvāyā agram patad ā hy asthāt /
ṚV, 3, 48, 2.2 taṃ te mātā pari yoṣā janitrī mahaḥ pitur dama āsiñcad agre //
ṚV, 3, 55, 7.1 dvimātā hotā vidatheṣu samrāᄆ anv agraṃ carati kṣeti budhnaḥ /
ṚV, 3, 58, 4.2 imā hi vāṃ goṛjīkā madhūni pra mitrāso na dadur usro agre //
ṚV, 4, 5, 7.2 sasasya carmann adhi cāru pṛśner agre rupa ārupitaṃ jabāru //
ṚV, 4, 5, 8.2 yad usriyāṇām apa vār iva vran pāti priyaṃ rupo agram padaṃ veḥ //
ṚV, 4, 13, 1.1 praty agnir uṣasām agram akhyad vibhātīnāṃ sumanā ratnadheyam /
ṚV, 4, 27, 5.2 adhvaryubhiḥ prayatam madhvo agram indro madāya prati dhat pibadhyai śūro madāya prati dhat pibadhyai //
ṚV, 4, 46, 1.1 agram pibā madhūnāṃ sutaṃ vāyo diviṣṭiṣu /
ṚV, 4, 47, 1.1 vāyo śukro ayāmi te madhvo agraṃ diviṣṭiṣu /
ṚV, 5, 1, 4.2 yad īṃ suvāte uṣasā virūpe śveto vājī jāyate agre ahnām //
ṚV, 5, 1, 5.1 janiṣṭa hi jenyo agre ahnāṃ hito hiteṣv aruṣo vaneṣu /
ṚV, 5, 41, 14.2 vardhantāṃ dyāvo giraś candrāgrā udā vardhantām abhiṣātā arṇāḥ //
ṚV, 5, 80, 2.1 eṣā janaṃ darśatā bodhayantī sugān pathaḥ kṛṇvatī yāty agre /
ṚV, 5, 80, 2.2 bṛhadrathā bṛhatī viśvaminvoṣā jyotir yacchaty agre ahnām //
ṚV, 6, 39, 1.2 apā nas tasya sacanasya deveṣo yuvasva gṛṇate goagrāḥ //
ṚV, 6, 49, 8.2 sa no rāsacchurudhaś candrāgrā dhiyaṃ dhiyaṃ sīṣadhāti pra pūṣā //
ṚV, 6, 65, 2.2 agraṃ yajñasya bṛhato nayantīr vi tā bādhante tama ūrmyāyāḥ //
ṚV, 7, 8, 1.2 naro havyebhir īᄆate sabādha āgnir agra uṣasām aśoci //
ṚV, 7, 9, 3.2 citrabhānur uṣasām bhāty agre 'pāṃ garbhaḥ prasva ā viveśa //
ṚV, 7, 15, 5.2 agre yajñasya śocataḥ //
ṚV, 7, 33, 7.1 trayaḥ kṛṇvanti bhuvaneṣu retas tisraḥ prajā āryā jyotiragrāḥ /
ṚV, 7, 33, 14.1 ukthabhṛtaṃ sāmabhṛtam bibharti grāvāṇam bibhrat pra vadāty agre /
ṚV, 7, 44, 4.1 dadhikrāvā prathamo vājy arvāgre rathānām bhavati prajānan /
ṚV, 7, 68, 9.1 eṣa sya kārur jarate sūktair agre budhāna uṣasāṃ sumanmā /
ṚV, 7, 80, 2.2 agra eti yuvatir ahrayāṇā prācikitat sūryaṃ yajñam agnim //
ṚV, 7, 91, 5.2 idaṃ hi vām prabhṛtam madhvo agram adha prīṇānā vi mumuktam asme //
ṚV, 7, 101, 1.1 tisro vācaḥ pra vada jyotiragrā yā etad duhre madhudogham ūdhaḥ /
ṚV, 8, 6, 7.1 imā abhi pra ṇonumo vipām agreṣu dhītayaḥ /
ṚV, 8, 6, 24.2 agre vikṣu pradīdayat //
ṚV, 8, 53, 8.2 tvām id eva tam ame sam aśvayur gavyur agre matīnām //
ṚV, 8, 59, 6.1 indrāvaruṇā yad ṛṣibhyo manīṣāṃ vāco matiṃ śrutam adattam agre /
ṚV, 8, 100, 2.1 dadhāmi te madhuno bhakṣam agre hitas te bhāgaḥ suto astu somaḥ /
ṚV, 9, 5, 9.1 tvaṣṭāram agrajāṃ gopām puroyāvānam ā huve /
ṚV, 9, 69, 1.2 urudhāreva duhe agra āyaty asya vrateṣv api soma iṣyate //
ṚV, 9, 71, 8.2 apsā yāti svadhayā daivyaṃ janaṃ saṃ suṣṭutī nasate saṃ goagrayā //
ṚV, 9, 73, 9.1 ṛtasya tantur vitataḥ pavitra ā jihvāyā agre varuṇasya māyayā /
ṚV, 9, 86, 12.1 agre sindhūnām pavamāno arṣaty agre vāco agriyo goṣu gacchati /
ṚV, 9, 86, 12.1 agre sindhūnām pavamāno arṣaty agre vāco agriyo goṣu gacchati /
ṚV, 9, 86, 12.2 agre vājasya bhajate mahādhanaṃ svāyudhaḥ sotṛbhiḥ pūyate vṛṣā //
ṚV, 9, 86, 42.1 so agre ahnāṃ harir haryato madaḥ pra cetasā cetayate anu dyubhiḥ /
ṚV, 9, 96, 1.1 pra senānīḥ śūro agre rathānāṃ gavyann eti harṣate asya senā /
ṚV, 9, 99, 1.2 śukrāṃ vayanty asurāya nirṇijaṃ vipām agre mahīyuvaḥ //
ṚV, 9, 106, 10.2 agre vācaḥ pavamānaḥ kanikradat //
ṚV, 10, 1, 1.1 agre bṛhann uṣasām ūrdhvo asthān nir jaganvān tamaso jyotiṣāgāt /
ṚV, 10, 8, 4.1 uṣa uṣo hi vaso agram eṣi tvaṃ yamayor abhavo vibhāvā /
ṚV, 10, 18, 7.2 anaśravo 'namīvāḥ suratnā ā rohantu janayo yonim agre //
ṚV, 10, 45, 5.2 vasuḥ sūnuḥ sahaso apsu rājā vi bhāty agra uṣasām idhānaḥ //
ṚV, 10, 69, 1.2 yad īṃ sumitrā viśo agra indhate ghṛtenāhuto jarate davidyutat //
ṚV, 10, 70, 2.1 ā devānām agrayāveha yātu narāśaṃso viśvarūpebhir aśvaiḥ /
ṚV, 10, 71, 1.1 bṛhaspate prathamaṃ vāco agraṃ yat prairata nāmadheyaṃ dadhānāḥ /
ṚV, 10, 75, 2.2 bhūmyā adhi pravatā yāsi sānunā yad eṣām agraṃ jagatām irajyasi //
ṚV, 10, 75, 4.2 rājeva yudhvā nayasi tvam it sicau yad āsām agram pravatām inakṣasi //
ṚV, 10, 83, 7.2 juhomi te dharuṇam madhvo agram ubhā upāṃśu prathamā pibāva //
ṚV, 10, 85, 19.1 navo navo bhavati jāyamāno 'hnāṃ ketur uṣasām ety agram /
ṚV, 10, 85, 38.1 tubhyam agre pary avahan sūryāṃ vahatunā saha /
ṚV, 10, 87, 10.1 nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi prati śṛṇīhy agrā /
ṚV, 10, 87, 23.2 agne tigmena śociṣā tapuragrābhir ṛṣṭibhiḥ //
ṚV, 10, 100, 12.2 rajiṣṭhayā rajyā paśva ā gos tūtūrṣati pary agraṃ duvasyuḥ //
ṚV, 10, 103, 8.2 devasenānām abhibhañjatīnāṃ jayantīnām maruto yantv agram //
ṚV, 10, 107, 5.1 dakṣiṇāvān prathamo hūta eti dakṣiṇāvān grāmaṇīr agram eti /
ṚV, 10, 107, 9.1 bhojā jigyuḥ surabhiṃ yonim agre bhojā jigyur vadhvaṃ yā suvāsāḥ /
ṚV, 10, 110, 4.1 prācīnam barhiḥ pradiśā pṛthivyā vastor asyā vṛjyate agre ahnām /
ṚV, 10, 111, 8.2 kva svid agraṃ kva budhna āsām āpo madhyaṃ kva vo nūnam antaḥ //
ṚV, 10, 121, 1.1 hiraṇyagarbhaḥ sam avartatāgre bhūtasya jātaḥ patir eka āsīt /
ṚV, 10, 129, 3.1 tama āsīt tamasā gūḍham agre 'praketaṃ salilaṃ sarvam ā idam /
ṚV, 10, 129, 4.1 kāmas tad agre sam avartatādhi manaso retaḥ prathamaṃ yad āsīt /
ṚV, 10, 135, 6.1 yathābhavad anudeyī tato agram ajāyata /
Ṛgvedakhilāni
ṚVKh, 1, 4, 10.1 rucaṃ brāhmyaṃ janayanto devā agre yad abruvan /
ṚVKh, 1, 6, 6.1 indrāvaruṇā yad ṛṣibhyo manīṣā vāco matiṃ śrutam ādhattam agre /
ṚVKh, 2, 9, 3.2 sinīvālī nayaty agra eṣām ājagmuṣo 'numate niyaccha //
ṚVKh, 3, 5, 8.2 tvām id eva tam ame sam aśvayur gavyur agre matīnām //
ṚVKh, 3, 22, 2.1 iyam pitre rāṣṭry ety agre prathamāya januṣe bhūmaneṣṭhāḥ /
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
Ṛgvidhāna
ṚgVidh, 1, 1, 6.1 āyuḥ svargo draviṇam sūnavaś ca caturvidhaṃ proktam āśāsyam agre /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 1.1 brahma ca vā idam agre subrahma cāstām //
Arthaśāstra
ArthaŚ, 2, 3, 7.1 vaprasyopari prākāraṃ viṣkambhadviguṇotsedham aiṣṭakaṃ dvādaśahastād ūrdhvam ojaṃ yugmaṃ vā ā caturviṃśatihastād iti kārayet rathacaryāsaṃcāraṃ tālamūlaṃ murajakaiḥ kapiśīrṣakaiścācitāgram //
ArthaŚ, 2, 3, 35.1 kāryāḥ kārmārikāḥ śūlā vedhanāgrāśca veṇavaḥ /
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
ArthaŚ, 2, 7, 18.1 āyavyayanīvīnām agrāṇi śrutvā nīvīm avahārayet //
ArthaŚ, 2, 7, 19.1 yaccāgrād āyasyāntaraparṇe nīvyāṃ vardheta vyayasya vā yat parihāpayet tad aṣṭaguṇam adhyakṣaṃ dāpayet //
ArthaŚ, 2, 13, 19.1 jātihiṅgulukena puṣpakāsīsena vā gomūtrabhāvitena digdhenāgrahastena saṃspṛṣṭaṃ suvarṇaṃ śvetībhavati //
ArthaŚ, 4, 8, 22.1 paraṃ pāpakarmaṇāṃ nava vetralatāḥ dvādaśa kaśāḥ dvāv ūruveṣṭau viṃśatir naktamālalatāḥ dvātriṃśattalāḥ dvau vṛścikabandhau ullambane ca dve sūcī hastasya yavāgūpītasya ekaparvadahanam aṅgulyāḥ snehapītasya pratāpanam ekam ahaḥ śiśirarātrau balbajāgraśayyā ca //
ArthaŚ, 4, 10, 2.1 pañcaviṃśatipaṇāvareṣu kukkuṭanakulamārjāraśvasūkarasteyeṣu hiṃsāyāṃ vā catuṣpañcāśatpaṇo daṇḍo nāsāgracchedanaṃ vā caṇḍālāraṇyacarāṇām ardhadaṇḍāḥ //
ArthaŚ, 14, 4, 3.1 pṛṣatanakulanīlakaṇṭhagodhāpittayuktaṃ mahīrājīcūrṇaṃ sinduvāritavaraṇavāruṇītaṇḍulīyakaśataparvāgrapiṇḍītakayogo madanadoṣaharaḥ //
Avadānaśataka
AvŚat, 9, 6.4 tisra imā brāhmaṇagṛhapatayo 'graprajñaptayaḥ /
AvŚat, 9, 6.5 katamās tisraḥ buddhe agraprajñaptiḥ dharme saṃghe agraprajñaptiḥ /
AvŚat, 9, 6.5 katamās tisraḥ buddhe agraprajñaptiḥ dharme saṃghe agraprajñaptiḥ /
AvŚat, 9, 6.6 buddhe agraprajñaptiḥ katamā ye kecid brāhmaṇagṛhapatayaḥ sattvā apadā vā dvipadā vā bahupadā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksaṃbuddhas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.6 buddhe agraprajñaptiḥ katamā ye kecid brāhmaṇagṛhapatayaḥ sattvā apadā vā dvipadā vā bahupadā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksaṃbuddhas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.7 ye kecid buddhe 'bhiprasannāḥ agre te 'bhiprasannāḥ /
AvŚat, 9, 6.8 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 9, 6.8 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 9, 6.9 iyam ucyate brāhmaṇagṛhapatayo buddhe agraprajñaptiḥ /
AvŚat, 9, 6.10 dharme agraprajñaptiḥ katamā ye kecid dharmāḥ saṃskṛtā vā asaṃskṛtā vā virāgo dharmas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.10 dharme agraprajñaptiḥ katamā ye kecid dharmāḥ saṃskṛtā vā asaṃskṛtā vā virāgo dharmas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.11 ye kecid dharme 'bhiprasannā agre te 'bhiprasannāḥ /
AvŚat, 9, 6.12 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 9, 6.12 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 9, 6.13 iyam ucyate brāhmaṇagṛhapatayo dharme agraprajñaptiḥ /
AvŚat, 9, 6.14 saṃgheṣu agraprajñaptiḥ katamā ye kecit saṃghā vā gaṇā vā pūgā vā pariṣado vā tathāgataśrāvakasaṃghas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.14 saṃgheṣu agraprajñaptiḥ katamā ye kecit saṃghā vā gaṇā vā pūgā vā pariṣado vā tathāgataśrāvakasaṃghas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.15 ye kecit saṃghe 'bhiprasannāḥ agre te 'bhiprasannāḥ /
AvŚat, 9, 6.16 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 9, 6.16 teṣām agre 'bhiprasannānām agra eva vipākaḥ pratikāṅkṣitavyo deveṣu vā devabhūtānāṃ manuṣyeṣu vā manuṣyabhūtānām /
AvŚat, 9, 6.17 iyam ucyate brāhmaṇagṛhapatayaḥ saṃghe agraprajñaptiḥ /
AvŚat, 14, 5.13 tato bhagavāṃś candraḥ samyaksaṃbuddho rājānam uvāca gaccha mahārāja imāṃ saṃghāṭīṃ dhvajāgre baddhvā mahatā satkāreṇa sve vijite paryāṭaya asya ca mahāntam utsavaṃ kuru /
AvŚat, 16, 2.3 sahadarśanād eva dāyakadānapatīnāṃ utsāhasaṃjananārthaṃ buddhotpādasya māhātmyasaṃjananārtham ajātaśatror devadattasya ca madadarpacchittyartham ātmanaś ca prasādasaṃjananārthaṃ sakalaṃ rājagṛham udāreṇāvabhāsenāvabhāsyoccaiḥśabdam udāharitavān eṣo 'ham adyāgreṇa bhagavantaṃ saśrāvakasaṃghaṃ divyaiś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāsyāmi /
Aṣṭasāhasrikā
ASāh, 1, 7.2 yathāpi nāma tvaṃ bhagavatā araṇāvihāriṇām agratāyāṃ nirdiṣṭo nirdiśasi /
ASāh, 1, 22.12 subhūtirāha yatpunarbhagavānevamāha bodhisattvo mahāsattva iti kena kāraṇena bhagavan bodhisattvo mahāsattva ityucyate bhagavānāha mahataḥ sattvarāśermahataḥ sattvanikāyasya agratāṃ kārayiṣyati tenārthena bodhisattvo mahāsattva ityucyate //
ASāh, 1, 25.3 yathāpi nāma tvaṃ bhagavatā araṇāvihāriṇāmagratāyāṃ nirdiṣṭo nirdiśasi //
ASāh, 1, 36.1 evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat dhārmakathikānāmāyuṣmān subhūtiragratāyāṃ sthāpitavyaḥ /
ASāh, 2, 21.3 tathāgataṃ taṃ vayaṃ bhagavan bodhisattvaṃ mahāsattvamadyāgreṇa dhārayiṣyāmo yo 'nayā prajñāpāramitayā avirahito bhaviṣyati yo 'pi ca anena bodhisattvo mahāsattvaḥ prajñāpāramitāvihāreṇa vihariṣyati //
ASāh, 6, 1.1 atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate śreṣṭhamākhyāyate jyeṣṭhamākhyāyate varamākhyāyate pravaramākhyāyate praṇītamākhyāyate uttamamākhyāyate anuttamamākhyāyate niruttamamākhyāyate asamamākhyāyate asamasamamākhyāyate //
ASāh, 6, 12.6 atra yaḥ puṇyaskandho yaś ca gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet tasya yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya dharmadhātupariṇāmajaḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 7, 1.12 agrakarī bhagavan prajñāpāramitā bodhipakṣāṇāṃ dharmāṇām /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 18.0 puro'grato'greṣu sarteḥ //
Aṣṭādhyāyī, 5, 3, 105.0 kuśāgrāc chaḥ //
Aṣṭādhyāyī, 5, 4, 93.0 agrākhyāyām urasaḥ //
Aṣṭādhyāyī, 5, 4, 145.0 agrāntaśuddhaśubhravṛṣavarāhebhyaś ca //
Aṣṭādhyāyī, 8, 4, 4.0 vanaṃ puragāmiśrakāsidhrakāśārikākoṭarāgrebhyaḥ //
Buddhacarita
BCar, 2, 30.1 kalairhi cāmīkarabaddhakakṣair nārīkarāgrābhihatairmṛdaṅgaiḥ /
BCar, 3, 60.2 aṃsena saṃśliṣya ca kūbarāgraṃ provāca nihrādavatā svareṇa //
BCar, 5, 81.2 avanatatanavastato 'sya yakṣāścakitagatair dadhire khurān karāgraiḥ //
BCar, 8, 30.2 akārayaṃstatra parasparaṃ vyathāḥ karāgravakṣāṃsyabalā dayālasāḥ //
BCar, 8, 45.1 vrajannayaṃ vājivaro 'pi nāspṛśanmahīṃ khurāgrairvidhṛtairivāntarā /
BCar, 12, 108.2 bhaktyāvanataśākhāgrair dattahastastaṭadrumaiḥ //
BCar, 13, 8.2 viṣajya savyaṃ karamāyudhāgre krīḍan śareṇedamuvāca māraḥ //
BCar, 13, 35.1 keciccalannaikavilambijihvās tīkṣṇāgradaṃṣṭrā harimaṇḍalākṣāḥ /
Carakasaṃhitā
Ca, Sū., 5, 50.2 ṛju trikoṣāphalitaṃ kolāsthyagrapramāṇitam //
Ca, Sū., 5, 71.2 āpothitāgraṃ dvau kālau kaṣāyakaṭutiktakam //
Ca, Sū., 6, 8.3 madhye madhyabalaṃ tvante śreṣṭhamagre ca nirdiśet //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 11, 29.0 dharmadvārāvahitaiśca vyapagatabhayarāgadveṣalobhamohamānair brahmāgrairāptaiḥ karmavidbhiranupahatasattvabuddhipracāraiḥ pūrvaiḥ pūrvatarair maharṣibhir divyacakṣurbhir dṛṣṭopadiṣṭaḥ punarbhava iti vyavasyedevam //
Ca, Sū., 12, 10.0 vāyorvida uvāca bhiṣak pavanam atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṃ cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api bhavatyārogyāya balavarṇavivṛddhaye varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti //
Ca, Sū., 13, 99.1 snehamagre prayuñjīta tataḥ svedamanantaram /
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 14, 43.1 svedanadravyāṇāṃ punarmūlaphalapatraśuṅgādīnāṃ mṛgaśakunapiśitaśiraspadādīnāmuṣṇasvabhāvānāṃ vā yathārhamamlalavaṇasnehopasaṃhitānāṃ mūtrakṣīrādīnāṃ vā kumbhyāṃ bāṣpamanudvamantyāmutkvathitānāṃ nāḍyā śareṣīkāvaṃśadalakarañjārkapatrānyatamakṛtayā gajāgrahastasaṃsthānayā vyāmadīrghayā vyāmārdhadīrghayā vā vyāmacaturbhāgāṣṭabhāgamūlāgrapariṇāhasrotasā sarvato vātaharapatrasaṃvṛtacchidrayā dvistrirvā vināmitayā vātaharasiddhasnehābhyaktagātro bāṣpamupaharet bāṣpo hyanṛjugāmī vihatacaṇḍavegastvacam avidahan sukhaṃ svedayatīti nāḍīsvedaḥ //
Ca, Sū., 18, 7.3 gurumadhuraśītasnigdhair atisvapnāvyāyāmādibhiśca śleṣmā prakupitastvaṅmāṃsaśoṇitādīnyabhibhūya śothaṃ janayati sa kṛcchrotthānapraśamo bhavati pāṇḍuśvetāvabhāso guruḥ snigdhaḥ ślakṣṇaḥ sthiraḥ styānaḥ śuklāgraromā sparśoṣṇasahaśceti śleṣmaśothaḥ /
Ca, Sū., 25, 8.1 pārīkṣis tat parīkṣyāgre maudgalyo vākyamabravīt /
Ca, Sū., 26, 10.1 agre tu tāvad dravyabhedam abhipretya kiṃcid abhidhāsyāmaḥ /
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Sū., 27, 95.2 maṇḍūkaparṇī vetrāgraṃ kucelā vanatiktakam //
Ca, Nid., 1, 7.0 tatra nidānaṃ kāraṇamityuktamagre //
Ca, Nid., 1, 44.1 vyājahāra jvarasyāgre nidāne vigatajvaraḥ /
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Ca, Vim., 6, 4.1 na ca saṃkhyeyāgreṣu bhedaprakṛtyantarīyeṣu vigītirityato doṣavatī syādatra kācitpratijñā na cāvigītir ityataḥ syādadoṣavatī /
Ca, Vim., 6, 4.2 bhettā hi bhedyamanyathā bhinatti anyathā purastādbhinnaṃ bhedaprakṛtyantareṇa bhindan bhedasaṃkhyāviśeṣam āpādayatyanekadhā na ca pūrvaṃ bhedāgramupahanti /
Ca, Vim., 7, 8.1 iti vyādhitarūpādhikāre vyādhitarūpasaṃkhyāgrasaṃbhavaṃ vyādhitarūpahetuvipratipattau kāraṇaṃ sāpavādaṃ saṃpratipattikāraṇaṃ cānapavādaṃ niśamya bhagavantamātreyamagniveśo 'taḥ paraṃ sarvakrimīṇāṃ purīṣasaṃśrayāṇāṃ samutthānasthānasaṃsthānavarṇanāmaprabhāvacikitsitaviśeṣān papracchopasaṃgṛhya pādau //
Ca, Vim., 7, 21.1 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṃsṛṣṭaṃ salavaṇam anupāyayet /
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 143.1 candananaladakṛtamālanaktamālanimbatumburukuṭajaharidrādāruharidrāmustamūrvākirātatiktakakaṭukarohiṇītrāyamāṇākāravellikākarīrakaravīrakebukakaṭhillakavṛṣamaṇḍūkaparṇīkarkoṭaka vārtākukarkaśakākamācīkākodumbarikāsuṣavyativiṣāpaṭolakulakapāṭhāguḍūcīvetrāgravetasavikaṅkatabakulasomavalkasaptaparṇasumanārkāvalgujavacātagarāguruvālakośīrāṇīti eṣāmevaṃvidhānāṃ cānyeṣāṃ tiktavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyām upasaṃsṛjya pittavikāriṇe vidhijño vidhivaddadyāt /
Ca, Śār., 1, 136.2 keśalomanakhāgrānnamaladravaguṇair vinā //
Ca, Śār., 4, 35.1 tatra śarīraṃ yoniviśeṣāccaturvidhamuktamagre //
Ca, Śār., 4, 36.3 teṣāṃ tu trayāṇāmapi sattvānāmekaikasya bhedāgram aparisaṃkhyeyaṃ taratamayogāccharīrayoniviśeṣebhyaś cānyonyānuvidhānatvācca /
Ca, Śār., 7, 14.2 tadyathā nava snāyuśatāni sapta sirāśatāni dve dhamanīśate catvāri peśīśatāni saptottaraṃ marmaśataṃ dve sandhiśate ekonatriṃśatsahasrāṇi nava ca śatāni ṣaṭpañcāśatkāni sirādhamanīnām aṇuśaḥ pravibhajyamānānāṃ mukhāgraparimāṇaṃ tāvanti caiva keśaśmaśrulomānīti /
Ca, Śār., 8, 31.2 vyapagatagarbhaśalyāṃ tu striyam āmagarbhāṃ surāsīdhvariṣṭamadhumadirāsavānām anyatamam agre sāmarthyataḥ pāyayed garbhakoṣṭhaśuddhyartham artivismaraṇārthaṃ praharṣaṇārthaṃ ca ataḥ paraṃ samprīṇanair balānurakṣibhir asnehasamprayuktair yavāgvādibhirvā tatkālayogibhir āhārair upacared doṣadhātukledaviśoṣaṇamātraṃ kālam /
Ca, Śār., 8, 44.3 tām agre sūtreṇopanibadhya kaṇṭhe'sya śithilamavasṛjet /
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Ca, Śār., 8, 62.0 maṇayaśca dhāraṇīyāḥ kumārasya khaḍgarurugavayavṛṣabhāṇāṃ jīvatāmeva dakṣiṇebhyo viṣāṇebhyo'grāṇi gṛhītāni syuḥ aindryādyāścauṣadhayo jīvakarṣabhakau ca yāni cānyānyapi brāhmaṇāḥ praśaṃseyur atharvavedavidaḥ //
Ca, Śār., 8, 63.0 krīḍanakāni khalu kumārasya vicitrāṇi ghoṣavantyabhirāmāṇi cāgurūṇi cātīkṣṇāgrāṇi cānāsyapraveśīni cāprāṇaharāṇi cāvitrāsanāni syuḥ //
Ca, Indr., 7, 27.1 ūrdhvāgre nayane yasya manye cāratakampane /
Ca, Indr., 8, 18.1 dantaiśchindannakhāgrāṇi nakhaiśchindañchiroruhān /
Ca, Indr., 10, 9.1 vitatya parśukāgrāṇi gṛhītvoraśca mārutaḥ /
Ca, Indr., 11, 3.1 aṇujyotiranekāgro duśchāyo durmanāḥ sadā /
Ca, Cik., 1, 14.2 rasāyanavidhiścāgre vājīkaraṇameva ca //
Ca, Cik., 1, 23.1 devatāḥ pūjayitvāgre dvijātīṃśca pradakṣiṇam /
Ca, Cik., 3, 29.2 śīlavaikṛtamalpaṃ ca jvaralakṣaṇamagrajam //
Ca, Cik., 3, 159.2 viśodhya drumaśākhāgrairāsyaṃ prakṣālya cāsakṛt //
Ca, Cik., 4, 38.1 paṭolanimbavetrāgraplakṣavetasapallavāḥ /
Ca, Cik., 1, 3, 33.1 tisrastisrastu pūrvāhṇaṃ bhuktvāgre bhojanasya ca /
Lalitavistara
LalVis, 3, 7.3 yadā ca rājā kṣatriyo mūrdhābhiṣiktastaṃ maṇiratnaṃ mīmāṃsitukāmo bhavati atha rātryāmardharātrasamaye 'ndhakāratamisrāyāṃ taṃ maṇiratnaṃ dhvajāgre ucchrāpayitvā udyānabhūmiṃ niryāti subhūmidarśanāya /
LalVis, 3, 13.6 abhayadattāśca tasmin mṛgāḥ prativasanti iti tadagreṇa mṛgadāvasya mṛgadāva iti saṃjñodapādi //
LalVis, 3, 38.1 śuddhodanasya pramadā pradhānā nārīsahasreṣu hi sāgraprāptā /
LalVis, 6, 50.4 kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma dīrgharātraṃ khalvapi bodhisattvena pūrvaṃ bodhisattvacaryāṃ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṃ dattam āśatparāṇāṃ sattvānāmāśāḥ paripūritāḥ śaraṇāgatāśca na parityaktāḥ nityaṃ cāgrapuṣpamagraphalamagrarasaṃ tathāgatebhyastathāgatacaityebhyas tathāgataśrāvakasaṃghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam /
LalVis, 6, 50.4 kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma dīrgharātraṃ khalvapi bodhisattvena pūrvaṃ bodhisattvacaryāṃ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṃ dattam āśatparāṇāṃ sattvānāmāśāḥ paripūritāḥ śaraṇāgatāśca na parityaktāḥ nityaṃ cāgrapuṣpamagraphalamagrarasaṃ tathāgatebhyastathāgatacaityebhyas tathāgataśrāvakasaṃghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam /
LalVis, 6, 50.4 kasya ca karmaṇo vipākena sa ojobindurbodhisattvasyopatiṣṭhate sma dīrgharātraṃ khalvapi bodhisattvena pūrvaṃ bodhisattvacaryāṃ caratā glānebhyaḥ sattvebhyo bhaiṣajyaṃ dattam āśatparāṇāṃ sattvānāmāśāḥ paripūritāḥ śaraṇāgatāśca na parityaktāḥ nityaṃ cāgrapuṣpamagraphalamagrarasaṃ tathāgatebhyastathāgatacaityebhyas tathāgataśrāvakasaṃghebhyo mātāpitṛbhyaśca dattvā paścādātmanā paribhuktam /
LalVis, 7, 97.26 ūrdhvāgrābhipradakṣiṇāvartaromāḥ /
LalVis, 11, 7.2 kāmāgrādhipatiśca vā pratikṛtī rudrasya kṛṣṇasya vā śrīmān lakṣaṇacitritāṅgamanagho buddho 'tha vā syādayam //
LalVis, 11, 28.1 vyāvṛtte timiranudasya maṇḍale 'pi vyomābhaṃ śubhavaralakṣaṇāgradhārim /
LalVis, 12, 59.36 ato 'pyuttari paramāṇurajaḥpraveśānugatānāṃ gaṇanā yatra tathāgataṃ sthāpayitvā bodhimaṇḍavarāgragataṃ ca sarvadharmābhiṣekābhimukhaṃ bodhisattvaṃ nānyaḥ kaścitsattvaḥ sattvanikāye saṃvidyate ya etāṃ gaṇanāṃ prajānāti anyatrāhaṃ vā yo vā syānmādṛśaḥ /
LalVis, 12, 82.7 tadbodhisattvo gṛhītvā āsanād anuttiṣṭhannevārdhaparyaṅkaṃ kṛtvā vāmena pāṇinā gṛhītvā dakṣiṇena pāṇinā ekāṅgulyagreṇāropitavānabhūt /
LalVis, 12, 91.2 maṇiratnaṃ dhvajāgre vā bhāsamānaṃ prabhāsvaram //
Mahābhārata
MBh, 1, 2, 74.3 ślokāgraṃ ca sahasraṃ ca triśataṃ cottaraṃ tathā /
MBh, 1, 2, 135.1 saptaṣaṣṭir atho pūrṇā ślokāgram api me śṛṇu /
MBh, 1, 2, 177.1 saṃkhyātā bahuvṛttāntāḥ ślokāgraṃ cātra śasyate /
MBh, 1, 2, 189.2 ślokāgram atra kathitaṃ śatānyaṣṭau tathaiva ca //
MBh, 1, 3, 67.1 yuvāṃ diśo janayatho daśāgre samānaṃ mūrdhni rathayā viyanti /
MBh, 1, 7, 16.2 kathaṃ devamukho bhūtvā yajñabhāgāgrabhuk tathā /
MBh, 1, 8, 13.2 vivāhaṃ sthāpayitvāgre nakṣatre bhagadaivate //
MBh, 1, 16, 11.2 tasya śailasya cāgraṃ vai yantreṇendro 'bhyapīḍayat //
MBh, 1, 16, 13.3 vāsuker agram āśliṣṭā nāgarājño mahāsurāḥ //
MBh, 1, 16, 17.1 tasmācca girikūṭāgrāt pracyutāḥ puṣpavṛṣṭayaḥ /
MBh, 1, 16, 21.2 nyapatan patagopetāḥ parvatāgrān mahādrumāḥ //
MBh, 1, 17, 11.2 tomarāśca sutīkṣṇāgrāḥ śastrāṇi vividhāni ca //
MBh, 1, 17, 25.2 mahādrayaḥ pravigalitāgrasānavaḥ parasparaṃ drutam abhihatya sasvanāḥ //
MBh, 1, 17, 27.1 narastato varakanakāgrabhūṣaṇair maheṣubhir gaganapathaṃ samāvṛṇot /
MBh, 1, 24, 4.10 bhūtānām agrabhug vipro varṇaśreṣṭhaḥ pitā guruḥ //
MBh, 1, 25, 22.2 dantahastāgralāṅgūlapādavegena vīryavān //
MBh, 1, 26, 27.1 tataḥ parvatakūṭāgrād utpapāta manojavaḥ /
MBh, 1, 26, 42.2 śitatīkṣṇāgradhārāṇi samudyamya sahasraśaḥ //
MBh, 1, 26, 43.3 śitatīkṣṇāgradhārāṇi vajrachedīni sarvaśaḥ /
MBh, 1, 28, 20.1 tān pakṣanakhatuṇḍāgrair abhinad vinatāsutaḥ /
MBh, 1, 29, 20.2 tasyāgrakhaṇḍād abhavan mayūromadhye dvivaktrā bhujagendrarājī /
MBh, 1, 53, 12.2 yenoktaṃ tatra satrāgre yajñasya vinivartanam //
MBh, 1, 57, 38.12 puṣpasaṃchannaśākhāgraṃ pallavair upaśobhitam /
MBh, 1, 61, 88.11 agram agre pratijñāya svasyāpatyasya vai tadā /
MBh, 1, 61, 88.11 agram agre pratijñāya svasyāpatyasya vai tadā /
MBh, 1, 61, 88.12 agrajāteti tāṃ kanyāṃ śūro 'nugrahakāṅkṣayā /
MBh, 1, 63, 25.2 saṃkocyāgrakarān bhītāḥ pradravanti sma vegitāḥ //
MBh, 1, 67, 14.22 hṛdi prauḍhe sutīkṣṇāgre manye bhaiṣajyam īdṛśam /
MBh, 1, 68, 9.29 tasyāgramahiṣī caiṣā tava mātā śucivratā /
MBh, 1, 68, 13.48 devateva janasyāgre bhrājate śrīr ivāgatā /
MBh, 1, 76, 20.3 taṃ me tvam agrahīr agre vṛṇomi tvām ahaṃ tataḥ //
MBh, 1, 77, 14.3 rūpe ca te na paśyāmi sūcyagram api ninditam /
MBh, 1, 83, 10.1 na cāpi tvāṃ dhṛṣṇumaḥ praṣṭum agre na ca tvam asmān pṛcchasi ye vayaṃ smaḥ /
MBh, 1, 85, 18.3 anyāṃ yoniṃ pavanāgrānusārī hitvā dehaṃ bhajate rājasiṃha //
MBh, 1, 88, 25.2 anasūyur dvijāgrebhyaḥ sa labhen naḥ salokatām //
MBh, 1, 96, 22.7 sa dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca /
MBh, 1, 101, 14.1 śūlāgre tapyamānena tapastena mahātmanā /
MBh, 1, 101, 20.1 avatārya ca śūlāgrāt tacchūlaṃ niścakarṣa ha /
MBh, 1, 104, 2.2 agryam agre pratijñāya svasyāpatyasya vīryavān //
MBh, 1, 104, 3.1 agrajāteti tāṃ kanyām agryānugrahakāṅkṣiṇe /
MBh, 1, 114, 61.16 vimānagiryagragatān dadṛśur netare janāḥ //
MBh, 1, 118, 14.2 agacchann agratastasya dīpyamānāḥ svalaṃkṛtāḥ //
MBh, 1, 119, 20.4 agraśākhāgrasaṃlīnān pātayāmāsa bhūtale /
MBh, 1, 119, 20.4 agraśākhāgrasaṃlīnān pātayāmāsa bhūtale /
MBh, 1, 123, 46.1 kṛtrimaṃ bhāsam āropya vṛkṣāgre śilpibhiḥ kṛtam /
MBh, 1, 123, 52.1 paśyasyenaṃ drumāgrasthaṃ bhāsaṃ naravarātmaja /
MBh, 1, 128, 4.47 senāgrago bhīmaseno gadāpāṇir nadasthitaḥ /
MBh, 1, 139, 6.1 aṣṭau daṃṣṭrāḥ sutīkṣṇāgrāś cirasyāpātaduḥsahāḥ /
MBh, 1, 143, 36.2 vikīrṇakeśo ghaṭate pitror agre yatastataḥ /
MBh, 1, 158, 3.1 ulmukaṃ tu samudyamya teṣām agre dhanaṃjayaḥ /
MBh, 1, 165, 33.1 kaśāgradaṇḍābhihatā kālyamānā tatastataḥ /
MBh, 1, 176, 29.34 dhṛṣṭadyumno yayāvagre hayam āruhya bhārata /
MBh, 1, 176, 29.45 nakhāgraiḥ pāṭayāmāsa kuśālekhaviśāradaiḥ /
MBh, 1, 178, 17.39 mā sa utthānam apatad aṅgulyagre sa tāḍitaḥ /
MBh, 1, 181, 3.1 aham enān ajihmāgraiḥ śataśo vikirañ śaraiḥ /
MBh, 1, 184, 4.2 ato 'gram ādāya kuruṣva bhadre baliṃ ca viprāya ca dehi bhikṣām //
MBh, 1, 188, 22.70 ekapatnī purā bhūtvā sadaivāgre yaśasvinī /
MBh, 1, 192, 7.121 athoddhūtapatākāgram ajihmagatim avyayam /
MBh, 1, 197, 22.1 so 'śakyatāṃ ca vijñāya teṣām agreṇa bhārata /
MBh, 1, 201, 8.1 ātmamāṃsāni juhvantau pādāṅguṣṭhāgradhiṣṭhitau /
MBh, 1, 204, 6.2 puṣpitāgreṣu śāleṣu vihāram abhijagmatuḥ //
MBh, 1, 218, 48.1 tato 'rjuno vegavadbhir jvalitāgrair ajihmagaiḥ /
MBh, 2, 4, 1.2 bhūtānāṃ ca mahāvīryo dhvajāgre kiṃkaro gaṇaḥ /
MBh, 2, 5, 50.1 kaccid ātmānam evāgre vijitya vijitendriyaḥ /
MBh, 2, 5, 58.2 rakṣasyātmānam evāgre tāṃśca svebhyo mithaśca tān //
MBh, 2, 19, 4.1 puṣpaveṣṭitaśākhāgrair gandhavadbhir manoramaiḥ /
MBh, 2, 32, 12.1 bhavanaiḥ savimānāgraiḥ sodarkair balasaṃvṛtaiḥ /
MBh, 2, 39, 4.2 naiṣitaṃ pādyam asmai tad dātum agre durātmane //
MBh, 2, 42, 27.1 hastair hastāgram apare pratyapīṣann amarṣitāḥ /
MBh, 3, 31, 28.1 yathā vāyos tṛṇāgrāṇi vaśaṃ yānti balīyasaḥ /
MBh, 3, 39, 23.3 ūrdhvabāhur nirālambaḥ pādāṅguṣṭhāgraviṣṭhitaḥ //
MBh, 3, 40, 38.1 aham enaṃ dhanuṣkoṭyā śūlāgreṇeva kuñjaram /
MBh, 3, 46, 6.1 asyataḥ karṇinārācāṃstīkṣṇāgrāṃśca śilāśitān /
MBh, 3, 47, 4.3 brāhmaṇānāṃ nivedyāgram abhuñjan puruṣarṣabhāḥ //
MBh, 3, 47, 10.2 māteva bhojayitvāgre śiṣṭam āhārayat tadā //
MBh, 3, 81, 98.1 purā maṅkaṇako rājan kuśāgreṇeti naḥ śrutam /
MBh, 3, 81, 106.2 aṅgulyagreṇa rājendra svāṅguṣṭhas tāḍito 'nagha //
MBh, 3, 107, 10.2 diśāgajaviṣāṇāgraiḥ samantād ghṛṣṭapādapam //
MBh, 3, 111, 19.1 tato muhūrtāddharipiṅgalākṣaḥ praveṣṭito romabhir ā nakhāgrāt /
MBh, 3, 124, 20.1 tasyāsyam abhavad ghoraṃ tīkṣṇāgradaśanaṃ mahat /
MBh, 3, 124, 21.3 prākārasadṛśākārāḥ śūlāgrasamadarśanāḥ //
MBh, 3, 128, 18.1 eṣa tasyāśramaḥ puṇyo ya eṣo 'gre virājate /
MBh, 3, 140, 14.1 indrasya jāmbūnadaparvatāgre śṛṇomi ghoṣaṃ tava devi gaṅge /
MBh, 3, 146, 27.1 digvāraṇaviṣāṇāgrair ghṛṣṭopalaśilātalam /
MBh, 3, 146, 40.2 uparyupari śailāgram ārurukṣur iva dvipaḥ /
MBh, 3, 146, 68.2 vadanaṃ vṛttadaṃṣṭrāgraṃ raśmivantam ivoḍupam //
MBh, 3, 155, 75.1 raktapītāruṇāḥ pārtha pādapāgragatā dvijāḥ /
MBh, 3, 157, 16.1 tataḥ śailottamasyāgrāt pāṇḍavān prati mārutaḥ /
MBh, 3, 157, 23.1 tataḥ śailottamasyāgraṃ citramālyadharaṃ śivam /
MBh, 3, 157, 24.2 draṣṭum icchāmi śailāgraṃ tvadbāhubalam āśritā //
MBh, 3, 157, 34.2 harṣayan parvatasyāgram āsasāda mahābalaḥ //
MBh, 3, 157, 66.1 bhaṅktvā śūlaṃ gadāgreṇa gadāyuddhaviśāradaḥ /
MBh, 3, 158, 4.1 tataḥ samprāpya śailāgraṃ vīkṣamāṇā mahārathāḥ /
MBh, 3, 158, 41.2 nirbhayaś cāpi śailāgre vasa tvaṃ saha bandhubhiḥ //
MBh, 3, 159, 33.2 apākṛṣyanta śailāgrād dhanādhipatiśāsanāt //
MBh, 3, 176, 18.1 patatā hi vimānāgrān mayā śakrāsanād drutam /
MBh, 3, 178, 38.1 tatas tasmād vimānāgrāt pracyutaś cyutabhūṣaṇaḥ /
MBh, 3, 180, 17.1 adhītam agre caratā vratāni samyag dhanurvedam avāpya kṛtsnam /
MBh, 3, 201, 13.2 brāhmaṇā vai mahābhāgāḥ pitaro 'grabhujaḥ sadā /
MBh, 3, 214, 26.3 parvatāgre 'prameyātmā raśmimān udaye yathā //
MBh, 3, 214, 27.1 sa tasya parvatasyāgre niṣaṇṇo 'dbhutavikramaḥ /
MBh, 3, 221, 22.1 sa gṛhītvā patākāṃ tu yātyagre rākṣaso grahaḥ /
MBh, 3, 222, 40.1 aṣṭāvagre brāhmaṇānāṃ sahasrāṇi sma nityadā /
MBh, 3, 229, 18.1 senāgraṃ dhārtarāṣṭrasya prāptaṃ dvaitavanaṃ saraḥ /
MBh, 3, 229, 23.1 tasya tad vacanaṃ śrutvā rājñaḥ senāgrayāyinaḥ /
MBh, 3, 229, 29.1 evam uktās tu gandharvai rājñaḥ senāgrayāyinaḥ /
MBh, 3, 240, 45.1 suyodhano yayāvagre śriyā paramayā jvalan /
MBh, 3, 254, 2.1 teṣāṃ dhvajāgrāṇyabhivīkṣya rājā svayaṃ durātmā kurupuṃgavānām /
MBh, 3, 254, 6.1 yasya dhvajāgre nadato mṛdaṅgau nandopanandau madhurau yuktarūpau /
MBh, 3, 261, 35.2 agre prasthāpya yānaiḥ sa śatrughnasahito yayau //
MBh, 3, 264, 9.2 giryagre vānarān pañca vīrau dadṛśatus tadā //
MBh, 3, 271, 14.2 cicheda niśitāgrābhyāṃ sa babhūva caturbhujaḥ //
MBh, 3, 287, 24.2 agryam agre pratijñāya tenāsi duhitā mama //
MBh, 4, 8, 1.2 tataḥ keśān samutkṣipya vellitāgrān aninditān /
MBh, 4, 32, 6.2 gadāsikhaḍgaiśca paraśvadhaiśca prāsaiśca tīkṣṇāgrasupītadhāraiḥ //
MBh, 4, 33, 18.1 rukmapuṅkhāḥ prasannāgrā muktā hastavatā tvayā /
MBh, 4, 38, 25.2 samantāt kaladhautāgrā upāsaṅge hiraṇmaye //
MBh, 4, 43, 4.1 rukmapuṅkhāḥ sutīkṣṇāgrā muktā hastavatā mayā /
MBh, 4, 43, 17.1 dhvajāgre vānarastiṣṭhan bhallena nihato mayā /
MBh, 4, 48, 2.1 dadṛśuste dhvajāgraṃ vai śuśruvuśca rathasvanam /
MBh, 4, 48, 4.1 etad dhvajāgraṃ pārthasya dūrataḥ saṃprakāśate /
MBh, 4, 49, 13.2 gatāsur ājau nipapāta bhūmau nago nagāgrād iva vātarugṇaḥ //
MBh, 4, 50, 9.1 asyāvidūre tu dhanur dhvajāgre yasya dṛśyate /
MBh, 4, 50, 12.1 yasya nāgo dhvajāgre vai hemaketanasaṃśritaḥ /
MBh, 4, 50, 15.1 nāgakakṣyā tu rucirā dhvajāgre yasya tiṣṭhati /
MBh, 4, 50, 19.2 balāhakāgre sūryo vā ya eṣa pramukhe sthitaḥ //
MBh, 4, 51, 14.2 prasasāra vasantāgre vanānām iva puṣpitām //
MBh, 4, 52, 8.1 tataḥ kanakapuṅkhāgrair vīraḥ saṃnataparvabhiḥ /
MBh, 4, 53, 41.1 tau gajāviva cāsādya viṣāṇāgraiḥ parasparam /
MBh, 4, 55, 18.2 cicheda niśitāgreṇa śareṇa nataparvaṇā //
MBh, 4, 59, 2.2 śarān ādāya tīkṣṇāgrānmarmabhedapramāthinaḥ //
MBh, 4, 59, 7.2 jvalantaḥ kapim ājaghnur dhvajāgranilayāṃśca tān //
MBh, 5, 9, 52.3 upaviṣṭā mandarāgre sarve vṛtravadhepsavaḥ //
MBh, 5, 23, 20.1 maurvībhujāgraprahitān sma tāta dodhūyamānena dhanurdhareṇa /
MBh, 5, 47, 48.2 dṛṣṭvā sainyaṃ bāṇavarṣāndhakāraṃ prabhajyantaṃ gokulavad raṇāgre //
MBh, 5, 47, 50.1 yadā draṣṭā jyāmukhād bāṇasaṃghān gāṇḍīvamuktān patataḥ śitāgrān /
MBh, 5, 47, 52.1 yadā vipāṭhā madbhujavipramuktā dvijāḥ phalānīva mahīruhāgrāt /
MBh, 5, 51, 19.2 teṣāṃ samantācca tathā raṇāgre kṣayaḥ kilāyaṃ bharatān upaiti //
MBh, 5, 57, 18.1 yāvaddhi sūcyāstīkṣṇāyā vidhyed agreṇa māriṣa /
MBh, 5, 80, 17.2 gurur hi sarvavarṇānāṃ brāhmaṇaḥ prasṛtāgrabhuk //
MBh, 5, 80, 33.1 ityuktvā mṛdusaṃhāraṃ vṛjināgraṃ sudarśanam /
MBh, 5, 88, 14.2 prāsādāgreṣvabodhyanta rāṅkavājinaśāyinaḥ //
MBh, 5, 125, 26.1 yāvaddhi sūcyāstīkṣṇāyā vidhyed agreṇa mādhava /
MBh, 5, 129, 9.1 agre babhūvuḥ kṛṣṇasya samudyatamahāyudhāḥ /
MBh, 5, 132, 25.2 senāgraṃ vāpi vidrāvya hatvā vā puruṣaṃ varam //
MBh, 5, 133, 32.1 teṣām agrapradāyī syāḥ kalyotthāyī priyaṃvadaḥ /
MBh, 5, 149, 16.2 śvaśuro drupado 'smākaṃ senām agre prakarṣatu //
MBh, 5, 149, 50.1 agrānīke bhīmaseno mādrīputrau ca daṃśitau /
MBh, 5, 153, 15.1 prayātu no bhavān agre devānām iva pāvakiḥ /
MBh, 5, 161, 4.1 tasyāstvagre maheṣvāsaḥ pāñcālyo yuddhadurmadaḥ /
MBh, 5, 182, 5.2 kālotsṛṣṭāṃ prajvalitām ivolkāṃ saṃdīptāgrāṃ tejasāvṛtya lokān //
MBh, 5, 187, 21.2 saṃvatsaraṃ tīvrakopā pādāṅguṣṭhāgradhiṣṭhitā //
MBh, 6, 1, 13.1 dṛṣṭvā dhvajāgraṃ pārthānāṃ dhārtarāṣṭro mahāmanāḥ /
MBh, 6, 3, 40.1 prāsādaśikharāgreṣu puradvāreṣu caiva hi /
MBh, 6, 3, 41.2 nilīyante dhvajāgreṣu kṣayāya pṛthivīkṣitām //
MBh, 6, 15, 32.2 sametāgram anīkeṣu ke 'bhyarakṣan durāsadam //
MBh, 6, 17, 27.2 prakarṣann iva senāgraṃ māgadhaśca nṛpo yayau //
MBh, 6, 19, 9.2 agre 'graṇīr yāsyati no yuddhopāyavicakṣaṇaḥ //
MBh, 6, 22, 13.1 samīkṣya senāgragataṃ durāsadaṃ pravivyathuḥ paṅkagatā ivoṣṭrāḥ /
MBh, 6, 22, 17.2 keṣāṃ prahṛṣṭāstatrāgre yodhā yudhyanti saṃjaya /
MBh, 6, BhaGī 6, 13.2 samprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan //
MBh, 6, BhaGī 18, 37.1 yattadagre viṣamiva pariṇāme 'mṛtopamam /
MBh, 6, BhaGī 18, 38.1 viṣayendriyasaṃyogādyattadagre 'mṛtopamam /
MBh, 6, BhaGī 18, 39.1 yadagre cānubandhe ca sukhaṃ mohanamātmanaḥ /
MBh, 6, 43, 68.2 nijaghāna gadāgreṇa tato yuddham avartata //
MBh, 6, 44, 27.1 sāśvārohān viṣāṇāgrair utkṣipya turagān dvipāḥ /
MBh, 6, 45, 10.2 viddhvā navabhir ānarchacchitāgraiḥ prapitāmaham //
MBh, 6, 45, 13.2 kṛpasya niśitāgreṇa tāṃśca tīkṣṇamukhaiḥ śaraiḥ //
MBh, 6, 45, 35.1 pragṛhītāgrahastena vairāṭir api dantinā /
MBh, 6, 45, 60.2 mumoca bāṇān dīptāgrān ahīn āśīviṣān iva //
MBh, 6, 46, 41.2 prabhāte sarvasainyānām agre cakre dhanaṃjayam //
MBh, 6, 48, 6.2 saṃnipetur akuṇṭhāgrā nāgeṣu ca hayeṣu ca //
MBh, 6, 50, 46.1 kecid agrāsinā chinnāḥ pāṇḍavena mahātmanā /
MBh, 6, 50, 47.1 chinnadantāgrahastāśca bhinnakumbhāstathāpare /
MBh, 6, 53, 9.1 senāgrād abhiniṣpatya prāyudhyaṃstatra mānavāḥ /
MBh, 6, 53, 10.2 ṛṣṭibhir vimalāgrābhiḥ prāsair api ca saṃyuge //
MBh, 6, 55, 19.2 mumoca bāṇān dīptāgrān ahīn āśīviṣān iva //
MBh, 6, 55, 90.1 tat kṛṣṇakopodayasūryabuddhaṃ kṣurāntatīkṣṇāgrasujātapatram /
MBh, 6, 55, 112.1 śilīmukhāḥ pārthadhanuḥpramuktā rathān dhvajāgrāṇi dhanūṃṣi bāhūn /
MBh, 6, 55, 118.2 dṛḍhāhatāḥ patribhir ugravegaiḥ pārthena bhallair niśitaiḥ śitāgraiḥ //
MBh, 6, 57, 20.2 jaghāna vipulāgreṇa nārācena paraṃtapaḥ //
MBh, 6, 57, 31.1 taṃ nihatya gadāgreṇa lebhe sa paramaṃ yaśaḥ /
MBh, 6, 58, 40.2 adṛśyantācalāgreṣu drumā bhagnaśikhā iva //
MBh, 6, 59, 26.1 avidhyad enaṃ niśitaiḥ śarāgrair alambuso rājavarārśyaśṛṅgiḥ /
MBh, 6, 63, 10.1 agrajaṃ sarvabhūtānāṃ saṃkarṣaṇam akalpayat /
MBh, 6, 68, 17.1 śaktīnāṃ vimalāgrāṇāṃ tomarāṇāṃ tathāsyatām /
MBh, 6, 75, 28.1 punaścānyāñ śarān pītān akuṇṭhāgrāñ śilāśitān /
MBh, 6, 75, 30.1 te śarā hemapuṅkhāgrā vyadṛśyanta mahītale /
MBh, 6, 81, 35.3 avaplutaḥ siṃha ivācalāgrāj jagāma cānyaṃ bhuvi bhūmideśam //
MBh, 6, 87, 15.2 parvatāgraiśca vṛkṣaiśca nijaghnuste mahāgajān //
MBh, 6, 89, 31.2 abhighnanti viṣāṇāgrair vāraṇān eva saṃyuge //
MBh, 6, 89, 33.1 kecid bhinnā viṣāṇāgrair bhinnakumbhāśca tomaraiḥ /
MBh, 6, 91, 27.1 madāndhā roṣasaṃrabdhā viṣāṇāgrair mahāhave /
MBh, 6, 96, 37.2 sarvapāraśavaistūrṇam akuṇṭhāgrair mahābalaḥ //
MBh, 6, 104, 4.2 śikhaṇḍī sarvasainyānām agra āsīd viśāṃ pate //
MBh, 6, 108, 26.2 chidyante ca dhvajāgrāṇi tomarāṇi dhanūṃṣi ca //
MBh, 6, 109, 25.2 tribhistribhir akuṇṭhāgrair bhṛśaṃ marmasvatāḍayan //
MBh, 6, 112, 23.2 ājaghāna śitāgreṇa jatrudeśe mahāsinā //
MBh, 6, 114, 55.1 vajrāśanisamasparśāḥ śitāgrāḥ saṃpraveśitāḥ /
MBh, 6, 114, 62.2 saviṣphuliṅgāṃ dīptāgrāṃ śaktiṃ cikṣepa bhārata //
MBh, 6, 114, 64.2 khaḍgaṃ cānyataraṃ prepsur mṛtyor agre jayāya vā //
MBh, 6, 114, 81.2 śitāgraiḥ phalgunenājau prākśirāḥ prāpatad rathāt /
MBh, 7, 5, 30.2 agre bhavantaṃ dṛṣṭvā no nārjunaḥ prasahiṣyate //
MBh, 7, 14, 23.1 tato gadāgrābhihatau kṣaṇena rudhirokṣitau /
MBh, 7, 19, 10.2 vāmaṃ pakṣaṃ samāśritya droṇaputrāgragāḥ sthitāḥ //
MBh, 7, 19, 55.1 pramathya ca viṣāṇāgraiḥ samutkṣipya ca vāraṇaiḥ /
MBh, 7, 26, 22.1 drumācalāgrāmbudharaiḥ samarūpāḥ sukalpitāḥ /
MBh, 7, 28, 43.2 supuṣpito mārutavegarugṇo mahīdharāgrād iva karṇikāraḥ //
MBh, 7, 31, 56.1 tā bhujāgrair mahāvegā visṛṣṭā bhujagopamāḥ /
MBh, 7, 35, 35.1 ghaṇṭāḥ śuṇḍān viṣāṇāgrān kṣurapālān padānugān /
MBh, 7, 35, 35.2 śarair niśitadhārāgraiḥ śātravāṇām aśātayat //
MBh, 7, 39, 16.2 dhārayanto dhvajāgreṣu draupadeyā mahārathāḥ //
MBh, 7, 42, 14.2 sātyaker āpluto yānaṃ giryagram iva kesarī //
MBh, 7, 48, 11.1 tāvanyonyaṃ gadāgrābhyāṃ saṃhatya patitau kṣitau /
MBh, 7, 53, 39.2 tasmāt tasyaiva senāgraṃ bhittvā yāsyāmi saindhavam //
MBh, 7, 57, 34.1 samāsādya tu taṃ śailaṃ śailāgre samavasthitam /
MBh, 7, 63, 20.2 sindhurājārthasiddhyartham agrānīke vyavasthitau //
MBh, 7, 64, 19.1 so 'grānīkasya mahata iṣupāte dhanaṃjayaḥ /
MBh, 7, 65, 1.2 tasmin prabhagne sainyāgre vadhyamāne kirīṭinā /
MBh, 7, 66, 18.2 tulyarūpā gajāḥ petur giryagrāmbudaveśmanām //
MBh, 7, 70, 7.2 senāgre viprakāśete rucire rathabhūṣite //
MBh, 7, 73, 30.1 vimānāgragatā devā brahmaśakrapurogamāḥ /
MBh, 7, 80, 10.2 dhvajāgraṃ samapaśyāma bālasūryasamaprabham //
MBh, 7, 80, 16.2 vyāhariṣyann ivātiṣṭhat senāgram api śobhayan //
MBh, 7, 80, 18.1 madrarājasya śalyasya dhvajāgre 'gniśikhām iva /
MBh, 7, 80, 20.2 dhvajāgre 'lohitārkābho hemajālapariṣkṛtaḥ //
MBh, 7, 88, 7.2 sapta vīrānmaheṣvāsān agrānīke vyapothayat //
MBh, 7, 98, 35.2 parvatāgrād iva mahāṃścampako vāyupīḍitaḥ //
MBh, 7, 99, 7.2 yodhān pañcaśatānmukhyān agrānīke vyapothayat //
MBh, 7, 102, 66.2 so 'vakarṣan vikarṣaṃśca senāgraṃ samaloḍayat //
MBh, 7, 108, 18.1 mahāvegaiḥ prasannāgraiḥ śātakumbhapariṣkṛtaiḥ /
MBh, 7, 108, 30.1 mahāgajāvivāsādya viṣāṇāgraiḥ parasparam /
MBh, 7, 109, 2.1 mahāgajāvivāsādya viṣāṇāgraiḥ parasparam /
MBh, 7, 112, 28.1 śoṇitādigdhavājāgrāḥ sapta hemapariṣkṛtāḥ /
MBh, 7, 114, 27.2 mahāvegān pradīptāgrānmumocādhirathiḥ śarān //
MBh, 7, 114, 50.2 khaḍgaṃ cānyataraprepsur mṛtyor agre jayasya vā /
MBh, 7, 114, 68.1 dhanuṣo 'greṇa taṃ karṇastvabhidrutya parāmṛśat /
MBh, 7, 117, 41.1 dvipāviva viṣāṇāgraiḥ śṛṅgair iva maharṣabhau /
MBh, 7, 120, 32.1 cicheda tīkṣṇāgramukhaiḥ śūrāṇām anivartinām /
MBh, 7, 121, 32.2 śakuntam iva vṛkṣāgrāt saindhavasya śiro 'harat //
MBh, 7, 123, 39.2 siṃhān vajrapraṇunnebhyo giryagrebhya iva cyutān //
MBh, 7, 125, 11.2 pāñcālaiḥ sahitaḥ sarvaiḥ senāgram abhikarṣati //
MBh, 7, 128, 17.2 rukmapuṅkhaiḥ prasannāgraistava putreṇa dhanvinā /
MBh, 7, 134, 41.2 tasmai bāṇāñ śilādhautān prasannāgrān ajihmagān //
MBh, 7, 134, 43.1 savye bhujāgre balavānnārācena hasann iva /
MBh, 7, 135, 25.2 rukmapuṅkhāḥ prasannāgrāḥ sarvakāyāvadāraṇāḥ /
MBh, 7, 142, 15.1 athainaṃ dhanuṣo 'greṇa tudan bhūyo 'bravīd vacaḥ /
MBh, 7, 143, 17.1 rukmapuṅkhair ajihmāgraiḥ śaraiśchinnatanucchadau /
MBh, 7, 144, 22.2 svarṇadaṇḍām akuṇṭhāgrāṃ karmāraparimārjitām //
MBh, 7, 149, 28.2 musalaiḥ parvatāgraiśca tāvanyonyaṃ nijaghnatuḥ //
MBh, 7, 150, 28.1 tau śarāgravibhinnāṅgau nirbhindantau parasparam /
MBh, 7, 152, 26.1 taṃ bhīmasenaḥ samare tīkṣṇāgrair akṣiṇoccharaiḥ /
MBh, 7, 153, 26.1 vividhaiḥ parvatāgraiśca nānādhātubhir ācitaiḥ /
MBh, 7, 154, 23.1 na cādadāno na ca saṃdadhāno na ceṣudhī spṛśamānaḥ karāgraiḥ /
MBh, 7, 154, 26.2 paraśvadhāstailadhautāśca khaḍgāḥ pradīptāgrāḥ paṭṭiśāstomarāśca //
MBh, 7, 159, 39.1 samāṃ ca viṣamāṃ cakruḥ khurāgrair vikṣatāṃ mahīm /
MBh, 7, 161, 26.1 hastair hastāgram apare pratyapiṃṣannarādhipāḥ /
MBh, 7, 165, 15.2 daśāyutāni tīkṣṇāgrair avadhīd viśikhaiḥ śitaiḥ //
MBh, 7, 169, 23.2 ā keśāgrānnakhāgrācca vaktavyo vaktum icchasi //
MBh, 7, 169, 23.2 ā keśāgrānnakhāgrācca vaktavyo vaktum icchasi //
MBh, 7, 170, 16.1 prādurāsaṃstato bāṇā dīptāgrāḥ khe sahasraśaḥ /
MBh, 7, 170, 54.2 avākirat pradīptāgraiḥ śaraistair abhimantritaiḥ //
MBh, 8, 2, 4.2 prābhraśyanta karāgrebhyo dṛṣṭvā droṇaṃ nipātitam //
MBh, 8, 2, 19.2 agre puṅkhe ca saṃsaktā yathā bhramarapaṅktayaḥ //
MBh, 8, 5, 26.1 viṣam agniṃ prapātaṃ vā parvatāgrād ahaṃ vṛṇe /
MBh, 8, 13, 20.1 atha dvipaṃ śvetanagāgrasaṃnibhaṃ divākarāṃśupratimaiḥ śarottamaiḥ /
MBh, 8, 14, 12.2 petur giryagraveśmāni vajravātāgnibhir yathā //
MBh, 8, 14, 40.1 sāṅgulitrair bhujāgraiś ca vipraviddhair alaṃkṛtaiḥ /
MBh, 8, 14, 47.2 baddhāḥ sādidhvajāgreṣu suvarṇavikṛtāḥ kaśāḥ //
MBh, 8, 17, 10.1 bibhiduś ca viṣāṇāgraiḥ samākṣipya ca cikṣipuḥ /
MBh, 8, 27, 25.2 giryagrād vā nipatanaṃ tādṛk tava cikīrṣitam //
MBh, 8, 27, 31.2 anvetāraḥ kaṅkapatrāḥ śitāgrās tadā tapsyasy arjunasyābhiyogāt //
MBh, 8, 27, 90.2 ā keśāgrān nakhāgrāc ca vaktavyeṣu kuvartmasu //
MBh, 8, 27, 90.2 ā keśāgrān nakhāgrāc ca vaktavyeṣu kuvartmasu //
MBh, 8, 28, 36.1 vṛkṣāgrebhyaḥ sthalebhyaś ca nipatanty utpatanti ca /
MBh, 8, 31, 52.2 dhvajāgraṃ dṛśyate tv asya jyāśabdaś cāpi śrūyate //
MBh, 8, 36, 12.1 gajān gajāḥ samāsādya viṣāṇāgrair adārayan /
MBh, 8, 36, 16.2 ulkābhiḥ saṃpradīptāgrāḥ parvatā iva māriṣa //
MBh, 8, 40, 45.2 vicinvann eva bāṇāgraiḥ samāsādayad agrataḥ //
MBh, 8, 40, 98.1 rukmapuṅkhān prasannāgrāñ śarān saṃnataparvaṇaḥ /
MBh, 8, 46, 5.1 agragaṃ dhārtarāṣṭrāṇāṃ sarveṣāṃ śarma varma ca /
MBh, 8, 47, 2.1 saṃśaptakair yudhyamānasya me 'dya senāgrayāyī kurusainyasya rājan /
MBh, 8, 54, 26.1 kapir hy asau vīkṣyate sarvato vai dhvajāgram āruhya dhanaṃjayasya /
MBh, 8, 62, 31.2 āpupluve siṃha ivācalāgraṃ samprekṣamāṇasya dhanaṃjayasya //
MBh, 8, 62, 58.2 tathaiva kṛṣṇaṃ navabhiḥ samārdayat punaś ca pārthaṃ daśabhiḥ śitāgraiḥ //
MBh, 8, 65, 12.2 tam arjunaḥ pratyavidhyacchitāgraiḥ kakṣāntare daśabhir atīva kruddhaḥ //
MBh, 8, 65, 14.3 kathaṃ nu tvāṃ sūtaputraḥ kirīṭin maheṣubhir daśabhir avidhyad agre //
MBh, 8, 65, 29.2 tato rathāgrād apatat prabhagnaḥ paraśvadhaiḥ śāla ivābhikṛttaḥ //
MBh, 8, 66, 36.1 dṛḍhāhataḥ patribhir ugravegaiḥ pārthena karṇo vividhaiḥ śitāgraiḥ /
MBh, 8, 66, 41.2 vyadhvaṃsayan arjunabāhumuktāḥ śarāḥ samāsādya diśaḥ śitāgrāḥ //
MBh, 9, 9, 16.2 rathād avātarad vīraḥ śailāgrād iva kesarī //
MBh, 9, 9, 37.2 svarṇadaṇḍām akuṇṭhāgrāṃ tailadhautāṃ sunirmalām //
MBh, 9, 9, 46.1 tato gṛhītvā tīkṣṇāgram ardhacandraṃ sutejanam /
MBh, 9, 10, 15.1 sadaṇḍaśūlā dīptāgrāḥ śīryamāṇāḥ samantataḥ /
MBh, 9, 11, 14.2 tottrair iva tadānyonyaṃ gadāgrābhyāṃ nijaghnatuḥ //
MBh, 9, 11, 56.1 dhvajāgraṃ cāsya samare kuntīputro yudhiṣṭhiraḥ /
MBh, 9, 15, 61.2 dhanuścāsya śitāgreṇa bāṇena nirakṛntata //
MBh, 9, 15, 63.2 dvābhyām atha śitāgrābhyām ubhau ca pārṣṇisārathī //
MBh, 9, 16, 21.2 śalyaṃ tu viddhvā niśitaiḥ samantād yathā mahendro namuciṃ śitāgraiḥ //
MBh, 9, 27, 56.1 mādrīsutastasya samudyataṃ taṃ prāsaṃ suvṛttau ca bhujau raṇāgre /
MBh, 9, 30, 59.1 sūcyagreṇāpi yad bhūmer api dhrīyeta bhārata /
MBh, 9, 30, 60.2 sūcyagraṃ nātyajaḥ pūrvaṃ sa kathaṃ tyajasi kṣitim //
MBh, 9, 37, 34.1 purā maṅkaṇakaḥ siddhaḥ kuśāgreṇeti naḥ śrutam /
MBh, 9, 37, 41.2 aṅgulyagreṇa rājendra svāṅguṣṭhastāḍito 'bhavat //
MBh, 9, 64, 18.1 eṣa mūrdhāvasiktānām agre gatvā paraṃtapaḥ /
MBh, 10, 6, 13.1 sā tadāhatya dīptāgrā rathaśaktir aśīryata /
MBh, 10, 8, 79.1 tathaiva syandanāgreṇa pramathan sa vidhāvati /
MBh, 10, 10, 20.1 dhvajottamāgrocchritadhūmaketuṃ śarārciṣaṃ kopamahāsamīram /
MBh, 11, 11, 19.2 prapuṣpitāgraśikharaḥ pārijāta iva drumaḥ //
MBh, 11, 15, 6.3 aṅgulyagrāṇi dadṛśe devī paṭṭāntareṇa sā //
MBh, 11, 17, 10.1 yo 'yaṃ mūrdhāvasiktānām agre yāti paraṃtapaḥ /
MBh, 12, 43, 16.1 yonistvam asya pralayaśca kṛṣṇa tvam evedaṃ sṛjasi viśvam agre /
MBh, 12, 49, 43.1 apātayanta bhallāgraiḥ śiraḥ kāyānnarādhipa /
MBh, 12, 53, 22.2 gāṃ khurāgraistathā rājaṃl likhantaḥ prayayustadā //
MBh, 12, 54, 13.1 pravyāhāraya durdharṣa tvam agre madhusūdana /
MBh, 12, 59, 79.1 ṣāḍguṇyaguṇasāraiṣā sthāsyatyagre mahātmasu /
MBh, 12, 74, 31.1 tasmānmānyaśca pūjyaśca brāhmaṇaḥ prasṛtāgrabhuk /
MBh, 12, 124, 36.1 so 'haṃ vāgagrapiṣṭānāṃ rasānām avalehitā /
MBh, 12, 136, 56.1 tvam āśrito nagasyāgraṃ mūlaṃ tvaham upāśritaḥ /
MBh, 12, 136, 65.1 tatastīkṣṇāgradaśano vaiḍūryamaṇilocanaḥ /
MBh, 12, 136, 118.2 bilasthaṃ pādapāgrasthaḥ palitaṃ lomaśo 'bravīt //
MBh, 12, 138, 37.2 sa vṛkṣāgraprasupto vā patitaḥ pratibudhyate //
MBh, 12, 144, 4.2 drumāgreṣu ca ramyeṣu ramitāhaṃ tvayā priya //
MBh, 12, 149, 52.2 jaṅgamājaṅgamānāṃ cāpyāyur agre 'vatiṣṭhate //
MBh, 12, 151, 22.1 taṃ hīnaparṇaṃ patitāgraśākhaṃ viśīrṇapuṣpaṃ prasamīkṣya vāyuḥ /
MBh, 12, 151, 24.1 hīnapuṣpāgraśākhastvaṃ śīrṇāṅkurapalāśavān /
MBh, 12, 158, 12.1 brāhmaṇebhyaḥ pradāyāgraṃ yaḥ suhṛdbhiḥ sahāśnute /
MBh, 12, 165, 27.1 tasya pakṣāgravikṣepaiḥ klamaṃ vyapanayat khagaḥ /
MBh, 12, 179, 13.1 vihagair upayuktasya śailāgrāt patitasya vā /
MBh, 12, 193, 17.1 upasthitakṛtau tatra nāsikāgram adho bhruvau /
MBh, 12, 194, 14.1 sarpān kuśāgrāṇi tathodapānaṃ jñātvā manuṣyāḥ parivarjayanti /
MBh, 12, 199, 16.2 jihvāgreṣu pravartante yatnasādhyā vināśinaḥ //
MBh, 12, 217, 20.2 naśyate naṣṭam evāgre labdhavyaṃ labhate naraḥ //
MBh, 12, 221, 15.1 sāvaruhya vimānāgrād aṅganānām anuttamā /
MBh, 12, 221, 23.1 rājñāṃ vijayamānānāṃ senāgreṣu dhvajeṣu ca /
MBh, 12, 221, 69.2 vālakoṭyagramātreṇa svārthenāghnata tad vasu //
MBh, 12, 221, 75.1 śvaśrūśvaśurayor agre vadhūḥ preṣyān aśāsata /
MBh, 12, 224, 17.2 tayoḥ saṃkhyāya varṣāgraṃ brāhme vakṣyāmyahaḥkṣape //
MBh, 12, 224, 18.1 teṣāṃ saṃvatsarāgrāṇi pravakṣyāmyanupūrvaśaḥ /
MBh, 12, 232, 23.2 giriśṛṅge tathā caitye vṛkṣāgreṣu ca yojayet //
MBh, 12, 271, 49.1 tasmād upāvṛtya tataḥ krameṇa so 'gre sma saṃtiṣṭhati bhūtasargam /
MBh, 12, 276, 48.2 kuṭumbinām agrabhujastyajet tad rāṣṭram ātmavān //
MBh, 12, 276, 49.1 śrotriyāstvagrabhoktāro dharmanityāḥ sanātanāḥ /
MBh, 12, 278, 16.2 uśanā yogasiddhātmā śūlāgre pratyadṛśyata //
MBh, 12, 318, 3.2 sāyakā iva tīkṣṇāgrāḥ prayuktā dṛḍhadhanvibhiḥ //
MBh, 12, 320, 21.1 sa dadarśa dvidhā kṛtvā parvatāgraṃ śukaṃ gatam /
MBh, 12, 327, 1.2 kathaṃ sa bhagavān devo yajñeṣvagraharaḥ prabhuḥ /
MBh, 12, 327, 87.2 yajñeṣvagraharaḥ prokto yajñadhārī ca nityadā //
MBh, 12, 328, 21.2 tasmād ātmānam evāgre rudraṃ sampūjayāmyaham //
MBh, 13, 14, 86.2 divyaṃ varṣasahasraṃ tu pādāṅguṣṭhāgraviṣṭhitaḥ //
MBh, 13, 14, 135.1 tacchūlam atitīkṣṇāgraṃ subhīmaṃ lomaharṣaṇam /
MBh, 13, 14, 139.1 dīptadhāraḥ suraudrāsyaḥ sarpakaṇṭhāgraveṣṭitaḥ /
MBh, 13, 17, 145.2 vibudhāgravaraḥ śreṣṭhaḥ sarvadevottamottamaḥ //
MBh, 13, 24, 80.2 adattvā bhakṣayantyagre te vai nirayagāminaḥ //
MBh, 13, 29, 15.2 atha te vai jayantyenaṃ tālāgrād iva pātyate //
MBh, 13, 35, 1.3 namasyaḥ sarvabhūtānām atithiḥ prasṛtāgrabhuk //
MBh, 13, 35, 9.2 agrabhojyāḥ prasūtīnāṃ śriyā brāhmyānukalpitāḥ //
MBh, 13, 36, 9.1 so 'haṃ vāgagrasṛṣṭānāṃ rasānām avalehakaḥ /
MBh, 13, 53, 32.1 tridaṃṣṭraṃ vajrasūcyagraṃ pratodaṃ tatra cādadhat /
MBh, 13, 53, 41.1 tau tīkṣṇāgreṇa sahasā pratodena pracoditau /
MBh, 13, 57, 28.1 prayacchate yaḥ kapilāṃ sacailāṃ kāṃsyopadohāṃ kanakāgraśṛṅgīm /
MBh, 13, 61, 82.1 ye raṇāgre mahīpālāḥ śūrāḥ samitiśobhanāḥ /
MBh, 13, 62, 22.1 brāhmaṇaḥ sarvabhūtānām atithiḥ prasṛtāgrabhuk /
MBh, 13, 64, 13.1 prayato brāhmaṇāgrebhyaḥ śraddhayā parayā yutaḥ /
MBh, 13, 72, 29.1 yo 'graṃ bhaktān kiṃcid aprāśya dadyād gobhyo nityaṃ govratī satyavādī /
MBh, 13, 75, 14.1 evaṃ tasyāgre pūrvam ardhaṃ vadeta gavāṃ dātā vidhivat pūrvadṛṣṭam /
MBh, 13, 76, 11.2 asṛjad vṛttim evāgre prajānāṃ hitakāmyayā //
MBh, 13, 91, 14.1 dakṣiṇāgrāstato darbhā viṣṭareṣu niveśitāḥ /
MBh, 13, 91, 15.1 kṛtvā ca dakṣiṇāgrān vai darbhān suprayataḥ śuciḥ /
MBh, 13, 100, 14.2 alābhe brāhmaṇasyāgnāvagram utkṣipya nikṣipet //
MBh, 13, 101, 55.1 yeṣāṃ nāgrabhujo viprā devatātithibālakāḥ /
MBh, 13, 101, 56.1 tasmād agraṃ prayaccheta devebhyaḥ pratipūjitam /
MBh, 13, 101, 62.1 agradātāgrabhogī syād balavarṇasamanvitaḥ /
MBh, 13, 101, 62.1 agradātāgrabhogī syād balavarṇasamanvitaḥ /
MBh, 13, 101, 62.2 tasmād agraṃ prayaccheta devebhyaḥ pratipūjitam //
MBh, 13, 101, 63.2 tāḥ pūjyā bhūtikāmena prasṛtāgrapradāyinā //
MBh, 13, 103, 5.1 yathā siddhasya cānnasya dvijāyāgraṃ pradīyate /
MBh, 13, 105, 20.2 meror agre yad vanaṃ bhāti ramyaṃ supuṣpitaṃ kiṃnaragītajuṣṭam /
MBh, 13, 136, 9.2 pitṛdevātithimukhā havyakavyāgrabhojinaḥ //
MBh, 13, 143, 16.1 sa paurāṇīṃ brahmaguhāṃ praviṣṭo mahīsatraṃ bhāratāgre dadarśa /
MBh, 13, 145, 7.1 na caivotsahate sthātuṃ kaścid agre mahātmanaḥ /
MBh, 13, 149, 9.2 tṛṇāgreṇāpi saṃspṛṣṭaḥ prāptakālo na jīvati //
MBh, 13, 153, 27.2 śareṣu niśitāgreṣu yathā varṣaśataṃ tathā //
MBh, 14, 30, 6.2 manaḥ prati sutīkṣṇāgrān ahaṃ mokṣyāmi sāyakān //
MBh, 14, 75, 7.1 agrahastapramuktena śīkareṇa sa phalgunam /
MBh, 14, 85, 5.1 tataḥ śirāṃsi dīptāgraisteṣāṃ cicheda pāṇḍavaḥ /
MBh, 14, 85, 17.1 na hyadṛśyanta vīrasya kecid agre 'gryakarmaṇaḥ /
MBh, 15, 29, 17.1 agrapādasthitaṃ cemaṃ viddhi rājan vadhūjanam /
MBh, 15, 31, 12.1 sā hyagre 'gacchata tayor daṃpatyor hataputrayoḥ /
MBh, 16, 5, 15.1 hrādaḥ krāthaḥ śitikaṇṭho 'gratejās tathā nāgau cakramandātiṣaṇḍau /
MBh, 17, 1, 29.1 yudhiṣṭhiro yayāvagre bhīmastu tadanantaram /
Manusmṛti
ManuS, 2, 167.1 ā haiva sa nakhāgrebhyaḥ paramaṃ tapyate tapaḥ /
ManuS, 2, 169.1 mātur agre 'dhijananaṃ dvitīyaṃ mauñjibandhane /
ManuS, 3, 12.1 savarṇāgre dvijātīnāṃ praśastā dārakarmaṇi /
ManuS, 3, 223.2 tatpiṇḍāgraṃ prayaccheta svadhaiṣām astv iti bruvan //
ManuS, 7, 193.2 dīrghāṃl laghūṃś caiva narān agrānīkeṣu yojayet //
ManuS, 11, 83.1 dharmasya brāhmaṇo mūlam agraṃ rājanya ucyate /
Pāśupatasūtra
PāśupSūtra, 4, 10.0 indro vā agre asureṣu pāśupatamacarat //
Rāmāyaṇa
Rām, Bā, 3, 2.2 prācīnāgreṣu darbheṣu dharmeṇānveṣate gatim //
Rām, Bā, 21, 6.1 viśvāmitro yayāv agre tato rāmo mahāyaśāḥ /
Rām, Bā, 25, 11.2 vinivṛttāṃ karomy adya hṛtakarṇāgranāsikām //
Rām, Bā, 42, 1.1 devadeve gate tasmin so 'ṅguṣṭhāgranipīḍitām /
Rām, Bā, 42, 21.2 prāyād agre mahātejās taṃ gaṅgā pṛṣṭhato 'nvagāt //
Rām, Bā, 53, 7.2 vasiṣṭhasyāgrataḥ sthitvā meghadundubhirāviṇī //
Rām, Bā, 68, 2.2 vrajantv agre suvihitā nānāratnasamanvitāḥ //
Rām, Bā, 68, 5.1 ete dvijāḥ prayāntv agre syandanaṃ yojayasva me /
Rām, Ay, 20, 5.1 agrākṣṇā vīkṣamāṇas tu tiryag bhrātaram abravīt /
Rām, Ay, 24, 7.1 prāsādāgrair vimānair vā vaihāyasagatena vā /
Rām, Ay, 25, 13.2 vane vyākulaśākhāgrās tena duḥkhataraṃ vanam //
Rām, Ay, 42, 12.2 pādapāḥ parvatāgreṣu ramayiṣyanti rāghavam //
Rām, Ay, 59, 6.2 pratisrotas tṛṇāgrāṇāṃ sadṛśaṃ saṃcakampire //
Rām, Ay, 63, 16.2 acirāt tasya dhūmāgraṃ citāyāṃ sampradṛśyate /
Rām, Ay, 65, 23.1 sa tv anekāgrahṛdayo dvāḥsthaṃ pratyarcya taṃ janam /
Rām, Ay, 74, 19.1 visarpadbhir ivākāśe viṭaṅkāgravimānakaiḥ /
Rām, Ay, 82, 5.1 prāsādāgravimāneṣu valabhīṣu ca sarvadā /
Rām, Ay, 87, 22.1 te samālokya dhūmāgram ūcur bharatam āgatāḥ /
Rām, Ay, 87, 26.2 bharato yatra dhūmāgraṃ tatra dṛṣṭiṃ samādadhāt //
Rām, Ay, 91, 14.1 avatīrya tu sālāgrāt tasmāt sa samitiṃjayaḥ /
Rām, Ay, 92, 12.2 puṣpitāgrāṇi madhyena jagāma vadatāṃ varaḥ //
Rām, Ay, 93, 2.2 iti tvaritam agre sa jagāma guruvatsalaḥ //
Rām, Ay, 95, 9.2 pragṛhya bāhū rāmo vai puṣpitāgro yathā drumaḥ /
Rām, Ay, 96, 6.1 dakṣiṇāgreṣu darbheṣu sā dadarśa mahītale /
Rām, Ār, 10, 49.2 pāvakasyāśramasthasya dhūmāgraṃ sampradṛśyate //
Rām, Ār, 10, 73.1 puṣpitān puṣpitāgrābhir latābhir anuveṣṭitān /
Rām, Ār, 15, 23.2 śaityād agāgrastham api prāyeṇa rasavaj jalam //
Rām, Ār, 21, 12.1 agre niryātum icchāmi paulastyānāṃ mahātmanām /
Rām, Ār, 22, 30.1 rathena tu kharo vegāt sainyasyāgrād viniḥsṛtaḥ /
Rām, Ār, 24, 20.1 tair dhanūṃṣi dhvajāgrāṇi varmāṇi ca śirāṃsi ca /
Rām, Ār, 24, 21.1 tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ /
Rām, Ār, 25, 13.2 tīkṣṇāgraiḥ pratijagrāha samprāptān atithīn iva //
Rām, Ār, 27, 10.1 tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ /
Rām, Ār, 27, 30.2 apūjayan prāñjalayaḥ prahṛṣṭās tadā vimānāgragatāḥ sametāḥ //
Rām, Ār, 30, 4.1 sā dadarśa vimānāgre rāvaṇaṃ dīptatejasam /
Rām, Ār, 30, 7.2 airāvataviṣāṇāgrair utkṛṣṭakiṇavakṣasam //
Rām, Ār, 30, 11.2 kṣeptāraṃ parvatāgrāṇāṃ surāṇāṃ ca pramardanam //
Rām, Ār, 40, 13.1 maṇipravaraśṛṅgāgraḥ sitāsitamukhākṛtiḥ /
Rām, Ār, 45, 39.1 ayomukhānāṃ śūlānām agre caritum icchasi /
Rām, Ār, 49, 5.1 tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ /
Rām, Ār, 50, 32.2 mā bhair iti vidhūtāgrā vyājahrur iva pādapāḥ //
Rām, Ār, 58, 30.1 bhakṣitau vepamānāgrau sahastābharaṇāṅgadau /
Rām, Ār, 60, 43.1 vinirmathitaśailāgraṃ śuṣyamāṇajalāśayam /
Rām, Ār, 63, 11.3 enaṃ vadhiṣye dīptāgrair ghorair bāṇair ajihmagaiḥ //
Rām, Ār, 68, 22.1 sa meruśṛṅgāgragatām aninditāṃ praviśya pātālatale 'pi vāśritām /
Rām, Ki, 1, 11.1 puṣpitāgrāṃś ca paśyemān karṇikārān samantataḥ /
Rām, Ki, 1, 26.2 puṣpitāgreṣu vṛkṣeṣu dvijānām upakūjatām //
Rām, Ki, 8, 22.2 suparvāṇaḥ sutīkṣṇāgrāḥ saroṣā bhujagā iva //
Rām, Ki, 11, 5.1 agrāṇy āruhya śailānāṃ śikharāṇi mahānty api /
Rām, Ki, 12, 9.2 bāṇenaikena kākutstha sthātā te ko raṇāgrataḥ //
Rām, Ki, 13, 22.2 veṣṭayann iva vṛkṣāgrān kapotāṅgāruṇo ghanaḥ //
Rām, Ki, 28, 29.2 samāgacchanty asaṅgena senāgrāṇi tathā kuru //
Rām, Ki, 29, 5.1 āsīnaḥ parvatasyāgre hemadhātuvibhūṣite /
Rām, Ki, 37, 21.2 sa vṛkṣāgre yathā suptaḥ patitaḥ pratibudhyate //
Rām, Ki, 39, 46.1 āsīnaṃ parvatasyāgre sarvabhūtanamaskṛtam /
Rām, Ki, 39, 47.2 sthāpitaḥ parvatasyāgre virājati savedikaḥ //
Rām, Ki, 40, 16.1 tasyāsīnaṃ nagasyāgre malayasya mahaujasam /
Rām, Ki, 40, 45.1 yas tu māsān nivṛtto 'gre dṛṣṭā sīteti vakṣyati /
Rām, Ki, 47, 3.1 parvatāgrān nadīdurgān sarāṃsi vipulān drumān /
Rām, Ki, 48, 18.1 tasyāgram adhirūḍhās te śrāntā vipulavikramāḥ /
Rām, Ki, 52, 17.1 tataḥ puṣpātibhārāgrāṃl latāśatasamāvṛtān /
Rām, Ki, 54, 19.3 dakṣiṇāgreṣu darbheṣu udaktīraṃ samāśritāḥ //
Rām, Ki, 57, 17.1 sūryaprabheva śailāgre tasyāḥ kauśeyam uttamam /
Rām, Ki, 59, 10.1 avatīrya ca vindhyāgrāt kṛcchreṇa viṣamācchanaiḥ /
Rām, Ki, 61, 9.2 agram uddhṛtya rāmāya bhūtale nirvapiṣyati //
Rām, Ki, 65, 11.1 acarat parvatasyāgre prāvṛḍambudasaṃnibhe /
Rām, Ki, 65, 12.2 sthitāyāḥ parvatasyāgre māruto 'paharacchanaiḥ //
Rām, Ki, 65, 22.1 tataḥ śailāgraśikhare vāmo hanur abhajyata /
Rām, Ki, 66, 6.1 arujan parvatāgrāṇi hutāśanasakho 'nilaḥ /
Rām, Su, 1, 11.2 tarūṇāṃ puṣpitāgrāṇāṃ sarvaṃ puṣpam aśātayat //
Rām, Su, 1, 45.1 supuṣpitāgrair bahubhiḥ pādapair anvitaḥ kapiḥ /
Rām, Su, 1, 52.2 parvatāgrād viniṣkrāntau pañcāsyāviva pannagau //
Rām, Su, 2, 8.2 sa nagāgre ca tāṃ laṅkāṃ dadarśa pavanātmajaḥ //
Rām, Su, 6, 6.2 nānātarūṇāṃ kusumāvakīrṇaṃ girer ivāgraṃ rajasāvakīrṇam //
Rām, Su, 6, 8.1 yathā nagāgraṃ bahudhātucitraṃ yathā nabhaśca grahacandracitram /
Rām, Su, 7, 49.1 mṛduṣvaṅgeṣu kāsāṃcit kucāgreṣu ca saṃsthitāḥ /
Rām, Su, 8, 14.1 airāvataviṣāṇāgrair āpīḍitakṛtavraṇau /
Rām, Su, 11, 35.2 śailāgrebhyaḥ patiṣyanti sametya viṣameṣu ca //
Rām, Su, 12, 2.2 puṣpitāgrān vasantādau dadarśa vividhān drumān //
Rām, Su, 12, 30.1 jale nipatitāgraiśca pādapair upaśobhitām /
Rām, Su, 12, 40.1 supuṣpitāgrāṃ rucirāṃ taruṇāṅkurapallavām /
Rām, Su, 14, 31.1 asyā hi puṣpāvanatāgraśākhāḥ śokaṃ dṛḍhaṃ vai janayantyaśokāḥ /
Rām, Su, 16, 12.2 maṇḍalāgrān asīṃścaiva gṛhyānyāḥ pṛṣṭhato yayuḥ //
Rām, Su, 20, 25.1 calāgramakuṭaḥ prāṃśuścitramālyānulepanaḥ /
Rām, Su, 25, 14.1 tatastasya nagasyāgre ākāśasthasya dantinaḥ /
Rām, Su, 27, 5.2 vāsaḥ sthitāyāḥ śikharāgradantyāḥ kiṃcit parisraṃsata cārugātryāḥ //
Rām, Su, 39, 15.2 cūrṇitaiḥ parvatāgraiśca babhūvāpriyadarśanam //
Rām, Su, 44, 2.2 praghasaṃ bhāsakarṇaṃ ca pañcasenāgranāyakān //
Rām, Su, 44, 4.1 yāta senāgragāḥ sarve mahābalaparigrahāḥ /
Rām, Su, 44, 33.1 paṭṭiśena śitāgreṇa praghasaḥ pratyapothayat /
Rām, Su, 45, 17.1 sa mandarāgrastha ivāṃśumālī vivṛddhakopo balavīryasaṃyutaḥ /
Rām, Su, 46, 7.2 amātyaputrā vīrāśca pañca senāgrayāyinaḥ //
Rām, Su, 51, 20.1 dīpyamāne tatastasya lāṅgūlāgre hanūmataḥ /
Rām, Su, 51, 30.2 śiśirasyeva saṃpāto lāṅgūlāgre pratiṣṭhitaḥ //
Rām, Su, 52, 6.2 bhavanāgreṣu laṅkāyā vicacāra mahākapiḥ //
Rām, Su, 55, 15.1 te nagāgrānnagāgrāṇi śikharācchikharāṇi ca /
Rām, Su, 55, 15.1 te nagāgrānnagāgrāṇi śikharācchikharāṇi ca /
Rām, Su, 55, 16.1 te prītāḥ pādapāgreṣu gṛhya śākhāḥ supuṣpitāḥ /
Rām, Su, 55, 38.2 mudā tadādhyāsitam unnataṃ mahan mahīdharāgraṃ jvalitaṃ śriyābhavat //
Rām, Su, 56, 7.1 pratyakṣam eva bhavatāṃ mahendrāgrāt kham āplutaḥ /
Rām, Su, 59, 2.2 mahendrāgraṃ parityajya pupluvuḥ plavagarṣabhāḥ //
Rām, Su, 59, 15.2 drumād drumaṃ kecid abhiplavante kṣitau nagāgrānnipatanti kecit //
Rām, Su, 59, 16.1 mahītalāt kecid udīrṇavegā mahādrumāgrāṇyabhisaṃpatante /
Rām, Su, 65, 8.1 nakhāgraiḥ kena te bhīru dāritaṃ tu stanāntaram /
Rām, Yu, 3, 21.1 śailāgre racitā durgā sā pūr devapuropamā /
Rām, Yu, 3, 23.2 śūlahastā durādharṣāḥ sarve khaḍgāgrayodhinaḥ //
Rām, Yu, 4, 7.1 agre yātu balasyāsya nīlo mārgam avekṣitum /
Rām, Yu, 4, 11.1 sāgaraughanibhaṃ bhīmam agrānīkaṃ mahābalāḥ /
Rām, Yu, 4, 52.1 karāgraiścaraṇāgraiśca vānarair uddhataṃ rajaḥ /
Rām, Yu, 4, 52.1 karāgraiścaraṇāgraiśca vānarair uddhataṃ rajaḥ /
Rām, Yu, 9, 21.1 purā śaratsūryamarīcisaṃnibhān navāgrapuṅkhān sudṛḍhān nṛpātmajaḥ /
Rām, Yu, 12, 10.2 aṅgulyagreṇa tān hanyām icchan harigaṇeśvara //
Rām, Yu, 16, 11.1 tat sthitaṃ parvatāgreṣu nirdareṣu guhāsu ca /
Rām, Yu, 17, 12.2 balāgre tiṣṭhate vīro nīlo nāmaiṣa yūthapaḥ //
Rām, Yu, 18, 14.1 āruhya parvatāgrebhyo mahābhravipulāḥ śilāḥ /
Rām, Yu, 30, 5.1 śuśubhe puṣpitāgraiśca latāparigatair drumaiḥ /
Rām, Yu, 31, 4.2 parvatāgrāṇi vepante patanti dharaṇīdharāḥ //
Rām, Yu, 31, 13.2 tasmād avātaracchīghraṃ parvatāgrān mahābalaḥ //
Rām, Yu, 31, 35.2 gṛhītvā drumaśailāgrān hṛṣṭā yuddhāya tasthire //
Rām, Yu, 32, 8.1 te drumaiḥ parvatāgraiśca muṣṭibhiśca plavaṃgamāḥ /
Rām, Yu, 32, 8.2 prāsādāgrāṇi coccāni mamanthustoraṇāni ca //
Rām, Yu, 32, 9.2 pāṃsubhiḥ parvatāgraiśca tṛṇaiḥ kāṣṭhaiśca vānarāḥ //
Rām, Yu, 32, 29.1 tathā vṛkṣair mahākāyāḥ parvatāgraiśca vānarāḥ /
Rām, Yu, 35, 20.2 nānirbhinnaṃ na cāstabdham ā karāgrād ajihmagaiḥ //
Rām, Yu, 41, 31.2 dhvajāgre grathitāścaiva nipetuḥ kuṇapāśanāḥ //
Rām, Yu, 44, 19.1 tat parvatāgram ākāśe rakṣobāṇavidāritam /
Rām, Yu, 47, 34.2 mahat samutpāṭya mahīdharāgraṃ dudrāva rakṣo'dhipatiṃ harīśaḥ //
Rām, Yu, 47, 38.1 sa sāyako rāvaṇabāhumuktaḥ śakrāśaniprakhyavapuḥ śitāgraḥ /
Rām, Yu, 47, 41.1 teṣāṃ prahārān sa cakāra meghān rakṣo'dhipo bāṇagaṇaiḥ śitāgraiḥ /
Rām, Yu, 47, 68.2 kareṇaikena śailāgraṃ rakṣo'dhipataye 'sṛjat //
Rām, Yu, 47, 71.2 ājaghāna sutīkṣṇāgraistad vikīrṇaṃ papāta ha //
Rām, Yu, 47, 75.2 hrasvaṃ kṛtvā tadā rūpaṃ dhvajāgre nipapāta ha //
Rām, Yu, 47, 76.1 pāvakātmajam ālokya dhvajāgre samavasthitam /
Rām, Yu, 47, 77.1 dhvajāgre dhanuṣaścāgre kirīṭāgre ca taṃ harim /
Rām, Yu, 47, 77.1 dhvajāgre dhanuṣaścāgre kirīṭāgre ca taṃ harim /
Rām, Yu, 47, 77.1 dhvajāgre dhanuṣaścāgre kirīṭāgre ca taṃ harim /
Rām, Yu, 47, 92.1 tam āha saumitrir avismayāno garjantam udvṛttasitāgradaṃṣṭram /
Rām, Yu, 47, 94.2 tāṃl lakṣmaṇaḥ kāñcanacitrapuṅkhaiś cicheda bāṇair niśitāgradhāraiḥ //
Rām, Yu, 47, 97.1 sa lakṣmaṇaścāśu śarāñ śitāgrān mahendravajrāśanitulyavegān /
Rām, Yu, 47, 100.1 nikṛttacāpaṃ tribhir ājaghāna bāṇaistadā dāśarathiḥ śitāgraiḥ /
Rām, Yu, 47, 134.2 harīn viśalyān saha lakṣmaṇena cakāra rāmaḥ paramāhavāgre //
Rām, Yu, 48, 50.2 dadṛśe meruśṛṅgāgre divākara ivoditaḥ //
Rām, Yu, 54, 9.1 pādapaiḥ puṣpitāgraiśca hanyamāno na kampate /
Rām, Yu, 54, 9.3 pādapāḥ puṣpitāgrāśca bhagnāḥ petur mahītale //
Rām, Yu, 55, 10.2 tasthau tato 'syāpatataḥ purastān mahīdharāgraṃ hanumān pragṛhya //
Rām, Yu, 55, 12.1 sa śūlam āvidhya taḍitprakāśaṃ giriṃ yathā prajvalitāgraśṛṅgam /
Rām, Yu, 55, 15.1 nīlaścikṣepa śailāgraṃ kumbhakarṇāya dhīmate /
Rām, Yu, 55, 16.1 muṣṭiprahārābhihataṃ tacchailāgraṃ vyaśīryata /
Rām, Yu, 55, 36.1 sa parvatāgram utkṣipya samāvidhya mahākapiḥ /
Rām, Yu, 55, 67.1 tataḥ karāgraiḥ sahasā sametya rājā harīṇām amarendraśatroḥ /
Rām, Yu, 55, 74.2 vadhyamāno nagendrāgrair bhakṣayāmāsa vānarān /
Rām, Yu, 55, 114.1 sa kumbhakarṇo 'stranikṛttabāhur mahānnikṛttāgra ivācalendraḥ /
Rām, Yu, 55, 119.1 apūrayat tasya mukhaṃ śitāgrai rāmaḥ śarair hemapinaddhapuṅkhaiḥ /
Rām, Yu, 57, 58.1 vikīrṇaiḥ parvatāgraiśca drumaiśchinnaiśca saṃyuge /
Rām, Yu, 57, 71.2 vajrabhinnāgrakūṭānāṃ śailānāṃ patatām iva //
Rām, Yu, 58, 9.1 parighāgreṇa tān vṛkṣān babhañja ca surāntakaḥ /
Rām, Yu, 58, 20.1 tataścikṣepa śailāgraṃ nīlastriśirase tadā /
Rām, Yu, 58, 25.2 kruddhastrimūrdhā niśitāgram ugraṃ vavarṣa nīlorasi bāṇavarṣam //
Rām, Yu, 58, 46.1 tejasā saṃpradīptāgrāṃ raktamālyavibhūṣitām /
Rām, Yu, 59, 87.2 tejasā saṃpradīptāgrau kruddhāviva bhujaṃgamau //
Rām, Yu, 59, 93.2 bhagnāgraśalyāḥ sahasā petur bāṇā mahītale //
Rām, Yu, 59, 99.1 tasmin varāstre tu niyujyamāne saumitriṇā bāṇavare śitāgre /
Rām, Yu, 60, 31.1 te kevalaṃ saṃdadṛśuḥ śitāgrān bāṇān raṇe vānaravāhinīṣu /
Rām, Yu, 60, 32.1 tataḥ sa rakṣo'dhipatir mahātmā sarvā diśo bāṇagaṇaiḥ śitāgraiḥ /
Rām, Yu, 60, 47.2 dhruvaṃ pravekṣyatyamarārivāsam asau samādāya raṇāgralakṣmīm //
Rām, Yu, 61, 1.1 tayostadā sāditayo raṇāgre mumoha sainyaṃ hariyūthapānām /
Rām, Yu, 61, 36.1 sa parvatataṭāgrasthaḥ pīḍayan parvatottamam /
Rām, Yu, 61, 48.2 samīkṣamāṇaḥ sahasā jagāma cakraṃ yathā viṣṇukarāgramuktam //
Rām, Yu, 61, 61.2 vikīrṇakūṭaṃ calitāgrasānuṃ pragṛhya vegāt sahasonmamātha //
Rām, Yu, 62, 19.1 harmyāgrair dahyamānaiśca jvālāprajvalitair api /
Rām, Yu, 64, 7.1 parighāgreṇa pusphoṭa vātagranthir mahātmanaḥ /
Rām, Yu, 77, 2.2 utsasarja ca tīkṣṇāgrān rākṣaseṣu mahāśarān //
Rām, Yu, 78, 7.2 raṇāgre samaraślāghī triśṛṅga iva parvataḥ //
Rām, Yu, 83, 33.2 dhvajāgre nyapatad gṛdhro vineduścāśivaṃ śivāḥ //
Rām, Yu, 85, 13.3 parighāgreṇa vegena jaghānāsya hayottamān //
Rām, Yu, 87, 26.2 mahāvegaiḥ sutīkṣṇāgrair gṛdhrapatraiḥ suvājitaiḥ //
Rām, Yu, 88, 51.2 āsīnāḥ parvatāgreṣu mamedaṃ rāvaṇasya ca //
Rām, Yu, 88, 57.2 antarikṣāt pradīptāgrā nipetur dharaṇītale //
Rām, Yu, 91, 11.1 sadhūmam iva tīkṣṇāgraṃ yugāntāgnicayopamam /
Rām, Yu, 115, 30.1 tato vimānāgragataṃ bharato bhrātaraṃ tadā /
Rām, Yu, 115, 48.2 avatīrya vimānāgrād avatasthe mahītale //
Rām, Utt, 7, 33.2 āpupluve gadāpāṇir giryagrād iva kesarī //
Rām, Utt, 16, 25.1 tataḥ prīto mahādevaḥ śailāgre viṣṭhitastadā /
Rām, Utt, 17, 18.2 avaruhya vimānāgrāt kandarpaśarapīḍitaḥ //
Rām, Utt, 17, 22.2 mūrdhajeṣu ca tāṃ rakṣaḥ karāgreṇa parāmṛśat //
Rām, Utt, 18, 30.2 pakṣā nīlāgrasaṃvītāḥ kroḍāḥ śaṣpāgranirmalāḥ //
Rām, Utt, 18, 30.2 pakṣā nīlāgrasaṃvītāḥ kroḍāḥ śaṣpāgranirmalāḥ //
Rām, Utt, 32, 43.1 tasyāgre musalasyāgnir aśokāpīḍasaṃnibhaḥ /
Rām, Utt, 32, 58.1 śṛṅgair maharṣabhau yadvad dantāgrair iva kuñjarau /
Rām, Utt, 35, 6.1 senāgragā mantrisutāḥ kiṃkarā rāvaṇātmajaḥ /
Rām, Utt, 82, 15.2 ayutaṃ tilamudgasya prayātvagre mahābala //
Rām, Utt, 82, 16.2 agrato bharataḥ kṛtvā gacchatvagre mahāmatiḥ //
Rām, Utt, 82, 19.2 agrato bharataḥ kṛtvā gacchatvagre mahāmatiḥ //
Rām, Utt, 84, 6.2 jātāni parvatāgreṣu āsvādyāsvādya gīyatām //
Rām, Utt, 99, 2.1 agnihotraṃ vrajatvagre sarpir jvalitapāvakam /
Saundarānanda
SaundĀ, 2, 19.1 anivedyāgram arhadbhyo nālikṣat kiṃcid aplutaḥ /
SaundĀ, 4, 21.2 raktādhikāgraṃ patitadvirephaṃ saśaivalaṃ padmamivābabhāse //
SaundĀ, 5, 52.2 vakrāgranālaṃ nalinaṃ taḍāge varṣodakaklinnamivābabhāse //
SaundĀ, 6, 27.2 vibhūṣaṇaśrīnihite prakoṣṭhe tāmre karāgre ca vinirdudhāva //
SaundĀ, 6, 30.1 sā cakravākīva bhṛśaṃ cukūja śyenāgrapakṣakṣatacakravākā /
SaundĀ, 10, 30.1 raktābhiragreṣu ca vallarībhirmadhyeṣu cāmīkarapiñjarābhiḥ /
SaundĀ, 10, 53.2 rāgāgniradyaiva hi māṃ didhakṣuḥ kakṣaṃ savṛkṣāgramivotthito 'gniḥ //
SaundĀ, 11, 56.1 aśarīraṃ bhavāgraṃ hi gatvāpi munirudrakaḥ /
SaundĀ, 15, 2.1 nāsāgre vā lalāṭe vā bhruvorantara eva vā /
SaundĀ, 16, 83.1 dante 'pi dantaṃ praṇidhāya kāmaṃ tālvagramutpīḍya ca jihvayāpi /
SaundĀ, 17, 40.2 camūmukhasthān dhṛtakārmukāṃstrīnarīnivāristribhirāyasāgraiḥ //
Saṅghabhedavastu
SBhedaV, 1, 29.1 athānyatamo lolupajātīyaḥ sattvaḥ pṛthivīrasam aṅgulyagreṇāsvādayati yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkārāhāropakrameṇa paribhuṅkte //
SBhedaV, 1, 30.1 adrākṣur anye'pi sattvāstaṃ sattvaṃ pṛthivīrasam aṅgulyagreṇāsvādayamānam yathā yathāsvādayati tathā tathā rocayate yathā yathā rocayate tathā tathā kavaḍīkāropakrameṇa paribhuktavān iti //
SBhedaV, 1, 31.1 dṛṣṭvā ca punas te sattvāḥ pṛthivīrasam aṅgulyagreṇa āsvādayitum ārabdhāḥ yathā yathāsvādayanti tathā tathā rocayante yathā yathā rocayante tataḥ kavaḍīkāropakrameṇa paribhuktavantaḥ yataś ca te sattvāḥ pṛthivīrasaṃ kavaḍīkārāhāropakrameṇa paribhuktās tatas teṣāṃ sattvānāṃ kharatvaṃ ca gurutvaṃ ca kāye 'vakrāntam //
SBhedaV, 1, 199.0 apareṇa samayena virūḍhaka ikṣvākurājaḥ kālagataḥ rājyābhinandī rājye 'bhiṣiktaḥ so 'py aputraḥ kālagataḥ ulkāmukho rājyaiśvaryādhipatye pratiṣṭhāpitaḥ so 'py aputraḥ kālagataḥ karakarṇī rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ hastiniyaṃso rājā saṃvṛttaḥ so 'py aputraḥ kālagataḥ nūpurako rājā saṃvṛttaḥ tasya putra opurakaḥ opurakasya gopurakaḥ gopurakasya gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā kapilavastunagare pañcapañcāśad rājasahasrāṇy abhūvan teṣām apaścimako daśarathaḥ śataratho navatirathaḥ citraratho vijitaratho dṛḍharathaḥ daśadhanuḥ śatadhanuḥ navatidhanuḥ vijitadhanur citradhanuḥ dṛḍhadhanur dṛḍhadhanuṣo gautamā dvau putrau siṃhahanuḥ siṃhanādī ca yāvantaḥ khalu gautamā jambūdvīpe dhanurdharāḥ siṃhahanus teṣām agra ākhyātaḥ siṃhahanor gautamā catvāraḥ putrāḥ śuddhodanaḥ śuklodanaḥ droṇodanaḥ amṛtodanaḥ śuddhā śuklā droṇā amṛtikā ceti duhitaraḥ śuddhodanasya dvau putrau bhagavān āyuṣmāṃś ca nandaḥ śuklodanasya dvau putrau āyuṣmāṃś ca tiṣyo bhadrakaś ca śākyarājaḥ droṇodanasya dvau putrau mahānāmā āyuṣmāṃś cāniruddhaḥ amṛtodanasya dvau putrau āyuṣmān ānando devadattaś ca śuddhāyāḥ suprabuddhaḥ putraḥ śuklāyāḥ putro mālī droṇāyā bhāddālī amṛtikāyāḥ śaivalaḥ bhagavato rāhulaḥ putra iti gautamā rāhule mahāsaṃmatavaṃśaḥ pratiṣṭhitaḥ ucchinnā bhavanetrī vikṣīṇo jātisaṃsāro nāstīdānīṃ punarbhavaḥ //
Śvetāśvataropaniṣad
ŚvetU, 5, 8.2 buddher guṇenātmaguṇena caiva ārāgramātro hy avaro 'pi dṛṣṭaḥ //
ŚvetU, 5, 9.1 vālāgraśatabhāgasya śatadhā kalpitasya ca /
Abhidharmakośa
AbhidhKo, 1, 24.1 viśeṣaṇārthaṃ prādhānyād bahudharmāgrasaṃgrahāt /
AbhidhKo, 5, 16.2 na māno na parāmarśau śāntaśuddhyagrabhāvataḥ //
Agnipurāṇa
AgniPur, 7, 10.2 yayau śūrpaṇakhā laṅkāṃ rāvaṇāgre 'patad bhuvi //
AgniPur, 7, 13.2 sītāgre tāṃ hariṣyāmi anyathā maraṇaṃ tava //
AgniPur, 7, 15.2 iti matvā mṛgo bhūtvā sītāgre vyacaranmuhuḥ //
AgniPur, 13, 28.2 bhūsūcyagraṃ na dāsyāmi yotsye saṃgrahaṇodyataḥ //
AgniPur, 17, 2.1 brahmāvyaktaṃ sadāgre 'bhūt na khaṃ rātridinādikaṃ /
AgniPur, 18, 4.1 tasmai prīto hariḥ prādānmunyagre sthānakaṃ sthiram /
AgniPur, 18, 21.1 prācīnāgrāḥ kuśāstasya pṛthivyāṃ yajato yataḥ /
AgniPur, 248, 25.1 pūrveṇa muṣṭinā grāhyastanāgre dakṣiṇe śaraḥ /
Amarakośa
AKośa, 2, 60.2 śākhāśiphāvarohaḥ syān mūlāccāgraṃ gatā latā //
AKośa, 2, 61.1 śiro 'graṃ śikharaṃ vā nā mūlaṃ budhno 'ṅghrināmakaḥ /
AKośa, 2, 336.2 pādāgraṃ prapadaṃ pādaḥ padaṅghriścaraṇo 'striyām //
AKośa, 2, 424.2 yūpāgraṃ tarma nirmanthyadāruṇi tvaraṇirdvayoḥ //
AKośa, 2, 459.1 aṅgulyagre tīrthaṃ daivaṃ svalpāṅgulyormūle kāyam /
AKośa, 2, 556.1 kaukṣeyako maṇḍalāgraḥ karavālaḥ kṛpāṇavat /
AKośa, 2, 609.2 śūko 'strī ślakṣṇatīkṣṇāgre śamī śimbā triṣūttare //
AKośa, 2, 635.2 bhissaṭā dagdhikā sarvarasāgre maṇḍamastriyām //
Amaruśataka
AmaruŚ, 1, 32.1 saṃdaṣṭādharapallavā sacakitaṃ hastāgram ādhunvatī māmāmuñca śaṭheti kopavacanair ānartitabhrūlatā /
AmaruŚ, 1, 72.2 gāḍhauṣṭhagrahapūrvamākulatayā pādāgrasaṃdaṃśakenākṛṣyāmbaramātmano yaducitaṃ dhūrtena tatprastutam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 2.2 prātar bhuktvā ca mṛdvagraṃ kaṣāyakaṭutiktakam //
AHS, Sū., 2, 3.1 kanīnyagrasamasthaulyaṃ praguṇaṃ dvādaśāṅgulam /
AHS, Sū., 5, 43.2 so 'gre salavaṇo dantapīḍitaḥ śarkarāsamaḥ //
AHS, Sū., 5, 44.1 mūlāgrajantujagdhādipīḍanān malasaṃkarāt /
AHS, Sū., 6, 76.1 vetrāgrabṛhatīvāsākutilītilaparṇikāḥ /
AHS, Sū., 7, 10.2 mālyasya sphuṭitāgratvaṃ mlānir gandhāntarodbhavaḥ //
AHS, Sū., 9, 15.2 vyavahārāya mukhyatvād bahvagragrahaṇād api //
AHS, Sū., 10, 5.1 udvejayati jihvāgraṃ kurvaṃś cimicimāṃ kaṭuḥ /
AHS, Sū., 21, 8.1 mūlāgre 'ṅguṣṭhakolāsthipraveśaṃ dhūmanetrakam /
AHS, Sū., 22, 33.1 yāvat paryeti hastāgraṃ dakṣiṇaṃ jānumaṇḍalam /
AHS, Sū., 24, 6.2 ā pakṣmāgrād athonmeṣaṃ śanakais tasya kurvataḥ //
AHS, Sū., 25, 7.2 kīlabaddhavimuktāgrau saṃdaṃśau ṣoḍaśāṅgulau //
AHS, Sū., 25, 26.2 agre siddhārthakacchidraṃ sunaddhaṃ cūcukākṛti //
AHS, Sū., 25, 32.1 nato 'gre śaṅkunā tulyo garbhaśaṅkur iti smṛtaḥ /
AHS, Sū., 26, 3.1 samāhitamukhāgrāṇi nīlāmbhojacchavīni ca /
AHS, Sū., 26, 6.2 ṛjvagram unnate śophe gambhīre ca tad anyathā //
AHS, Sū., 26, 7.1 natāgraṃ pṛṣṭhato dīrghahrasvavaktraṃ yathāśrayam /
AHS, Sū., 26, 15.1 tat pradeśinyagraparvapramāṇārpaṇamudrikam /
AHS, Sū., 26, 31.2 visrāvaṇāni vṛntāgre tarjanyaṅguṣṭhakena ca //
AHS, Sū., 26, 32.1 talapracchannavṛntāgraṃ grāhyaṃ vrīhimukhaṃ mukhe /
AHS, Sū., 27, 10.2 nāsārogeṣu nāsāgre sthitāṃ nāsālalāṭayoḥ //
AHS, Sū., 27, 25.2 aṅguṣṭhenonnamayyāgre nāsikām upanāsikām //
AHS, Sū., 27, 26.1 abhyunnatavidaṣṭāgrajihvasyādhas tadāśrayām /
AHS, Sū., 27, 38.1 agre sravati duṣṭāsraṃ kusumbhād iva pītikā /
AHS, Sū., 29, 61.7 aṅguṣṭhāṅgulimeḍhrāgre sthagikām antravṛddhiṣu /
AHS, Sū., 30, 30.1 pratyādityaṃ niṣaṇṇasya samunnamyāgranāsikām /
AHS, Śār., 2, 31.1 vṛddhipattraṃ hi tīkṣṇāgraṃ na yonāvavacārayet /
AHS, Śār., 3, 19.2 sthūlamūlāḥ susūkṣmāgrāḥ pattrarekhāpratānavat //
AHS, Śār., 3, 109.2 unnatāgrā mahocchvāsā pīnarjur nāsikā samā //
AHS, Śār., 5, 108.1 vitatya parśukāgrāṇi gṛhītvoraśca mārutaḥ /
AHS, Śār., 5, 118.1 dantaiśchindan nakhāgrāṇi taiśca keśāṃs tṛṇāni ca /
AHS, Nidānasthāna, 5, 31.1 tāsūtkleśāsyalāvaṇyaprasekārucayo 'gragāḥ /
AHS, Nidānasthāna, 14, 13.1 romaharṣo 'sṛjaḥ kārṣṇyam kuṣṭhalakṣaṇam agrajam /
AHS, Cikitsitasthāna, 1, 105.1 prasuptaṃ kṛṣṇasarpaṃ sa karāgreṇa parāmṛśet /
AHS, Cikitsitasthāna, 8, 9.2 prāg dakṣiṇaṃ tato vāmam arśaḥ pṛṣṭhāgrajaṃ tataḥ //
AHS, Cikitsitasthāna, 19, 92.2 pittottareṣu mokṣo raktasya virecanaṃ cāgre //
AHS, Utt., 8, 22.1 kaṇṭakairiva tīkṣṇāgrair ghṛṣṭaṃ tairakṣi śūyate /
AHS, Utt., 9, 29.1 tasmād vamanam evāgre sarvavyādhiṣu pūjitam /
AHS, Utt., 9, 41.1 sūcyagreṇāgnivarṇena dāho bāhyālajeḥ punaḥ /
AHS, Utt., 10, 3.1 kaphena śophas tīkṣṇāgraḥ kṣārabudbudakopamaḥ /
AHS, Utt., 14, 14.2 śalākāyāstato 'greṇa nirlikhen netramaṇḍalam //
AHS, Utt., 18, 5.1 tailasiktāt pradīptāgrāt snehaḥ sadyo rujāpahaḥ /
AHS, Utt., 19, 6.1 nāsāgrapāko rūkṣoṣṇatāmrapītakaphasrutiḥ /
AHS, Utt., 21, 34.1 prabandhane 'dho jihvāyāḥ śopho jihvāgrasaṃnibhaḥ /
AHS, Utt., 22, 47.2 agraṃ niviṣṭaṃ jihvāyā baḍiśādyavalambitam //
AHS, Utt., 22, 48.1 chedayen maṇḍalāgreṇa nātyagre na ca mūlataḥ /
AHS, Utt., 37, 32.2 mātuluṅgāmlagomūtrapiṣṭaṃ ca surasāgrajam //
AHS, Utt., 39, 97.1 tisras tisras tu pūrvāhṇe bhuktvāgre bhojanasya ca /
AHS, Utt., 40, 46.2 kusumacayamanoramā ca śayyā kisalayinī latikeva puṣpitāgrā //
Bhallaṭaśataka
BhallŚ, 1, 69.2 tanutṛṇāgralavāvayavair yayor avasite grahaṇapratipādane //
BhallŚ, 1, 72.1 tanutṛṇāgradhṛtena hṛtaś ciraṃ ka iva tena na mauktikaśaṅkayā /
BhallŚ, 1, 86.2 te devasyāpy acintyāś caṭulitabhuvanābhogahelāvahelāmūlotkhātānumārgāgatagiriguravas tārkṣyapakṣāgravātāḥ //
BhallŚ, 1, 91.2 aṅgulyagralaghukriyāpravilayinyādīyamāne śanaiḥ kutroḍḍīyagato mamety anudinaṃ nidrāti nāntaḥśucā //
Bodhicaryāvatāra
BoCA, 2, 8.2 parigrahaṃ me kurutāgrasattvāḥ yuṣmāsu dāsatvamupaimi bhaktyā //
BoCA, 2, 65.1 tatsarvaṃ deśayāmyeṣa nāthānāmagrataḥ sthitaḥ /
BoCA, 3, 9.2 nānopakaraṇākārair upatiṣṭheyamagrataḥ //
BoCA, 5, 31.2 sarvamevāgratasteṣāṃ teṣāmasmi puraḥ sthitaḥ //
BoCA, 9, 166.2 āyāsyantyāpado ghorāḥ kṛtvā maraṇamagrataḥ //
BoCA, 10, 14.2 kūṭāgārairmanojñaiḥ stutimukharasurastrīsahasropagītair dṛṣṭvāgre mañjughoṣaṃ bhavatu kalakalaḥ sāmprataṃ nārakāṇām //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 38.1 bhuñjānena ca pāṣāṇe daśanāgreṇa khaṇḍite /
BKŚS, 1, 71.2 uttaraṃ cintayāmāsa nāsāgrāhitalocanaḥ //
BKŚS, 4, 124.1 so 'bravīn nīcakais trāsād aṅguṣṭhāgreṇa gāṃ likhan /
BKŚS, 9, 24.2 avagāḍhaṃ bhavaty agre viparītaṃ tu yoṣitaḥ //
BKŚS, 9, 41.2 iyaṃ vijṛmbhamāṇāyā magnāgracaraṇā mahī //
BKŚS, 10, 4.1 rathāgrāvasthito raśmīn ālambata tapantakaḥ /
BKŚS, 10, 62.1 tam atikramya ramyāgrā harmyamālāḥ saniṣkuṭāḥ /
BKŚS, 10, 120.2 tūṣṇīṃbhūtā kṣaṇaṃ dṛṣṭiṃ nāsāgre niścalām adhāt //
BKŚS, 10, 125.1 mayā tu karabheṇeva śamīnām agrapallavāḥ /
BKŚS, 12, 12.2 harmyāgre krīḍayāmi sma candrikāsaṅgaśītale //
BKŚS, 14, 48.1 so 'bravīt parvatāgre 'sāv aṅguṣṭhāgreṇa tiṣṭhati /
BKŚS, 14, 48.1 so 'bravīt parvatāgre 'sāv aṅguṣṭhāgreṇa tiṣṭhati /
BKŚS, 16, 8.1 athālikulanīlāgravilasatkundakānanam /
BKŚS, 16, 22.1 mayā tu calitā vīṇā gṛhītvāgre yadā tadā /
BKŚS, 16, 75.1 dattako 'pi karāgreṇa pidhāya mukham ātmanaḥ /
BKŚS, 17, 132.1 smitadarśitadantāgrair anyataḥ kṣiptadṛṣṭibhiḥ /
BKŚS, 17, 133.1 brāhmaṇaḥ pūjyatām eṣa nirlajjāgrapatākayā /
BKŚS, 17, 134.1 tantrīkiṇakaṭhorāgrā viśīrṇakarajātatāḥ /
BKŚS, 17, 135.1 ayaṃ tu komalāgrābhis tantrīr aṅgulibhiḥ spṛśan /
BKŚS, 18, 40.1 hitvā kurabakāgrāṇi varṇasaṃsthānacāruṣu /
BKŚS, 18, 299.2 prāsādāgre yad uktāḥ stha dāsyā tat kathyatām iti //
BKŚS, 18, 315.1 divā prāṃśos taror agre prāṃśur ucchrīyatāṃ dhvajaḥ /
BKŚS, 18, 321.2 kailāsa iva śubhāgraṃ mahāpadmamahānidhim //
BKŚS, 18, 438.1 vayam evācalāgraṃ tad āruhya paridevya ca /
BKŚS, 18, 628.2 tām eva dhyātavān asmi sindhubhaṅgāgratāraṇīm //
BKŚS, 19, 8.1 sa me keśakalāpāgram īṣad āmṛśya yātavān /
BKŚS, 19, 8.2 nāgeṣur iva karṇāstraḥ kirīṭāgraṃ kirīṭinaḥ //
BKŚS, 19, 112.2 tena śailāgram ārohad dharmeneva tripiṣṭapam //
BKŚS, 20, 23.1 iti naḥ krīḍato dṛṣṭvā prāsādāgramahāhrade /
BKŚS, 20, 27.2 munipītāmbudhicchāyaṃ harmyāgraṃ tad adṛśyata //
BKŚS, 20, 33.2 sa māṃ sopānamārgeṇa prāsādāgrād avātarat //
BKŚS, 20, 219.2 paritaḥ sphuritasphītamaṇḍalāgrāṃśumaṇḍalam //
BKŚS, 22, 153.2 amūlāgrāṇi pattrāṇi lilikhur namitānanāḥ //
BKŚS, 24, 2.1 kadācin mandirāgrasthaḥ kurvann āśāvalokanam /
BKŚS, 24, 60.1 tantrīṣu karaśākhāgraiḥ parāmṛṣṭāsu te tataḥ /
BKŚS, 28, 37.2 prāsādāgrād avārohat samaṃ tu priyadarśanā //
BKŚS, 28, 43.1 avatīrya ca harmyāgrād dīpikācandrikāsakhīm /
BKŚS, 28, 44.2 cirād āropayāmi sma harmyāgraśayanāntikam //
BKŚS, 28, 106.2 prāsādāgrasthito dvāḥsthasvacchapravahaṇāsthitām //
Daśakumāracarita
DKCar, 1, 1, 18.1 atha kadācittadagramahiṣī devī devena kalpavallīphalamāpnuhi iti prabhātasamaye susvapnam avalokitavatī //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 2, 1, 66.1 ārohantamevainaṃ nirvarṇyaharṣotphulladṛṣṭiḥ aye priyasakho 'yamapahāravarmaiva iti paścānniṣīdato 'sya bāhudaṇḍayugalam ubhayabhujamūlapraveśitamagre 'valambya svamaṅgam āliṅgayāmāsa //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 6, 43.1 abhuktapūrvā cāsau purātanena puṃsā pūrvarājaiśca asyāḥ punaranavadyamayātayāmaṃ ca yauvanam iti cintayatyeva mayi sānaghasarvagātrī vyatyastahastapallavāgraspṛṣṭabhūmir ālolanīlakuṭilālakā savibhramaṃ bhagavatīmabhivandya kandukamamandarāgarūṣitākṣam anaṅgam ivālambata //
DKCar, 2, 6, 265.1 sa tu vaṇiggrāmasyāgre vakṣyāmi iti sthito 'bhūt //
DKCar, 2, 7, 6.0 tasyāgre sa kṛtāñjaliḥ kiṅkaraḥ kiṃ karaṇīyam dīyatāṃ nideśaḥ ityatiṣṭhat //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 7, 29.0 athāgatya tāścaraṇanihitaśirasaḥ kṣaradasrakarālitekṣaṇā nijaśekharakesarāgrasaṃlagnaṣaṭcaraṇagaṇaraṇitasaṃśayitakalagiraḥ śanairakathayan ārya yadatyādityatejasasta eṣā nayanalakṣyatāṃ gatā tataḥ kṛtāntena gṛhītā //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 7, 48.0 tasya nātyāsanne salilarāśisadṛśasya kalahaṃsagaṇadalitanalinadalasaṃhatigalitakiñjalkaśakalaśārasya sārasaśreṇiśekharasya sarasastīrakānane kṛtaniketanaḥ sthitaḥ śiṣyajanakathitacitraceṣṭākṛṣṭasakalanāgarajanābhisaṃdhānadakṣaḥ san diśi diśītyakīrtye janena ya eṣa jaradaraṇyasthalīsarastīre sthaṇḍilaśāyī yatistasya kila sakalāni sarahasyāni saṣaḍaṅgāni ca chandāṃsi rasanāgre saṃnihitāni anyāni ca śāstrāṇi yena yāni na jñāyante sa teṣāṃ tatsakāśādarthanirṇayaṃ kariṣyati //
DKCar, 2, 7, 60.0 ghanaśileṣṭakāchannachidrānanaṃ tattīradeśaṃ janair aśaṅkanīyaṃ niścitya dinādisnānanirṇiktagātraśca nakṣatrasaṃtānahārayaṣṭyagragrathitaratnam //
DKCar, 2, 7, 70.0 tataśca taṭaskhalitajalasthagitajalajakhaṇḍacalitadaṇḍakaṇṭakāgradalitadeharājahaṃsatrāsajarjararasitasaṃdattakarṇasya janasya kṣaṇād ākarṇanīyaṃ janiṣyate jalasaṃghātasya kiṃcid āraṭitam //
DKCar, 2, 7, 83.0 yathārhajalena hṛdyagandhena snātaḥ sitasragaṅgarāgaḥ śaktisadṛśena dānenārādhitadharaṇitalataitilagaṇas tilasnehasiktayaṣṭyagragrathitavartikāgniśikhāsahasragrastanaiśāndhakārarāśirāgatyārthasiddhaye yatethāḥ iti //
DKCar, 2, 8, 272.0 ato yāvatā bhinnacittena madavabodhakaṃ prakaṭayatā madbalena saha mithovacanaṃ na saṃjātaṃ tāvataiva tena sākaṃ vigrahaṃ racayāmi ityevaṃ vihite so 'vaśyaṃ madagre na kṣaṇamavasthāsyate iti niścityānyāyena pararājyakramaṇapāpapreritaḥ sasainyo mṛtyumukhamivāsmatsainyamabhyayāt //
Divyāvadāna
Divyāv, 1, 141.0 ko 'sau nirghṛṇahṛdayastyaktaparalokaśca ya eṣāṃ pratodayaṣṭiṃ kāye nipātayiṣyati tena ta utsṛṣṭāḥ adyāgreṇa acchinnāgrāṇi tṛṇāni bhakṣayata anavamarditāni pānīyāni pibata anāvilāni caturdiśaṃ ca śītalā vāyavo vāntviti //
Divyāv, 1, 141.0 ko 'sau nirghṛṇahṛdayastyaktaparalokaśca ya eṣāṃ pratodayaṣṭiṃ kāye nipātayiṣyati tena ta utsṛṣṭāḥ adyāgreṇa acchinnāgrāṇi tṛṇāni bhakṣayata anavamarditāni pānīyāni pibata anāvilāni caturdiśaṃ ca śītalā vāyavo vāntviti //
Divyāv, 1, 301.0 sa ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam so 'marṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bhakṣayatīti tasya karmaṇo vipākenāyaṃ busaplāvīṃ bhakṣayati //
Divyāv, 1, 304.0 so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam so 'pi amarṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bhakṣayatīti tasya karmaṇo vipākenāyamayoguḍaṃ bhakṣayati //
Divyāv, 2, 227.0 rājñā amātyānāmājñā dattā bhavantaḥ adyāgreṇa kumārāṇāmājñā deyā na tvevaṃ pūrṇasyeti //
Divyāv, 2, 657.0 upāsikāṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetāṃ śaraṇaṃ gatāmabhiprasannām //
Divyāv, 4, 78.0 upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃ gatamabhiprasannam //
Divyāv, 6, 27.0 upāsakaṃ ca māṃ dhāraya adyāgreṇa yāvajjīvaṃ prāṇopetaṃ śaraṇaṃ gatam //
Divyāv, 7, 189.0 yathā cāsya śāriputramaudgalyāyanāgrayugaṃ bhadrayugamānando bhikṣurupasthāyakaḥ śuddhodanaḥ pitā mātā mahāmāyā rāhulabhadraḥ kumāraḥ putraḥ //
Divyāv, 7, 206.0 śāriputramaudgalyāyanau tasyāgrayugaṃ bhadrayugam ānando bhikṣurupāsakaḥ śuddhodanaḥ pitā mahāmāyā mātā kapilavastu nagaram rāhulabhadraḥ kumāraḥ putraḥ //
Divyāv, 8, 256.0 asya na kiṃcit nistaraṇamanyatra vṛkṣāgrād vṛkṣamadhiruhya gantavyam //
Divyāv, 8, 446.0 tāḥ kathayanti yatkhalu sārthavāha jānīyāḥ tadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣita idaṃ maṇiratnaṃ dhvajāgre āropya yojanasahasraṃ sāmantakena yo yenārthī bhavati hiraṇyena vā suvarṇena vā annena vā vastreṇa vā pānena vā alaṃkāraviśeṣeṇa vā dvipādena vā catuṣpādena vā yānena vā vāhanena vā dhanena vā dhānyena vā sa cittamutpādayatu vācaṃ ca niścārayatu //
Divyāv, 8, 478.0 tataḥ supriyo mahāsārthavāhaḥ kathayati asya ratnasya ko 'nubhāva iti tāḥ kathayanti yatkhalu mahāsārthavāha jānīyāḥ idaṃ maṇiratnaṃ tadeva poṣadhoṣito dhvajāgre baddhvā āropya kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ karaṇīyam śṛṇvantu bhavanto jambudvīpanivāsinaḥ strīmanuṣyāḥ yuṣmākam yo yenārthī upakaraṇaviśeṣeṇa hiraṇyena vā suvarṇena vā ratnena vā annena vā pānena vā vastreṇa vā bhojanena vā alaṃkāraviśeṣeṇa vā dvipadena vā catuṣpadena vā vāhanena vā yānena vā dhanena vā dhānyena vā sa cittamutpādayatu vacanaṃ ca niścārayatu //
Divyāv, 8, 492.0 tatra te etadeva ratnaṃ dhvajāgre 'varopayitvā gantavyam //
Divyāv, 8, 529.0 atha supriyo mahāsārthavāhastadeva poṣadhe pañcadaśyāṃ śiraḥsnāta upoṣadhoṣito yattatprathamalabdhaṃ maṇiratnaṃ dhvajāgre āropya vācaṃ ca niścārayati yojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyante sahābhidhānācca yo yenārthī tasya tadvarṣaṃ bhavati //
Divyāv, 8, 533.0 mahābhiṣiktena supriyeṇa mahārājñā dvitīyaṃ maṇiratnaṃ dhvajāgre āropya pūrvavidhinā dviyojanasahasrasāmantakena yathepsitāni sattvānāmupakaraṇānyutpadyantāmiti sahābhidhānācca yo yenārthī tasya tadvarṣati //
Divyāv, 8, 534.0 tṛtīyena maṇiratnena yathoktena vidhinā dhvajāgrocchritena yathepsitopakaraṇaviśeṣavarṣaṇāni sampannāni //
Divyāv, 8, 536.0 tato 'nupūrveṇa jambudvīpaiśvaryabhūtena supriyeṇa mahārājñā tadeva poṣadhe pañcadaśyāṃ śiraḥsnātenopoṣadhoṣitena kṛtsne jambudvīpe ghaṇṭāvaghoṣaṇaṃ kṛtvā upakaraṇotpannābhilāṣiṇāṃ strīmanuṣyāṇāṃ jambudvīpanivāsinām yanmaṇiratnaṃ badaradvīpamahāpattanasarvasvabhūtam yathepsitam sarvopakaraṇavarṣiṇaṃ dhvajāgre āropayāmāsa //
Divyāv, 8, 537.0 samanantaraṃ dhvajāgrāvaropite tasmiñ jambudvīpapradhānamaṇiratne kṛtsno jambudvīpanivāsī mahājanakāyo yathepsitairupakaraṇaviśeṣaiḥ saṃtarpitaḥ //
Divyāv, 12, 116.1 na tāvadbuddhā bhagavantaḥ parinirvānti yāvanna buddho buddhaṃ vyākaroti yāvanna dvitīyena sattvenāparivartyamanuttarāyāṃ samyaksambodhau cittamutpāditaṃ bhavati sarvabuddhavaineyā vinītā bhavanti tribhāga āyuṣa utsṛṣṭo bhavati sīmābandhaḥ kṛto bhavati śrāvakayugamagratāyāṃ nirdiṣṭaṃ bhavati sāṃkāśye nagare devatāvataraṇaṃ vidarśitaṃ bhavati anavatapte mahāsarasi śrāvakaiḥ sārdhaṃ pūrvikā karmaplotirvyākṛtā bhavati mātāpitarau satyeṣu pratiṣṭhāpitau bhavataḥ śrāvastyāṃ mahāprātihāryaṃ vidarśitaṃ bhavati //
Divyāv, 12, 193.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evaṃ vada ye kecit sattvā apadā vā dvipadā vā bahupadā vā arūpiṇo vā rūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino vā nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyāyate //
Divyāv, 12, 194.1 ye kecid dharmā asaṃskṛtā vā saṃskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ //
Divyāv, 12, 197.1 upasaṃkramya kālasya rājakumārasya hastapādān yathāsthāne sthāpayitvā evamāha ye kecit sattvā apadā vā dvipadā vā catuṣpadā vā bahupadā vā yāvannaivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksambuddhasteṣāṃ sattvānāmagra ākhyātaḥ //
Divyāv, 12, 198.1 ye keciddharmāḥ saṃskṛtā vā asaṃskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ //
Divyāv, 12, 199.1 ye kecit saṃghā vā gaṇā vā pūgā vā parṣado vā tathāgataśrāvakasaṃghasteṣāmagra ākhyātaḥ //
Divyāv, 12, 408.1 bhagavatā tasya mahājanakāyasya tathā abhiprasannasya āśayaṃ cānuśayaṃ ca dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasaṃprativedhakī dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni kaiściduṣmagatānyadhigatāni mūrdhānaḥ kṣāntayo laukikā agradharmāḥ //
Divyāv, 13, 408.1 sa kathayati eṣo 'haṃ bhagavantaṃ śaraṇaṃ gacchāmi śikṣāpadāni ca gṛhṇāmi adyāgreṇa ca śuśumāragirīyakānāṃ ca brāhmaṇagṛhapatīnāmabhayamanuprayacchāmīti //
Divyāv, 13, 478.1 niṣadya bhikṣūnāmantrayate sma māṃ bho bhikṣavaḥ śāstāramuddiśya bhavadbhirmadyamapeyamadeyamantataḥ kuśāgreṇāpi //
Divyāv, 13, 479.0 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kiṃ bhadantāyuṣmatā svāgatena karma kṛtaṃ yenāḍhye kule mahādhane mahābhoge jātaḥ kiṃ karma kṛtaṃ yena kroḍamallako jāto durāgata iti ca saṃjñā saṃvṛttā kiṃ karma kṛtam yena bhagavataḥ śāsane pravrajya sarvakleśaprahāṇādarhattvaṃ sākṣātkṛtam tejodhātuṃ samāpadyamānānāṃ cāgratāyāṃ nirdiṣṭo bhagavānāha svāgatenaiva bhikṣavo bhikṣuṇā karmāṇi kṛtānyupacitāni labdhasambhārāṇi pariṇatapratyayāni oghavatpratyupasthitānyavaśyabhāvīni svāgatena karmāṇi kṛtāni upacitāni ko 'nyaḥ pratyanubhaviṣyati //
Divyāv, 15, 12.0 atha bhagavāṃsteṣāṃ bhikṣūṇāṃ cetasā cittamājñāya bhikṣūnāmantrayate sma anavarāgro bhikṣavaḥ saṃsāro 'vidyānivaraṇānāṃ sattvānāṃ tṛṣṇāsaṃyojanānāṃ tṛṣṇārgalabaddhānāṃ dīrghamadhvānaṃ saṃdhāvatāṃ saṃsaratām //
Divyāv, 17, 348.1 yato nāgaistaiḥ karoṭapāṇibhirdevaiḥ sārdhaṃ miśrībhāvaṃ gatvā punastadbalāgraṃ stambhitam //
Divyāv, 17, 355.1 yatastaiḥ sambhūya nāgairdevaiśca punastadbalāgraṃ stambhitam //
Divyāv, 17, 404.1 sāmantake vividhāḥ puṣpavṛkṣāḥ phalavṛkṣāḥ sujātāḥ susaṃsthitā āpīḍakajātāḥ tadyathā dakṣeṇa mālākāreṇa vā mālākārāntevāsinā vā mālā vā agrasthitāvataṃsakāni vā suracitāni //
Divyāv, 17, 494.2 praṇidhiśca me tatra kṛtā udārā ākāṅkṣatā vā idamagrabodhim //
Divyāv, 18, 248.1 atha dharmarucinā cintayatā manasikāramanutiṣṭhatā uṣmagatānyutpāditāni mūrdhānaḥ kṣāntayo laukikā agradharmā darśanamārgo bhāvanāmārgaḥ //
Divyāv, 19, 27.1 agrajyotiriti saṃjñā //
Harivaṃśa
HV, 2, 30.1 prācīnāgrāḥ kuśās tasya pṛthivyāṃ janamejaya /
HV, 23, 2.3 śṛṇu pūror mahārāja vaṃśam agre mahātmanaḥ /
HV, 23, 143.2 yogād yogeśvarasyāgre prādurbhavati māyayā //
HV, 23, 162.2 yādavā yadunā cāgre nirucyante ca hehayāḥ //
HV, 27, 13.1 yathaivāgre śrutaṃ dūrād apaśyāma tathāntikāt /
HV, 30, 11.2 viṣāṇāgreṇa vasudhām ujjahārārisūdanaḥ //
Kirātārjunīya
Kir, 2, 57.1 athoccakair āsanataḥ parārdhyād udyan sa dhūtāruṇavalkalāgraḥ /
Kir, 3, 20.2 parisphurallolaśikhāgrajihvaṃ jagajjighatsantam ivāntavahnim //
Kir, 7, 12.1 krāntānāṃ grahacaritāt patho rathānām akṣāgrakṣatasuraveśmavedikānām /
Kir, 8, 20.1 imāny amūnīty apavarjite śanair yathābhirāmaṃ kusumāgrapallave /
Kir, 8, 49.2 savibhramādhūtakarāgrapallavo yathārthatām āpa vilāsinījanaḥ //
Kir, 9, 7.1 agrasānuṣu nitāntapiśaṅgair bhūruhān mṛdukarair avalambya /
Kir, 13, 25.1 sapadi priyarūpaparvarekhaḥ sitalohāgranakhaḥ kham āsasāda /
Kir, 13, 31.1 sa gataḥ kṣitim uṣṇaśoṇitārdraḥ khuradaṃṣṭrāgranipātadāritāśmā /
Kir, 15, 7.1 athāgre hasatā sācisthitena sthirakīrtinā /
Kir, 17, 38.1 āghaṭṭayāmāsa gatāgatābhyāṃ sāvegam agrāṅgulir asya tūṇau /
Kir, 17, 55.1 tato 'grabhūmiṃ vyavasāyasiddheḥ sīmānam anyair atidustaraṃ saḥ /
Kir, 18, 19.2 cakruḥ prayatnena vikīryamāṇair vyomnaḥ pariṣvaṅgam ivāgrapakṣaiḥ //
Kumārasaṃbhava
KumSaṃ, 1, 16.2 padmāni yasyāgrasaroruhāṇi prabodhayaty ūrdhvamukhair mayūkhaiḥ //
KumSaṃ, 1, 56.1 tuṣārasaṃghātaśilāḥ khurāgraiḥ samullikhan darpakalaḥ kakudmān /
KumSaṃ, 3, 59.1 tato bhujaṃgādhipateḥ phaṇāgrair adhaḥ kathaṃcid dhṛtabhūmibhāgaḥ /
KumSaṃ, 5, 47.2 upekṣate yaḥ ślathalambinīr jaṭāḥ kapoladeśe kalamāgrapiṅgalāḥ //
KumSaṃ, 5, 63.1 athāgrahaste mukulīkṛtāṅgulau samarpayantī sphaṭikākṣamālikām /
KumSaṃ, 7, 58.1 prasādhikālambitam agrapādam ākṣipya kācid dravarāgam eva /
KumSaṃ, 7, 80.1 tau dampatī triḥ pariṇīya vahnim karāgrasaṃsparśanimīlitākṣīm /
KumSaṃ, 8, 40.1 dūramagraparimeyaraśminā vāruṇī dig aruṇena bhānunā /
KumSaṃ, 8, 54.2 sāṃparāyavasudhā saśoṇitaṃ maṇḍalāgram iva tiryagujjhitam //
KumSaṃ, 8, 62.2 apragalbhayavasūcikomalāś chettum agranakhasaṃpuṭaiḥ karāḥ //
Kāmasūtra
KāSū, 2, 3, 8.1 īṣatparigṛhya vinimīlitanayanā kareṇa ca tasya nayane avacchādayantī jihvāgreṇa ghaṭṭayati iti ghaṭṭitakam //
KāSū, 2, 5, 2.1 samāḥ snigdhacchāyā rāgagrāhiṇo yuktapramāṇā niśchidrāstīkṣṇāgrā iti daśanaguṇāḥ //
KāSū, 2, 9, 10.1 hasteṇāgram avacchādya pārśvato nirdaśanam oṣṭhābhyām avapīḍya bhavatv etāvad iti sāntvayet /
KāSū, 2, 9, 11.1 bhūyaścoditā saṃmīlitauṣṭhī tasyāgraṃ niṣpīḍya karṣayantīva cumbet /
KāSū, 2, 9, 14.1 tat kṛtvā jihvāgreṇa sarvato ghaṭṭanam agre ca vyadhanam iti parimṛṣṭakam //
KāSū, 2, 9, 14.1 tat kṛtvā jihvāgreṇa sarvato ghaṭṭanam agre ca vyadhanam iti parimṛṣṭakam //
KāSū, 2, 10, 27.2 sa goṣṭhyāṃ naranārīṇāṃ kathāsvagraṃ vigāhate //
KāSū, 3, 4, 13.1 pādāṅguṣṭhena ca nakhāgrāṇi ghaṭṭayet //
Kātyāyanasmṛti
KātySmṛ, 1, 442.1 śarāṃs tv anāyasair agraiḥ prakurvīta viśuddhaye /
Kāvyālaṃkāra
KāvyAl, 2, 54.1 kvacidagre prasaratā kvacid āpatya nighnatā /
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 1, 6, 10.1 dṛṣṭvā daṃṣṭrāgravinyastāṃ pṛthivīṃ prathitapauruṣam /
KūPur, 1, 14, 61.1 bhagasya netre cotpāṭya karajāgreṇa līlayā /
KūPur, 1, 15, 184.2 triśūlāgreṣu vinyasya prananarta satāṃ gatiḥ //
KūPur, 1, 15, 201.1 evaṃ stuvantaṃ bhagavān śūlāgrādavaropya tam /
KūPur, 1, 16, 52.2 vicintya devasya karāgrapallave nipātayāmāsa jalaṃ suśītalam //
KūPur, 1, 16, 60.1 praṇamya mūrdhnā punareva daityo nipātayāmāsa jalaṃ karāgre /
KūPur, 1, 24, 8.2 yogibhirdhyānaniratairnāsāgragatalocanaiḥ //
KūPur, 2, 11, 53.2 nāsikāgre samāṃ dṛṣṭimīṣadunmīlitekṣaṇaḥ //
KūPur, 2, 11, 55.1 śikhāgre dvādaśāṅgulye kalpayitvātha paṅkajam /
KūPur, 2, 13, 17.2 aṅgulyagre smṛtaṃ daivaṃ tadevārṣaṃ prakīrtitam //
KūPur, 2, 18, 19.1 satvacaṃ dantakāṣṭhaṃ syāt tadagreṇa tu dhāvayet /
KūPur, 2, 18, 113.1 hantakāramathāgraṃ vā bhikṣāṃ vā śaktito dvijaḥ /
KūPur, 2, 18, 114.1 bhikṣāmāhurgrāsamātramagraṃ tasyāścaturguṇam /
KūPur, 2, 22, 13.2 samūlānāhared vāri dakṣiṇāgrān sunirmalān //
KūPur, 2, 22, 24.2 dakṣiṇāgraikadarbhāṇi prokṣitāni tilodakaiḥ //
KūPur, 2, 31, 61.2 provācāgre sthitaṃ devaṃ nīlalohitamīśvaram //
KūPur, 2, 33, 26.1 yasyāgnau hūyate nityaṃ na yasyāgraṃ na dīyate /
KūPur, 2, 37, 95.2 kecidabhrāvakāśāstu pādāṅguṣṭhāgraviṣṭhitāḥ //
KūPur, 2, 39, 67.1 pādapāgreṇa dṛṣṭena brahmahatyāṃ vyapohati /
KūPur, 2, 43, 13.2 tāni cāgre pralīyante bhūmitvamupayānti ca //
Liṅgapurāṇa
LiPur, 1, 4, 33.2 manvantarasya saṃkhyā ca varṣāgreṇa prakīrtitā //
LiPur, 1, 8, 89.2 samprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan //
LiPur, 1, 9, 41.1 aṅgulyagranighātena bhūmeḥ sarvatra kaṃpanam /
LiPur, 1, 11, 8.1 tasyāgre śvetavarṇābhaḥ śveto nāma mahāmuniḥ /
LiPur, 1, 17, 17.1 māmagre saṃsthitaṃ bhāsādhyāsito bhagavān hariḥ /
LiPur, 1, 17, 41.2 meruparvatavarṣmāṇaṃ gauratīkṣṇāgradaṃṣṭriṇam //
LiPur, 1, 26, 13.1 aṅgulyagreṇa vai dhīmāṃstarpayeddevatarpaṇam /
LiPur, 1, 27, 15.1 kuśāgramakṣatāṃścaiva yavavrīhitilāni ca /
LiPur, 1, 31, 24.2 keciddarbhāvakāśāstu pādāṅguṣṭhāgradhiṣṭhitāḥ //
LiPur, 1, 36, 47.1 abhavatkuṇṭhitāgraṃ hi viṣṇoścakraṃ sudarśanam /
LiPur, 1, 36, 48.1 dṛṣṭvā tatkuṇṭhitāgraṃ hi cakraṃ cakriṇamāha saḥ /
LiPur, 1, 44, 40.2 cāmare cāmarāsaktahastāgraiḥ strīgaṇairyutā //
LiPur, 1, 52, 2.2 paścimāgrāḥ pavitrāś ca prativarṣaṃ prakīrtitāḥ //
LiPur, 1, 61, 33.1 viṣkaṃbhānmaṇḍalāccaiva yojanāgrātpramāṇataḥ /
LiPur, 1, 62, 4.2 agrajāyāmabhūtputraḥ sunītyāṃ tu mahāyaśāḥ //
LiPur, 1, 62, 35.2 sthānaṃ dhruvaṃ samāsādya jyotiṣām agrabhug bhava //
LiPur, 1, 69, 76.1 ūrdhvabāhur nirālaṃbaḥ pādāṅguṣṭhāgradhiṣṭhitaḥ /
LiPur, 1, 72, 18.1 cāmarāsaktahastāgrāḥ sarvāḥ strīrūpaśobhitāḥ /
LiPur, 1, 72, 89.2 cāmarāsaktahastāgrā sā hemāṃbujavarṇikā //
LiPur, 1, 72, 162.2 vidhvāntabhaṅgaṃ mama kartumīśa dṛṣṭvaiva bhūmau karajāgrakoṭyā //
LiPur, 1, 74, 8.2 munayo muniśārdūlāḥ kuśāgramayam uttamam //
LiPur, 1, 76, 50.2 śūlāgre kūrparaṃ sthāpya kiṅkiṇīkṛtapannagam //
LiPur, 1, 82, 16.1 khaṭvāṅgadhāriṇī divyā karāgratarupallavā /
LiPur, 1, 83, 39.2 śvetāgrapādaṃ pauṇḍraṃ ca dadyādgomithunaṃ punaḥ //
LiPur, 1, 85, 65.1 karayorubhayoścaiva daśāgrāṃguliṣu kramāt /
LiPur, 1, 85, 78.1 aṅguṣṭhatarjanyagrābhyāṃ saṃsthāpya sumukhaṃ śubham /
LiPur, 1, 85, 152.1 nakhāgrakeśanirdhūtasnānavastraghaṭodakam /
LiPur, 1, 89, 19.1 abbinduṃ yaḥ kuśāgreṇa māsi māsi samaśnute /
LiPur, 1, 92, 23.1 tuṅgāgrair nīlapuṣpastabakabharanataprāṃśuśākhair aśokair dolāprāntāntanīlaśrutisukhajanakair bhāsitāntaṃ manojñaiḥ /
LiPur, 1, 92, 23.2 rātrau candrasya bhāsā kusumitatilakairekatāṃ samprayātaṃ chāyāsuptaprabuddhasthitahariṇakulāluptadūrvāṅkurāgram //
LiPur, 1, 92, 90.2 kṣetramadhye ca yatrāhaṃ svayaṃ bhūtvāgramāsthitaḥ //
LiPur, 1, 93, 21.1 hiraṇyanetratanayaṃ śūlāgrasthaṃ sureśvaraḥ /
LiPur, 1, 94, 9.1 daṃṣṭrāgrakoṭyā hatvainaṃ reje daityāntakṛtprabhuḥ /
LiPur, 1, 94, 14.1 tathaikadaṃṣṭrāgramukhāgrakoṭibhāgaikabhāgārdhatamena viṣṇo /
LiPur, 1, 94, 14.1 tathaikadaṃṣṭrāgramukhāgrakoṭibhāgaikabhāgārdhatamena viṣṇo /
LiPur, 1, 94, 15.1 tvayoddhṛtā deva dharā dhareśa dharādharākāra dhṛtāgradaṃṣṭre /
LiPur, 1, 96, 48.2 dagdho'si yasya śūlāgre viṣvaksenacchalādbhavān //
LiPur, 1, 98, 120.1 vibudhāgravaraśreṣṭhaḥ sarvadevottamottamaḥ /
LiPur, 1, 100, 16.2 bhagasya netre cotpāṭya karajāgreṇa līlayā //
LiPur, 1, 100, 38.1 sarasvatyāś ca nāsāgraṃ devamātustathaiva ca /
LiPur, 1, 100, 38.2 nikṛtya karajāgreṇa vīrabhadraḥ pratāpavān //
LiPur, 1, 100, 45.2 vāgīśyāścaiva nāsāgraṃ devamātustathaiva ca //
LiPur, 2, 1, 33.2 iti viprāḥ suniyatā jihvāgraṃ cichiduḥ karaiḥ //
LiPur, 2, 1, 49.2 āgamya praṇipatyāgre tuṣṭāva garuḍadhvajam //
LiPur, 2, 18, 34.1 vālāgramātraṃ hṛdayasya madhye viśvaṃ devaṃ vahnirūpaṃ vareṇyam /
LiPur, 2, 18, 37.2 vālāgramātraṃ tanmadhye ṛtaṃ paramakāraṇam //
LiPur, 2, 21, 72.2 nāsāgre dvādaśāntena pṛṣṭhena saha yoginām //
LiPur, 2, 22, 19.1 kuśapuñjena cābhyukṣya mūlāgrairaṣṭadhā sthitaiḥ /
LiPur, 2, 22, 43.1 dalaṃ dalāgraṃ suśvetaṃ hemābhaṃ raktameva ca /
LiPur, 2, 25, 2.1 pūrvāgramuttarāgraṃ ca kuryātsūtratrayaṃśubham /
LiPur, 2, 25, 2.1 pūrvāgramuttarāgraṃ ca kuryātsūtratrayaṃśubham /
LiPur, 2, 25, 7.2 uttarāgrāḥ śivā rekhāḥ prokṣayedvarmaṇā punaḥ //
LiPur, 2, 25, 11.1 uttarāgraṃ purastāddhi prāgagraṃ dakṣiṇe punaḥ /
LiPur, 2, 25, 11.1 uttarāgraṃ purastāddhi prāgagraṃ dakṣiṇe punaḥ /
LiPur, 2, 25, 11.2 paścime cottarāgraṃ tu saumye pūrvāgrameva tu //
LiPur, 2, 25, 11.2 paścime cottarāgraṃ tu saumye pūrvāgrameva tu //
LiPur, 2, 25, 12.1 aindre caindrāgramāvāhya yāmya evaṃ vidhīyate /
LiPur, 2, 25, 16.1 plāvayecca kuśāgraṃ tu vasoḥ sūryasya raśmibhiḥ /
LiPur, 2, 25, 17.2 anyodakakuśāgraistu samyagācchādya suvrata //
LiPur, 2, 25, 28.2 govālasadṛśaṃ daṇḍaṃ sruvāgraṃ nāsikāsamam //
LiPur, 2, 25, 31.1 tribhāgaikaṃ bhavedagraṃ kṛtvā śeṣaṃ parityajet /
LiPur, 2, 25, 36.1 daṇḍaṃ ṣaḍaṅgulaṃ nālaṃ daṇḍāgre daṇḍikātrayam /
LiPur, 2, 25, 40.2 agramagreṇa saṃśodhya madhyaṃ madhyena suvrata //
LiPur, 2, 25, 40.2 agramagreṇa saṃśodhya madhyaṃ madhyena suvrata //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
LiPur, 2, 25, 83.1 ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam //
LiPur, 2, 25, 87.1 darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasampātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnaye svāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā //
LiPur, 2, 26, 9.2 nāsāgrakamale sthāpya dagdhākṣaḥ kṣubhikāgninā //
LiPur, 2, 28, 32.1 agre mūle ca madhye ca hemapaṭṭena bandhayet /
LiPur, 2, 28, 34.2 raśmibhistoraṇāgre vā bandhayecca vidhānataḥ //
LiPur, 2, 28, 56.2 sarvahomāgrahome ca samit pālāśam ucyate /
LiPur, 2, 33, 2.2 divyairmārakataiścaiva cāṅkurāgraṃ pravinyaset //
LiPur, 2, 33, 4.2 vaiḍūryeṇa drumāgraṃ ca puṣparāgeṇa mastakam //
LiPur, 2, 35, 4.2 khurāgre vinyasedvajraṃ śṛṅge vai padmarāgakam //
LiPur, 2, 37, 2.1 tasyāgre madhyato bhūmau padmamālikhya śobhanam /
LiPur, 2, 55, 47.1 karābhyāṃ suśubhāgrābhyāṃ sūtaṃ pasparśivāṃstvaci /
Matsyapurāṇa
MPur, 16, 25.2 ratnimātraṃ pariślakṣṇaṃ hastākārāgramuttamam //
MPur, 16, 44.2 tatpiṇḍāgraṃ prayaccheta svadhaiṣāmastviti bruvan //
MPur, 17, 46.1 nidhāya darbhānvidhivaddakṣiṇāgrān prayatnataḥ /
MPur, 17, 59.2 vāje vāja iti japankuśāgreṇa visarjayet //
MPur, 30, 21.3 tvaṃ pāṇimagrahīdagre vṛṇomi tvāmahaṃ tataḥ //
MPur, 37, 10.1 na cāpi tvāṃ dhṛṣṇavaḥ praṣṭumagre na ca tvamasmānpṛcchasi ke vayaṃ sma /
MPur, 63, 6.1 bhujaṃ bhujāgraṃ mādhavyai kamalāyai mukhasmite /
MPur, 82, 30.1 tasmādagre harernityamanantaṃ gītavādanam /
MPur, 83, 23.2 ākārayedrajatapuṣpavanena tadvadvastrānvitaṃ dadhisitodasaras tathāgre //
MPur, 120, 2.2 agraṃ nivedya devāya gandharvebhyastadā dadau //
MPur, 121, 66.2 yasmādagre prabhavati gandharvānukule ca te //
MPur, 129, 12.1 teṣāmagre jagadbandhuḥ prādurbhūtaḥ pitāmahaḥ /
MPur, 133, 36.1 pratoda oṃkāra evāsīttadagraṃ ca vaṣaṭkṛtam /
MPur, 136, 48.1 evaṃ śrutvā śaṅkukarṇo vaco'gragrahasaṃnibhaḥ /
MPur, 139, 15.1 muhurmuktodayo bhrānta udayāgraṃ mahāmaṇiḥ /
MPur, 139, 47.2 sthitvodayāgramukuṭe bahureva sūryo bhātyambare timiratoyavahāṃ tariṣyan //
MPur, 140, 55.1 merukailāsakalpāni mandarāgranibhāni ca /
MPur, 140, 58.1 prāsādāgreṣu ramyeṣu vaneṣūpavaneṣu ca /
MPur, 143, 7.1 yajñakarmaṇyavartanta karmaṇyagre tathartvijaḥ /
MPur, 148, 81.2 yamo mahiṣamāsthāya senāgre samavartata //
MPur, 148, 101.2 viśālavastrāṃśuvitānabhūṣitaḥ prakīrṇakeyūrabhujāgramaṇḍalaḥ /
MPur, 150, 193.1 jaghne marmasu tīkṣṇāgrairasuraṃ bhīmadarśanam /
MPur, 150, 231.2 śaktiṃ jagrāha tīkṣṇāgrāṃ hemaghaṇṭāṭṭahāsinīm //
MPur, 151, 18.2 tāṃ nāśamāgatāṃ dṛṣṭvā hīnāgre prārthanāmiva //
MPur, 151, 22.1 jagrāha śaktimugrāgrāmaṣṭaghaṇṭotkaṭasvanām /
MPur, 153, 6.1 kaste sakhābhavaccāgre hiraṇyākṣavadhe vibho /
MPur, 153, 20.2 pālayanto balasyāgre dārayantaśca dānavān //
MPur, 153, 75.2 bāṇaṃ ca tailadhautāgramardhacandramajihmagam //
MPur, 153, 169.2 bāṇairanalakalpāgrairbibhidustārakaṃ hṛdi //
MPur, 153, 175.2 bāṇajālaiḥ sutīkṣṇāgraiḥ kaṅkabarhiṇavājitaiḥ //
MPur, 153, 184.2 śarābhyāṃ jaghānāṃsamūle salīlaṃ tataḥ keśavasyāpatacchārṅgamagre //
MPur, 154, 231.1 prekṣamāṇamṛjusthānaṃ nāsikāgraṃ sulocanaiḥ /
MPur, 154, 233.2 brahmāñjalisthapucchāgranibaddhoragabhūṣaṇam //
MPur, 154, 363.1 bhavadbhiryasya no dṛṣṭamantaragramathāpi vā /
MPur, 154, 365.2 jīvito na mriyatyagre tasmātso'mara ucyate //
MPur, 154, 439.1 śakro gajājinaṃ tasya vasābhyaktāgrapallavam /
MPur, 154, 451.1 tatastāṃ saṃnirvāyāha vāmahastāgrasaṃjñayā /
MPur, 154, 476.1 eṣa na caiṣa sa eṣa yadagre carmaparītatanuḥ śaśimaulī /
MPur, 155, 29.1 śailāgrātpatituṃ naiva na cāgantuṃ mayā saha /
MPur, 156, 26.2 tīkṣṇāgrān buddhimohena giriśaṃ hantumudyataḥ //
MPur, 160, 6.1 kumāro'pi tamagrasthaṃ babhāṣe harṣayansurān /
MPur, 161, 49.1 puṣpitāgrā mahāśākhāḥ pravālāṅkuradhāriṇaḥ /
MPur, 161, 55.2 dṛṣṭavānparvatāgreṣu nānāpuṣpadharā latāḥ //
MPur, 161, 68.1 puṣpitāḥ puṣpitāgraiśca saṃpatanti mahādrumāḥ /
MPur, 161, 68.2 raktapītāruṇāstatra pādapāgragatāḥ khagāḥ //
MPur, 163, 16.2 tatsainyam utsāritavāṃstṛṇāgrāṇīva mārutaḥ //
MPur, 170, 5.2 vidyudābhau gadāgrābhyāṃ karābhyāmatibhīṣaṇau //
MPur, 171, 8.2 tasyāgre vāgyatastasthau brahmā tāmasamavyayam //
Meghadūta
Megh, Pūrvameghaḥ, 39.2 veśyās tvatto nakhapadasukhān prāpya varṣāgrabindūn āmokṣyante tvayi madhukaraśreṇidīrghān kaṭākṣān //
Megh, Pūrvameghaḥ, 64.2 bhaṅgībhaktyā viracitavapuḥ stambhitāntarjalaughaḥ sopānatvaṃ kuru maṇitaṭārohaṇāyāgrayāyī //
Megh, Uttarameghaḥ, 1.2 antastoyaṃ maṇimayabhuvas tuṅgam abhraṃlihāgrāḥ prāsādās tvāṃ tulayitum alaṃ yatra tais tair viśeṣaiḥ //
Megh, Uttarameghaḥ, 8.1 netrā nītāḥ satatagatinā yadvimānāgrabhūmīr ālekhyānāṃ salilakaṇikādoṣam utpādya sadyaḥ /
Nāradasmṛti
NāSmṛ, 2, 11, 32.2 atha sarpeṇa daṣṭo vā giryagrāt patito 'pi vā //
NāSmṛ, 2, 18, 34.1 agraṃ navebhyaḥ sasyebhyo mārgadānaṃ ca gacchataḥ /
Nāṭyaśāstra
NāṭŚ, 4, 61.2 vāme puṣpapuṭaḥ pārśve pādo 'gratalasaṃcaraḥ //
NāṭŚ, 4, 84.1 añcito nāsikāgre tu tadañcitamudāhṛtam /
NāṭŚ, 4, 87.1 nāsāgre dakṣiṇaṃ caiva jñeyaṃ tattu nikuñcitam /
NāṭŚ, 4, 136.2 kuñcitaṃ pādamutkṣipya kuryādagrasthitaṃ bhuvi //
NāṭŚ, 4, 155.1 talāgrasaṃsthitaḥ pādo janite karaṇe bhavet /
NāṭŚ, 6, 64.4 punaśca raktanayanabhrukuṭikaraṇadantauṣṭhapīḍanagaṇḍasphuraṇahastāgraniṣpeṣādibhir anubhāvair abhinayaḥ prayoktavyaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 9.0 ḍuṃḍuṃkāro nāma ya eṣa jihvāgratālusaṃyogān niṣpadyate puṇyo vṛṣanādasadṛśaḥ saḥ //
PABh zu PāśupSūtra, 1, 9, 294.1 māsi māsi kuśāgreṇa yaḥ pibet somamagrajaḥ /
PABh zu PāśupSūtra, 2, 5, 11.0 aṅgulyagrarūpādivad ityasaṃkaraḥ //
PABh zu PāśupSūtra, 3, 15, 12.0 pṛṣṭhataḥ padamagrataḥ pārśvataśca yojyam //
PABh zu PāśupSūtra, 3, 24, 3.0 sarvatrānavakāśadoṣāt sūcyagre dvinābhīyabadaravat //
PABh zu PāśupSūtra, 4, 9, 11.0 agre tadasanmānacariprakaraṇaviśiṣṭaṃ ca //
PABh zu PāśupSūtra, 4, 10, 14.0 atrāgra iti pūrvakālamadhikurute //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 80.1 jalabindukuśāgreṇa māse māse ca yaḥ pibet /
Suśrutasaṃhitā
Su, Sū., 2, 3.1 brāhmaṇakṣatriyavaiśyānām anyatamam anvayavayaḥśīlaśauryaśaucācāravinayaśaktibalamedhādhṛtismṛtimatipratipattiyuktaṃ tanujihvauṣṭhadantāgramṛjuvaktrākṣināsaṃ prasannacittavākceṣṭaṃ kleśasahaṃ ca bhiṣak śiṣyam upanayet ato viparītaguṇaṃ nopanayet //
Su, Sū., 3, 4.2 prabhāṣaṇāgraharaṇāv ṛtucaryātha yāntrikaḥ //
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 8, 5.1 teṣāmatha yathāyogaṃ grahaṇasamāsopāyaḥ karmasu vakṣyate tatra vṛddhipattraṃ vṛntaphalasādhāraṇe bhāge gṛhṇīyādbhedanānyevaṃ sarvāṇi vṛddhipattraṃ maṇḍalāgraṃ ca kiṃciduttānena pāṇinā lekhane bahuśo 'vacāryaṃ vṛntāgre visrāvaṇāni viśeṣeṇa tu bālavṛddhasukumārabhīrunārīṇāṃ rājñāṃ rājaputrāṇāṃ ca trikūrcakena visrāvayet talapracchāditavṛntam aṅguṣṭhapradeśinībhyāṃ vrīhimukhaṃ kuṭhārikāṃ vāmahastanyastām itarahastamadhyamāṅgulyāṅguṣṭhaviṣṭabdhayābhihanyāt ārākarapattraiṣaṇyo mūle śeṣāṇi tu yathāyogaṃ gṛhṇīyāt //
Su, Sū., 8, 8.1 tāni sugrahāṇi sulohāni sudhārāṇi surūpāṇi susamāhitamukhāgrāṇi akarālāni ceti śastrasampat //
Su, Sū., 8, 11.1 baḍiśaṃ dantaśaṅkuścānatāgre /
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 16, 10.6 tatra śuṣkaśaṣkulirutsannapāliritarālpapāliḥ saṃkṣiptaḥ anadhiṣṭhānapāliḥ paryantayoḥ kṣīṇamāṃso hīnakarṇaḥ tanuviṣamālpapālirvallīkarṇaḥ grathitamāṃsastabdhasirāsaṃtatasūkṣmapālir yaṣṭikarṇaḥ nirmāṃsasaṃkṣiptāgrālpaśoṇitapāliḥ kākauṣṭhaka iti /
Su, Sū., 18, 18.1 tatra kośam aṅguṣṭhāṅguliparvasu vidadhyāt dāma saṃbādhe 'ṅge sandhikūrcakabhrūstanāntaratalakarṇeṣu svastikam anuvellitaṃ tu śākhāsu grīvāmeḍhrayoḥ pratolīṃ vṛtte 'ṅge maṇḍalam aṅguṣṭhāṅgulimeḍhrāgreṣu sthagikāṃ yamalavraṇayor yamakaṃ hanuśaṅkhagaṇḍeṣu khaṭvām apāṅgayoścīnaṃ pṛṣṭhodaroraḥsu vibandhaṃ mūrdhani vitānaṃ cibukanāsauṣṭhāṃsabastiṣu gophaṇāṃ jatruṇa ūrdhvaṃ pañcāṅgīmiti yo vā yasmin śarīrapradeśe suniviṣṭo bhavati taṃ tasmin vidadhyāt //
Su, Sū., 25, 24.2 ity etāstrividhāḥ sūcīstīkṣṇāgrāḥ susamāhitāḥ //
Su, Sū., 25, 25.1 kārayenmālatīpuṣpavṛntāgraparimaṇḍalāḥ /
Su, Sū., 29, 61.2 parvatāgrāt patedyo vā śvabhre vā tamasāvṛte //
Su, Sū., 35, 8.2 nāsāgramūrdhvaṃ ca bhavedūrdhvaṃ lekhāś ca pṛṣṭhataḥ //
Su, Sū., 42, 9.0 rasalakṣaṇamata ūrdhvaṃ vakṣyāmaḥ tatra yaḥ paritoṣamutpādayati prahlādayati tarpayati jīvayati mukhopalepaṃ janayati śleṣmāṇaṃ cābhivardhayati sa madhuraḥ yo dantaharṣamutpādayati mukhāsrāvaṃ janayati śraddhāṃ cotpādayati so 'mlaḥ yo bhaktarucimutpādayati kaphaprasekaṃ janayati mārdavam cāpādayati sa lavaṇaḥ yo jihvāgraṃ bādhate udvegaṃ janayati śiro gṛhṇīte nāsikāṃ ca srāvayati sa kaṭukaḥ yo gale coṣamutpādayati mukhavaiśadyaṃ janayati bhaktaruciṃ cāpādayati harṣaṃ ca sa tiktaḥ yo vaktraṃ pariśoṣayati jihvāṃ stambhayati kaṇṭhaṃ badhnāti hṛdayaṃ karṣati pīḍayati ca sa kaṣāyaḥ //
Su, Sū., 44, 90.2 bhakṣyānnalehyeṣu ca teṣu teṣu virecanānyagramatirvidadhyāt //
Su, Sū., 45, 156.1 agreṣvakṣiṣu vijñeya ikṣūṇāṃ lavaṇo rasaḥ //
Su, Sū., 46, 270.1 aṭarūṣakavetrāgraguḍūcīnimbaparpaṭāḥ /
Su, Nid., 1, 71.2 yasyāgrajo romaharṣo vepathurnetramāvilam //
Su, Nid., 2, 11.1 pittān nīlāgrāṇi tanūni visarpīṇi pītāvabhāsāni yakṛtprakāśāni śukajihvāsaṃsthānāni yavamadhyāni jalaukovaktrasadṛśāni praklinnāni ca bhavanti tair upadrutaḥ sadāhaṃ sarudhiram atisāryate jvaradāhapipāsāmūrchāś cāsyopadravā bhavanti pītatvaṅnakhanayanadaśanavadanamūtrapurīṣaś ca puruṣo bhavati //
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 16, 39.1 jihvāgrarūpaḥ śvayathurhi jihvāmunnamya jātaḥ kapharaktayoniḥ /
Su, Nid., 16, 52.1 jihvāgrarūpaḥ śvayathuḥ kaphāttu jihvāprabandhopari raktamiśrāt /
Su, Śār., 5, 11.1 ṣoḍaśa kaṇḍarāstāsāṃ catasraḥ pādayos tāvatyo hastagrīvāpṛṣṭheṣu tatra hastapādagatānāṃ kaṇḍarāṇāṃ nakhā agraprarohā grīvāhṛdayanibandhinīnām adhobhāgagatānāṃ meḍhraṃ śroṇipṛṣṭhanibandhinīnām adhobhāgagatānāṃ bimbaṃ mūrdhoruvakṣo'ṃsapiṇḍādīnāṃ ca //
Su, Śār., 8, 8.9 unnamitavidaṣṭajihvāgrasyādhojihvāyām /
Su, Śār., 8, 12.2 tathā sirāsu viddhāsu duṣṭamagre pravartate //
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Cik., 2, 11.2 kuntaśaktyṛṣṭikhaḍgāgraviṣāṇādibhir āśayaḥ //
Su, Cik., 6, 4.1 tatra balavantamāturamarśobhir upadrutam upasnigdhaṃ parisvinnam anilavedanābhivṛddhipraśamārthaṃ snigdhamuṣṇamalpamannaṃ dravaprāyaṃ bhuktavantam upaveśya saṃvṛte śucau deśe sādhāraṇe vyabhre kāle same phalake śayyāyāṃ vā pratyādityagudamanyasyotsaṅge niṣaṇṇapūrvakāyamuttānaṃ kiṃcid unnatakaṭikaṃ vastrakambalakopaviṣṭaṃ yantraṇaśāṭakena parikṣiptagrīvāsakthiṃ parikarmibhiḥ suparigṛhītam aspandanaśarīraṃ kṛtvā tato 'smai ghṛtābhyaktagudāya ghṛtābhyaktaṃ yantram ṛjvanumukhaṃ pāyau śanaiḥ śanaiḥ pravāhamāṇasya praṇidhāya praviṣṭe cārśo vīkṣya śalākayotpīḍya picuvastrayor anyatareṇa pramṛjya kṣāraṃ pātayet pātayitvā ca pāṇinā yantradvāraṃ pidhāya vākchatamātram upekṣeta tataḥ pramṛjya kṣārabalaṃ vyādhibalaṃ cāvekṣya punarālepayet athārśaḥ pakvajāmbavapratīkāśam avasannam īṣannatam abhisamīkṣyopāvartayet kṣāraṃ prakṣālayeddhānyāmlena dadhimastuśuktaphalāmlair vā tato yaṣṭīmadhukamiśreṇa sarpiṣā nirvāpya yantram apanīyotthāpyāturam uṣṇodakopaviṣṭaṃ śītābhir adbhiḥ pariṣiñcet aśītābhir ityeke tato nirvātamāgāraṃ praveśyācārikamādiśet sāvaśeṣaṃ punardahet evaṃ saptarātrāt saptarātrādekaikam upakrameta tatra bahuṣu pūrvaṃ dakṣiṇaṃ sādhayet dakṣiṇādvāmaṃ vāmāt pṛṣṭhajaṃ tato 'grajam iti //
Su, Cik., 15, 16.2 vṛddhipatraṃ hi tīkṣṇāgraṃ nārīṃ hiṃsyāt kadācana //
Su, Cik., 25, 36.1 māsopariṣṭādghanakuñcitāgrāḥ keśā bhavanti bhramarāñjanābhāḥ /
Su, Cik., 29, 25.1 sarpanirmokasadṛśau tau vṛkṣāgrāvalambinau /
Su, Cik., 35, 7.1 tatra sāṃvatsarikāṣṭadviraṣṭavarṣāṇāṃ ṣaḍaṣṭadaśāṅgulapramāṇāni kaniṣṭhikānāmikāmadhyamāṅgulipariṇāhānyagre 'dhyardhāṅguladvyaṅgulārdhatṛtīyāṅgulasaṃniviṣṭakarṇikāni kaṅkaśyenabarhiṇapakṣanāḍītulyapraveśāni mudgamāṣakalāyamātrasrotāṃsi vidadhyānnetrāṇi /
Su, Cik., 35, 9.1 pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ mūle 'ṅguṣṭhodaraparīṇāham agre kaniṣṭhikodaraparīṇāham agre tryaṅgulasaṃniviṣṭakarṇikaṃ gṛdhrapakṣanāḍīṃtulyapraveśaṃ kolāsthimātrachidraṃ klinnakalāyamātrachidram ityeke sarvāṇi mūle bastinibandhanārthaṃ dvikarṇikāni /
Su, Cik., 35, 9.1 pañcaviṃśaterūrdhvaṃ dvādaśāṅgulaṃ mūle 'ṅguṣṭhodaraparīṇāham agre kaniṣṭhikodaraparīṇāham agre tryaṅgulasaṃniviṣṭakarṇikaṃ gṛdhrapakṣanāḍīṃtulyapraveśaṃ kolāsthimātrachidraṃ klinnakalāyamātrachidram ityeke sarvāṇi mūle bastinibandhanārthaṃ dvikarṇikāni /
Su, Cik., 37, 101.2 mālatīpuṣpavṛntāgraṃ chidraṃ sarṣapanirgamam //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 40, 5.2 dhūmanetraṃ tu kaniṣṭhikāpariṇāhamagre kalāyamātrasroto mūle 'ṅguṣṭhapariṇāhaṃ dhūmavartipraveśasroto 'ṅgulānyaṣṭacatvāriṃśat prāyogike dvātriṃśat snehane caturviṃśatir vairecane ṣoḍaśāṅgulaṃ kāsaghne vāmanīye ca /
Su, Cik., 40, 6.1 atha sukhopaviṣṭaḥ sumanā ṛjvadhodṛṣṭiratandritaḥ snehāktadīptāgrāṃ vartiṃ netrasrotasi praṇidhāya dhūmaṃ pibet //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Cik., 40, 70.1 aṅgulyagrapraṇītaṃ tu yathāsvaṃ mukharogiṇām /
Su, Ka., 5, 14.2 śākhāgre vā lalāṭe vā vyadhyāstā visṛte viṣe //
Su, Ka., 8, 68.2 mātuluṅgāmlagomūtrapiṣṭaṃ ca surasāgrajam //
Su, Ka., 8, 86.2 śophaśca kaṇḍūśca pulālikā ca dhūmāyanaṃ caiva nakhāgradaṃśe //
Su, Utt., 3, 29.1 doṣāḥ pakṣmāśayagatāstīkṣṇāgrāṇi kharāṇi ca /
Su, Utt., 15, 24.1 chindyāttato 'rdhamagre syādaśrunāḍī hyato 'nyathā /
Su, Utt., 17, 63.1 śalākāgreṇa tu tato nirlikheddṛṣṭimaṇḍalam /
Su, Utt., 17, 80.2 prāpya naśyecchalākāgraṃ tanvabhram iva mārutam //
Su, Utt., 17, 82.2 vraṇaṃ viśālaṃ sthūlāgrā tīkṣṇā hiṃsyādanekadhā //
Su, Utt., 18, 8.1 ā pakṣmāgrāttataḥ sthāpyaṃ pañca tadvākśatāni tu /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.26 laghimā mṛṇālītūlāvayavād api laghutayā puṣpakesarāgreṣvapi tiṣṭhati /
Sūryaśataka
SūryaŚ, 1, 3.1 garbheṣvambhoruhāṇāṃ śikhariṣu ca śitāgreṣu tulyaṃ patantaḥ prārambhe vāsarasya vyuparatisamaye caikarūpāstathaiva /
Tantrākhyāyikā
TAkhy, 1, 16.1 atha sā yadā vāyupreritair vṛkṣāgraiḥ spṛśyate tadā śabdaṃ karoti anyadā na iti tūṣṇīm āste //
Trikāṇḍaśeṣa
TriKŚ, 2, 33.2 śailāgre śikharaṃ śṛṅgaṃ dantaḥ prāgbhāra ityapi //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.3 aśakto 'pyagraṃ bhikṣāṃ vā sodakaṃ dattvā śeṣaṃ bhuñjīta /
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 3, 7.0 godohanakālamātraṃ tadardhaṃ vā sthitvā vrajed alābhe 'py avamāne 'pyaviṣādī labdhe sammāne 'py asaṃtoṣī syāt drutaṃ vilambitaṃ vā na gacchet bhikṣākālād anyatra paraveśma na gantavyaṃ bhikṣituṃ krośād ūrdhvaṃ na gacchet bhikṣāṃ caritvā toyapārśve prakṣālitapāṇipāda ācamyod u tyam ityādityāyāto devā iti viṣṇave brahma jajñām iti brahmaṇe ca bhikṣāgraṃ dattvā sarvabhūtebhya iti baliṃ prakṣipet pāṇināgnihotravidhānenātmayajñaṃ saṃkalpya prāṇayātrāmātram aṣṭau grāsān vāśnīyāt kāmaṃ nāśnāti vastrapūtaṃ jalaṃ pītvācamyācāmati nindākrośau na kurvīta bandhūñ jñātīṃs tyajed vaṃśacāritraṃ tapaḥ śrutaṃ na vadet saṅgaṃ tyaktvā niyamayamī priyaṃ satyaṃ vadan sarvabhūtasyāvirodhī samaḥ sadādhyātmarato dhyānayogī nārāyaṇaṃ paraṃ brahma paśyan dhāraṇāṃ dhārayed akṣaraṃ brahmāpnoti nārāyaṇaḥ paraṃ brahmeti śrutiḥ //
Varāhapurāṇa
VarPur, 27, 25.2 gṛhītvā triśikhāgreṇa nanarta parameśvaraḥ //
Viṣṇupurāṇa
ViPur, 1, 2, 21.2 tenāgre sarvam evāsīd vyāptaṃ vai pralayād anu //
ViPur, 1, 4, 28.1 prayānti toyāni khurāgravikṣate rasātale 'dhaḥ kṛtaśabdasaṃtatam /
ViPur, 1, 4, 36.1 daṃṣṭrāgravinyastam aśeṣam etad bhūmaṇḍalaṃ nātha vibhāvyate te /
ViPur, 1, 14, 4.1 prācīnāgrāḥ kuśās tasya pṛthivyāṃ viśrutā mune /
ViPur, 1, 15, 47.1 vṛkṣād vṛkṣaṃ yayau bālā tadagrāruṇapallavaiḥ /
ViPur, 1, 15, 50.1 vṛkṣāgragarbhasambhūtā māriṣākhyā varānanā /
ViPur, 1, 17, 44.2 dantā gajānāṃ kuliśāgraniṣṭhurāḥ śīrṇā yad ete na balaṃ mamaitat /
ViPur, 1, 19, 86.2 brahmasaṃjño 'ham evāgre tathānte ca paraḥ pumān //
ViPur, 2, 5, 18.1 lāṅgalāsaktahastāgro bibhranmusalam uttamam /
ViPur, 2, 13, 25.1 eṣā vasumatī tasya khurāgrakṣatakarburā //
ViPur, 2, 13, 26.2 viṣāṇāgreṇa madbāhukaṇḍūyanaparo hi saḥ /
ViPur, 3, 11, 65.1 annāgraṃ ca samuddhṛtya hantakāropakalpitam /
ViPur, 3, 11, 82.2 nākāle nātisaṃkīrṇe dattvāgraṃ ca naro 'gnaye //
ViPur, 3, 14, 26.1 tatrāpyasāmarthyayutaḥ karāgrāgrasthitāṃstilān /
ViPur, 3, 14, 26.1 tatrāpyasāmarthyayutaḥ karāgrāgrasthitāṃstilān /
ViPur, 3, 15, 41.1 dakṣiṇāgreṣu darbheṣu puṣpadhūpādipūjitam /
ViPur, 4, 1, 72.1 uccapramāṇām iti tām avekṣya svalāṅgalāgreṇa ca tālaketuḥ /
ViPur, 4, 13, 32.1 sāśvaṃ ca taṃ nihatya siṃho 'py amalamaṇiratnam āsyāgreṇādāya gantum abhyudyataḥ ṛkṣādhipatinā jāmbavatā dṛṣṭo ghātitaś ca //
ViPur, 5, 5, 15.1 yena daṃṣṭrāgravidhṛtā dhārayatyavanī jagat /
ViPur, 5, 6, 17.2 bhagnāvuttuṅgaśākhāgrau tena tau yamalārjunau //
ViPur, 5, 8, 10.1 tataḥ phalānyanekāni tālāgrānnipatankharaḥ /
ViPur, 5, 8, 11.2 kṛṣṇaścikṣepa tālāgre balabhadraśca līlayā //
ViPur, 5, 9, 24.1 smarāśeṣajagannātha kāraṇaṃ kāraṇāgrajam /
ViPur, 5, 12, 23.2 nārjunasya ripuḥ kaścinmamāgre prabhaviṣyati //
ViPur, 5, 13, 33.2 yenāgrākrāntimātrāṇi padānyatra mahātmanaḥ //
ViPur, 5, 13, 36.2 yā gantavye drutaṃ yāti nimnapādāgrasaṃsthitiḥ //
ViPur, 5, 13, 37.1 hastanyastāgrahasteyaṃ tena yāti tathā sakhī /
ViPur, 5, 14, 2.2 khurāgrapātairatyarthaṃ dārayanvasudhātalam //
ViPur, 5, 14, 9.1 agranyastaviṣāṇāgraḥ kṛṣṇakukṣikṛtekṣaṇaḥ /
ViPur, 5, 14, 9.1 agranyastaviṣāṇāgraḥ kṛṣṇakukṣikṛtekṣaṇaḥ /
ViPur, 5, 18, 42.2 vicintyamānaṃ tatrasthairnāsāgranyastalocanaiḥ //
ViPur, 5, 20, 9.2 utpāṭya tolayāmāsa dvyaṅgulenāgrapāṇinā //
ViPur, 5, 23, 5.2 abhiṣicya vanaṃ yāto vajrāgrakaṭhinorasam //
ViPur, 5, 30, 60.2 cakravicchinnaśūlāgrā rudrā bhuvi nipātitāḥ //
ViPur, 5, 33, 1.2 bāṇo 'pi praṇipatyāgre maitreyāha trilocanam /
ViPur, 5, 33, 30.1 ākṛṣya lāṅgalāgreṇa musalenāvapothitam /
Viṣṇusmṛti
ViSmṛ, 1, 11.1 daṃṣṭrāgreṇa samuddhṛtya lokānāṃ hitakāmyayā /
ViSmṛ, 20, 44.2 kuśāgreṇāpi saṃspṛṣṭaḥ prāptakālo na jīvati //
ViSmṛ, 61, 16.1 kanīnyagrasamasthaulyaṃ sakūrcaṃ dvādaśāṅgulam /
ViSmṛ, 62, 3.1 aṅgulyagre daivam //
ViSmṛ, 67, 1.1 athāgniṃ parisamuhya paryukṣya paristīrya pariṣicya sarvataḥ pākād agram uddhṛtya juhuyāt //
ViSmṛ, 67, 23.1 tato dakṣiṇāgreṣu darbheṣu pitre pitāmahāya prapitāmahāya mātre pitāmahyai prapitāmahyai nāmagotrābhyāṃ ca piṇḍanirvāpaṇaṃ kuryāt //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 73, 17.1 ucchiṣṭasaṃnidhau dakṣiṇāgreṣu kuśeṣu pṛthivī darvir akṣitā ityekaṃ piṇḍaṃ pitre nidadhyāt //
ViSmṛ, 97, 1.1 ūrusthottānacaraṇaḥ savye kare karam itaraṃ nyasya tālusthācalajihvo dantair dantān asaṃspṛśan svaṃ nāsikāgraṃ paśyan diśaścānavalokayan vibhīḥ praśāntātmā caturviṃśatyā tattvair vyatītaṃ cintayet //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 1, 35.1, 1.1 nāsikāgre dhārayato 'sya yā divyagandhasaṃvit sā gandhapravṛttiḥ jihvāgre rasasaṃvit tāluni rūpasaṃvit jihvāmadhye sparśasaṃvit jihvāmūle śabdasaṃvid ity etāḥ vṛttaya utpannāścittaṃ sthitau nibadhnanti saṃśayaṃ vidhamanti samādhiprajñāyāṃ ca dvārībhavantīti /
YSBhā zu YS, 3, 1.1, 1.1 nābhicakre hṛdayapuṇḍarīke mūrdhni jyotiṣi nāsikāgre jihvāgre ity evamādiṣu deśeṣu bāhye vā viṣaye cittasya vṛttimātreṇa bandha iti dhāraṇā //
YSBhā zu YS, 3, 1.1, 1.1 nābhicakre hṛdayapuṇḍarīke mūrdhni jyotiṣi nāsikāgre jihvāgre ity evamādiṣu deśeṣu bāhye vā viṣaye cittasya vṛttimātreṇa bandha iti dhāraṇā //
YSBhā zu YS, 3, 45.1, 4.1 prāptir aṅgulyagreṇāpi spṛśati candramasam //
Yājñavalkyasmṛti
YāSmṛ, 1, 19.1 kaniṣṭhādeśinyaṅguṣṭhamūlāny agraṃ karasya ca /
YāSmṛ, 1, 39.1 mātur yad agre jāyante dvitīyaṃ mauñjibandhanāt /
Śatakatraya
ŚTr, 1, 100.1 sthālyāṃ vaidūryamayyāṃ pacati tilakaṇāṃś candanair indhanaughaiḥ sauvarṇair lāṅgalāgrair vilikhati vasudhām arkamūlasya hetoḥ /
ŚTr, 2, 34.2 śakayuvatikapolāpāṇḍutāmbūlavallīdalam aruṇanakhāgraiḥ pāṭitaṃ vā vadhūbhyaḥ //
ŚTr, 3, 1.1 cūḍottaṃsitacandracārukalikācañcacchikhābhāsvaro līlādagdhavilolakāmaśalabhaḥ śreyodaśāgre sphuran /
ŚTr, 3, 5.2 yadāḍhyānām agre draviṇamadaniḥsaṃjñamanasāṃ kṛtaṃ māvavrīḍair nijaguṇakathāpātakam api //
ŚTr, 3, 48.1 nābhyastā prativādivṛndadamanī vidyā vinītocitā khaḍgāgraiḥ karikumbhapīṭhadalanair nākaṃ na nītaṃ yaśaḥ /
ŚTr, 3, 67.2 ko vā vīciṣu budbudeṣu ca taḍillekhāsu ca śrīṣu ca jvālāgreṣu ca pannageṣu saridvegeṣu ca capratyayaḥ //
ŚTr, 3, 76.2 dharā gacchaty antaṃ dharaṇidharapādair api dhṛtā śarīre kā vārtā karikalabhakarṇāgracapale //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 14.2 na hantyadūre'pi gajānmṛgeśvaro vilolajihvaścalitāgrakesaraḥ //
ṚtuS, Prathamaḥ sargaḥ, 24.2 taṭaviṭapalatāgrāliṅganavyākulena diśi diśi paridagdhā bhūmayaḥ pāvakena //
ṚtuS, Tṛtīyaḥ sargaḥ, 6.1 mandānilākulitacārutarāgraśākhaḥ puṣpodgamapracayakomalapallavāgraḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 6.1 mandānilākulitacārutarāgraśākhaḥ puṣpodgamapracayakomalapallavāgraḥ /
ṚtuS, Tṛtīyaḥ sargaḥ, 19.1 keśānnitāntaghananīlavikuñcitāgrān āpūrayanti vanitā navamālatībhiḥ /
ṚtuS, Caturthaḥ sargaḥ, 6.2 hasanti noccair daśanāgrabhinnān prapīḍyamānān adharān avekṣya //
ṚtuS, Caturthaḥ sargaḥ, 7.2 tṛṇāgralagnaistuhinaiḥ patadbhir ākrandatīvoṣasi śītakālaḥ //
ṚtuS, Caturthaḥ sargaḥ, 13.1 dantacchadaiḥ savraṇadantacihnaiḥ stanaiśca pāṇyagrakṛtābhilekhaiḥ /
ṚtuS, Caturthaḥ sargaḥ, 14.2 dantacchadaṃ priyatamena nipītasāraṃ dantāgrabhinnam avakṛṣya nirīkṣate ca //
ṚtuS, Pañcamaḥ sargaḥ, 11.1 apagatamadarāgā yoṣidekā prabhāte kṛtanibiḍakucāgrā patyurāliṅganena /
ṚtuS, Pañcamaḥ sargaḥ, 12.1 agurusurabhidhūpāmoditaṃ keśapāśaṃ galitakusumamālaṃ kuñcitāgraṃ vahantī /
ṚtuS, Pañcamaḥ sargaḥ, 15.1 nakhapadacitabhāgān vīkṣamāṇāḥ stanāntān adharakisalayāgraṃ dantabhinnaṃ spṛśantyaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 9, 16.1 paṭupaṭahamṛdaṅgaśaṅkhabherīpaṇavaravaṃ sapatākatoraṇāgram /
Amaraughaśāsana
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
AmarŚās, 1, 80.1 janmāvasthānād adho liṅgaḥ sa cādhārakandajātimadhyasthito guhya ūrdhve bhavati tasyordhve liṅgasthānaṃ svādhiṣṭhānaṃ nābhimaṇḍale maṇipūrakasyordhvabhāge 'nalakaḥ tenoddaṇḍakādyaṃ samāgacchati adhaḥpradeśe maṇipūrakasya dakṣiṇapaścimavarti amedhyasthānam madhye nābheḥ kandaḥ tatra padmākṛtiḥ tatra śarīranāḍīnām ādhāraḥ kathyate hṛdaye pṛthivītattvaṃ pītavarṇaṃ madhye kadambagolakākṛti tatra cittaviśrāntisthānaṃ tad eva analacakram kaṇṭhe codakapravāhapūrṇam ātmatattvaṃ tad viśuddhisthānam tālumadhye dīpaśikhākāraḥ sadoddyotaḥ tat tejastattvam kapālakandarāṅkure vāyutattvam nāsāgre ākāśatattvam tasyordhve ājñāsthānam ājñāsthānāntare granthiṣoḍaśāntare amṛtā ṣoḍaśī kalā tadantare vālāgraśatadhāśrayā ante tasyordhve kalānte binduḥ bindubhedād anantaraṃ śṛṅgāṭakākṛtir mastakasyoddeśas tasmin cittalayasthānam cittasya śarīrabandhanādvayopetas trailokyavihāraḥ tasyāśritā jñānaśaktiḥ evaṃ śaktitrayālaṃkṛtaś ciddarpaṇapratibimbaḥ samo vividhabhāvakalākalitaḥ saṃsāraceṣṭāvalokanakuśalaḥ suptāvasthāyāṃ rūpī jalacandravat dṛśyate yaḥ sa paramātmā sarvavyāpī maheśvaraḥ caturdaśavidhabhūtagrāmakartā ca iti so 'yaṃ paramātmā //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 11.0 samagreṣu guṇeṣu madhye sthiratvāc cirasthāyitvāt śaktyutkarṣavivartanāt utkṛṣṭaśaktitvāt vyavahārāya mukhyatvāt loke śāstre ca mukhyatvena vyavahriyamāṇatvāt bahvagragrahaṇād bahuguṇagaṇanāyāṃ prathamagrahaṇāt //
Ayurvedarasāyana zu AHS, Sū., 9, 15.2, 12.0 vipāke'pi sthiratvasya prabhāve'pi śaktyutkarṣasya mṛdukaṭhinādāv api vyavahāramukhyatvasya raseṣv api bahvagragrahaṇasya darśanāt caturṇām upādānam //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 14.2 kiyanto 'gre bhaviṣyanti kiṃ kiṃ cāto bhaviṣyati //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 25.1 bhejire munayo 'thāgre bhagavantam adhokṣajam /
BhāgPur, 1, 2, 30.1 sa evedaṃ sasarjāgre bhagavān ātmamāyayā /
BhāgPur, 1, 10, 21.2 agre guṇebhyo jagadātmanīśvare nimīlitātman niśi suptaśaktiṣu //
BhāgPur, 1, 11, 14.2 citradhvajapatākāgrairantaḥ pratihatātapām //
BhāgPur, 1, 15, 11.1 yo no jugopa vana etya durantakṛcchrād durvāsaso 'riracitādayutāgrabhug yaḥ /
BhāgPur, 1, 19, 12.2 vijñāpayāmāsa viviktacetā upasthito 'gre 'bhigṛhītapāṇiḥ //
BhāgPur, 2, 9, 14.2 sunandanandaprabalārhaṇādibhiḥ svapārṣadāgraiḥ parisevitaṃ vibhum //
BhāgPur, 2, 9, 32.1 aham evāsam evāgre nānyadyat sadasat param /
BhāgPur, 3, 1, 30.2 asūta yaṃ jāmbavatī vratāḍhyā devaṃ guhaṃ yo 'mbikayā dhṛto 'gre //
BhāgPur, 3, 5, 5.2 yathā sasarjāgra idaṃ nirīhaḥ saṃsthāpya vṛttiṃ jagato vidhatte //
BhāgPur, 3, 5, 23.1 bhagavān eka āsedam agra ātmātmanāṃ vibhuḥ /
BhāgPur, 3, 7, 21.1 sṛṣṭvāgre mahadādīni savikārāṇy anukramāt /
BhāgPur, 3, 9, 29.3 tan mayāpāditaṃ hy agre yan māṃ prārthayate bhavān //
BhāgPur, 3, 10, 13.1 yathedānīṃ tathāgre ca paścād apy etad īdṛśam /
BhāgPur, 3, 12, 2.1 sasarjāgre 'ndhatāmisram atha tāmisram ādikṛt /
BhāgPur, 3, 12, 11.2 sūryaś candras tapaś caiva sthānāny agre kṛtāni te //
BhāgPur, 3, 13, 30.2 dadarśa gāṃ tatra suṣupsur agre yāṃ jīvadhānīṃ svayam abhyadhatta //
BhāgPur, 3, 13, 41.1 daṃṣṭrāgrakoṭyā bhagavaṃs tvayā dhṛtā virājate bhūdhara bhūḥ sabhūdharā /
BhāgPur, 3, 14, 3.1 tasya coddharataḥ kṣauṇīṃ svadaṃṣṭrāgreṇa līlayā /
BhāgPur, 3, 18, 2.1 dadarśa tatrābhijitaṃ dharādharaṃ pronnīyamānāvanim agradaṃṣṭrayā /
BhāgPur, 3, 18, 6.1 sa tudyamāno 'riduruktatomarair daṃṣṭrāgragāṃ gām upalakṣya bhītām /
BhāgPur, 3, 25, 6.1 tam āsīnam akarmāṇaṃ tattvamārgāgradarśanam /
BhāgPur, 3, 28, 12.2 kāṣṭhāṃ bhagavato dhyāyet svanāsāgrāvalokanaḥ //
BhāgPur, 3, 33, 7.1 aho bata śvapaco 'to garīyān yaj jihvāgre vartate nāma tubhyam /
BhāgPur, 4, 14, 28.2 baliṃ ca mahyaṃ harata matto 'nyaḥ ko 'grabhuk pumān //
BhāgPur, 4, 20, 22.2 padā spṛśantaṃ kṣitimaṃsa unnate vinyastahastāgramuraṅgavidviṣaḥ //
BhāgPur, 4, 24, 10.2 prācīnāgraiḥ kuśairāsīdāstṛtaṃ vasudhātalam //
BhāgPur, 4, 25, 28.2 tvadaṅghrikāmāptasamastakāmaṃ kva padmakośaḥ patitaḥ karāgrāt //
BhāgPur, 8, 6, 10.1 tvayy agra āsīt tvayi madhya āsīt tvayy anta āsīd idam ātmatantre /
BhāgPur, 8, 7, 4.3 smayamāno visṛjyāgraṃ pucchaṃ jagrāha sāmaraḥ //
BhāgPur, 10, 3, 14.1 sa eva svaprakṛtyedaṃ sṛṣṭvāgre triguṇātmakam /
BhāgPur, 11, 8, 16.2 madhuhevāgrato bhuṅkte yatir vai gṛhamedhinām //
BhāgPur, 11, 13, 20.2 brahmāṇam agrataḥ kṛtvā papracchuḥ ko bhavān iti //
BhāgPur, 11, 17, 11.1 vedaḥ praṇava evāgre dharmo 'haṃ vṛṣarūpadhṛk /
Bhāratamañjarī
BhāMañj, 1, 16.2 śuśoca saṃjayasyāgre smaranpāṇḍavavikramam //
BhāMañj, 1, 62.2 stutvā nāgāndadarśāgre vicitraṃ bhujagālaye //
BhāMañj, 1, 139.1 aṅguṣṭhāgrasamutsedhānsa tāndṛṣṭvā tapaḥkṛśān /
BhāMañj, 1, 155.2 lilihurdīrghajihvāgrā yena prāpurdvijihvatām //
BhāMañj, 1, 319.2 lolakuṇḍalakoṇāgraspṛṣṭagaṇḍataṭaḥ kṣaṇam //
BhāMañj, 1, 338.2 likhantī caraṇāgreṇa bhūmimāyatalocanā //
BhāMañj, 1, 490.1 ākṛṣyamāṇaṃ śūlāgraṃ yadā tasya na niryayau /
BhāMañj, 1, 664.1 tenābhavatprekṣakāṇāṃ dvārāgranyastacakṣuṣām /
BhāMañj, 1, 890.2 prakāśitāgrāḥ pārthena jvaladulmukapāṇinā //
BhāMañj, 1, 891.2 vilokya kāntāḥ krodhāndha uvācāgre sthitaṃ jayam //
BhāMañj, 1, 962.2 taṃ tadaivābhyadhātso 'pi bhūbhujo 'graṃ dvijo 'rhati //
BhāMañj, 1, 968.1 sūdo 'pi vadhyavasudhāṃ gatvā śūlāgravartinām /
BhāMañj, 1, 1356.2 vahneḥ śikhāgravicchedā gaganāṅganasaṅginaḥ //
BhāMañj, 5, 50.1 tataḥ prabuddho bhagavāndadarśāgre dhanaṃjayam /
BhāMañj, 5, 81.2 sarpeti caraṇāgreṇa tvarito 'gastyamaspṛśat //
BhāMañj, 5, 102.2 saṃrambhasrastavastrāgraniyamāloladordrumaḥ //
BhāMañj, 5, 227.1 ityuktvā caraṇāgreṇa saṃrambhānmaṇikuṭṭimam /
BhāMañj, 5, 314.1 kaustubhāgraruci bālapallavaṃ gātradīdhitipalāśabhūṣitam /
BhāMañj, 5, 325.1 sanīlamaṇipīṭhāgranyastapādo vyarājata /
BhāMañj, 5, 462.2 sūcyagraparimāṇe 'pi kimanyanme na bhāginaḥ //
BhāMañj, 5, 620.2 arho 'si mama bāṇāgre kṣatriyācārasaṃgare //
BhāMañj, 6, 95.1 ghrāṇāgradarśī śāntātmā māmupaiti samādhinā /
BhāMañj, 6, 185.2 vyākīrṇakīrtikusumāñjalir arjunāgre nāndīmivāpaṭhadamandadhanurninādaiḥ //
BhāMañj, 6, 205.2 unmamātha śarāgreṇa haimaṃ kesariṇaṃ rathāt //
BhāMañj, 6, 274.1 tiṣṭhantu yāntu vā sarve sātyake pṛtanāgragāḥ /
BhāMañj, 6, 275.1 ityuktvā caṇḍamārtaṇḍamaṇḍalāgraṃ sudarśanam /
BhāMañj, 6, 275.2 svayamudyamya kaṃsāriḥ syandanāgrādavātarat //
BhāMañj, 6, 293.2 vinadanto mahotsāhā vyāḍavyūhāgravartinaḥ //
BhāMañj, 6, 322.1 namaḥ pracaṇḍacakrāgraprabhābhāsurabāhave /
BhāMañj, 6, 327.1 atha prabhāte makaraśyenavyūhāgravartinaḥ /
BhāMañj, 6, 407.2 vihite sarvatobhadre vyūhe vyūhāgravartinā //
BhāMañj, 6, 408.2 abhimanyuḥ kurucamūragre vīro vyadārayat //
BhāMañj, 6, 438.2 bhīṣmasyākhaṇḍalo 'pyagre satyaṃ paribhāvāspadam //
BhāMañj, 6, 465.2 athārjunasyāgrametya śikhaṇḍini puraḥsthite //
BhāMañj, 7, 32.2 droṇāgre yudhyamānānāṃ bhūbhujāmabhavadraṇaḥ //
BhāMañj, 7, 89.1 kuṇḍalīkṛtaśuṇḍāgraḥ so 'bhyadhāvadvṛkodaram /
BhāMañj, 7, 207.2 khaḍgaṃ bhinnebhakumbhāgrasaktamauktikadanturam //
BhāMañj, 7, 272.2 gāṇḍīvadhanvā senāgre dīptaketuradṛśyata //
BhāMañj, 7, 295.1 jayoddhūtapatākāgraṃ vrajantaṃ vānaradhvajam /
BhāMañj, 7, 321.2 mitho rathāgre kurvāṇā rudhirāvartadurgamam //
BhāMañj, 7, 324.2 krośadvayaṃ yayāvagre sa kṛṣṇaprerito rathaḥ //
BhāMañj, 7, 386.1 sānugānpāṇḍutanayānbhettuṃ vyūhāgramudyatān /
BhāMañj, 7, 481.2 unmamātha rathāgrebhyaḥ śailebhyaḥ pādapāniva //
BhāMañj, 7, 543.2 vṛddhakṣattrasya sahasā papātāgre nijaṃ śiraḥ //
BhāMañj, 8, 93.2 agre samagrasainyānāṃ vyagraḥ śatrunibarhaṇe //
BhāMañj, 8, 104.1 tataḥ śaktiṃ niśātāgrāṃ kāladaṃṣṭrāmivotkaṭām /
BhāMañj, 8, 180.1 tato dhavalapakṣāgrāḥ svayaśobhirivāṅkitāḥ /
BhāMañj, 8, 195.2 phaṇī jagrāha namrasya kirīṭāgraṃ kirīṭinaḥ //
BhāMañj, 11, 61.1 vārayantaṃ gadāgreṇa muhuḥ kravyādamaṇḍalam /
BhāMañj, 13, 245.2 vajrāgradāruṇaśarasyūtasya na vilupyate //
BhāMañj, 13, 547.2 śuklatīkṣṇāgradaśanaṃ śmaśrusūcīcitānanam //
BhāMañj, 13, 675.2 sa babhūva trinetrasya brahmavākyātkarāgragaḥ //
BhāMañj, 13, 685.2 nyagrodhapādapasyāgre chāyārthī samupāviśat //
BhāMañj, 13, 892.1 ahaṃ subhaṭakhaḍgāgradhārājalanivāsinī /
BhāMañj, 13, 1121.2 mamanthāpsarasaṃ paśyan ghṛtācīmagracāriṇīm //
BhāMañj, 13, 1319.1 so 'paśyadagre vipulaṃ saraḥ sphaṭikanirmalam /
BhāMañj, 13, 1387.1 so 'tha dvārāgramabhyetya tasya vaiḍūryaveśmanaḥ /
BhāMañj, 13, 1552.2 hemābjapuñjakuñjāgrakūjanmaṇivihaṅgamāḥ //
BhāMañj, 13, 1776.2 uvāca vidurasyāgre dhṛtarāṣṭraṃ pitāmahaḥ //
BhāMañj, 14, 61.1 niḥśvāsāgrairyathā vāri līyate darpaṇodare /
BhāMañj, 14, 105.1 śaktiprakāśaparipūritasaṃvidagre rekhāsphuraddruhiṇarudramahendracandram /
BhāMañj, 15, 34.1 athāgre sahitaḥ kuntyā dhṛtarāṣṭraḥ sahānujaḥ /
BhāMañj, 16, 29.1 jaghāna niśitāgreṇa śareṇa caraṇodare /
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 2, 1.0 ghaṇṭākoṭikapolakoṭarakuṭījihvāgramadhyāśrayācchaṅkhinyāgatarājadantavivaraṃ prāntordhvavaktreṇa yat //
AmarŚās (Komm.) zu AmarŚās, 4.1, 1.0 jihvāgraṃ tv atha rājadantavivaraṃ nītvā tato ghaṇṭikāṃ saṃsthāpya pratijihvaparva śaśino mārge kalāṃ ca kṣipet //
AmarŚās (Komm.) zu AmarŚās, 10.1, 7.0 ākuñcyāgajakāmarūpam acalaṃ bandhatvajātaṃ tanau nātyūrdhve caturaṅgulāgravidite sthāne hṛdā prāṇite //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 33.1 āmavātaharaṇaṃ ca śobhanaṃ pāṇḍumehagadanāśanāgrajam /
Garuḍapurāṇa
GarPur, 1, 8, 7.2 tadagreṇa sadā vidvāndalānyeva samālikhet //
GarPur, 1, 19, 24.1 a ā nyasettu pādāgre i ī gulphe 'tha jānuni /
GarPur, 1, 23, 55.1 pañcavaktraḥ karāgraiḥ svairdaśabhiścaiva dhārayan /
GarPur, 1, 34, 18.2 garuḍaṃ pūjayedagre madhye śaktiṃ ca pūjayet //
GarPur, 1, 43, 20.2 daṇḍakāṣṭhaṃ kuśāgraṃ ca pūrve saṅkarṣaṇena tu //
GarPur, 1, 47, 15.1 karāgraṃ vedavatkṛtvā dvāraṃ bhāgāṣṭamaṃ bhavet /
GarPur, 1, 48, 70.2 prāgagrairudagagraiśca pratyagagrairakhaṇḍitaiḥ //
GarPur, 1, 48, 70.2 prāgagrairudagagraiśca pratyagagrairakhaṇḍitaiḥ //
GarPur, 1, 48, 70.2 prāgagrairudagagraiśca pratyagagrairakhaṇḍitaiḥ //
GarPur, 1, 65, 60.1 saṃhataṃ cāsphuṭitāgraṃ raktaśmaśruśca caurakaḥ /
GarPur, 1, 65, 64.1 chinnāgrakūpanāsaḥ syād agamyāgamane rataḥ /
GarPur, 1, 65, 84.1 abhinnāgraiśca mṛdubhirna cātibahubhirnṛpāḥ /
GarPur, 1, 65, 84.2 bahumūlaiśca viṣamaiḥ sthūlāgraiḥ kapilaistathā //
GarPur, 1, 65, 92.2 śliṣṭāṅgulī connatāgrau tāṃ prāpya nṛpatirbhavet //
GarPur, 1, 68, 19.2 loke 'smin paramāṇumātram api yadvajraṃ kvacid dṛśyate tasmindevasamāśrayo hyavitathastīkṣṇāgradhāraṃ yadi //
GarPur, 1, 68, 30.2 uttuṅgasamatīkṣṇāgrāḥ vajrasyākarajā guṇāḥ //
GarPur, 1, 68, 32.1 tīkṣṇāgraṃ vimalamapetasarvadoṣaṃ dhatte yaḥ prayatatanuḥ sadaiva vajram /
GarPur, 1, 68, 34.2 maṇiśāstravido vadanti tasya dviguṇaṃ rūpakalakṣamagramūlyam //
GarPur, 1, 73, 7.2 cāṣāgrapakṣapratimaśriyo ye na te praśastā maṇiśāstravidbhiḥ //
GarPur, 1, 94, 6.1 kaniṣṭhādeśinyaṅguṣṭhamūlānyagraṃ karasya ca /
GarPur, 1, 111, 11.1 niḥśaṅkaṃ kiṃ manuṣyāḥ kuruta parahitaṃ yuktamagre hitaṃ yanmodadhvaṃ kāminībhirmadanaśarahatā mandamandātidṛṣṭyā /
GarPur, 1, 113, 24.2 purā kṛtāni karmāṇi hyagre dhāvanti dhāvataḥ //
GarPur, 1, 113, 49.2 kuśāgreṇa tu saṃspṛṣṭaṃ prāptakālo na jīvati //
GarPur, 1, 114, 44.1 śūrpavāto nakhāgrāmbu snānavastramṛjodakam /
GarPur, 1, 114, 48.2 sa vṛkṣāgre prasupto hi patitaḥ pratibudhyate //
GarPur, 1, 133, 14.2 ma hiṣo 'sya sa khaḍgāgraprakacagrahamuṣṭikaḥ //
GarPur, 1, 154, 18.2 yā ca pānātipānotthā tīkṣṇāgre snehapākajā //
GarPur, 1, 156, 28.1 viśuṣkaṃ caiva muktāgraṃ pakvāmaṃ cāntarāntaram /
GarPur, 1, 156, 35.2 tanvagrasrāviṇo visrās tanavo mṛdavaḥ ślathāḥ //
GarPur, 1, 162, 24.2 pṛthūnnatāgragrathitairviśeṣaiśca tridhā viduḥ //
GarPur, 1, 164, 13.1 romaharṣo 'sṛjaḥ kārṣṇyaṃ kuṣṭhalakṣaṇamagrajam /
Gītagovinda
GītGov, 4, 38.2 śvasiti katham asau rasālaśākhām ciraviraheṇa vilokya puṣpitāgrām //
GītGov, 8, 1.2 anunayavacanam vadantam agre praṇatam api priyam āha sābhyasūyam //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 21.2 abhrair yukto laghubhir acironmuktanirmokakalpair agre bhāvī tadanu nayane rañjayann añjanādriḥ //
Hitopadeśa
Hitop, 1, 59.3 yuṣmān dharmajñānaratāḥ premaviśvāsabhūmayaḥ iti pakṣiṇaḥ sarve sarvadā mamāgre prastuvanti ato bhavadbhyo vidyāvayovṛddhebhyo dharmaṃ śrotum ihāgataḥ /
Hitop, 1, 83.3 madhu tiṣṭhati jihvāgre hṛdi hālāhalaṃ viṣam //
Hitop, 1, 184.4 mūṣikaś ca vivaraṃ gataḥ kāko 'pi uḍḍīya vṛkṣāgram ārūḍhaḥ /
Hitop, 1, 192.7 śṛgālena vihasyoktaṃ deva mama pucchāgre hastaṃ dattvā uttiṣṭha /
Hitop, 2, 17.2 kuśāgreṇaiva saṃspṛṣṭaḥ prāptakālo na jīvati //
Hitop, 2, 84.4 tasya parvatakandaram adhiśayānasya kesarāgraṃ kaścin mūṣikaḥ pratyahaṃ chinatti /
Hitop, 2, 84.5 tataḥ kesarāgraṃ lūnaṃ dṛṣṭvā kupito vivarāntargataṃ mūṣikam alabhamāno 'cintayat /
Hitop, 2, 152.12 damanako brūte yadāsau sadarpaḥ śṛṅgāgrapraharaṇābhimukhaś cakitam ivāgacchati tadā jñāsyati svāmī /
Hitop, 4, 12.31 sa supta iva vṛkṣāgrāt patitaḥ pratibudhyate //
Hitop, 4, 138.2 prāṇās tṛṇāgrajalabindusamānalolā dharmaḥ sakhā param aho paralokayāne //
Kathāsaritsāgara
KSS, 1, 1, 20.1 cūḍāmaṇiṣu yatpādanakhāgrapratimāṅkitāḥ /
KSS, 1, 3, 61.1 praviśya so 'driśṛṅgāgratuṅgavātāyanena tām /
KSS, 1, 5, 14.2 vātāyanāgrāt paśyantīṃ brāhmaṇātithimunmukham //
KSS, 1, 6, 2.1 saṃskṛtādyāstadagre ca bhāṣāstisraḥ pratijñayā /
KSS, 1, 6, 66.1 tataś cāntaḥ praviṣṭo 'haṃ śiṣyair agre niveditaḥ /
KSS, 1, 6, 156.1 tataḥ śreyonimittaṃ te caṇḍikāgre nijaṃ śiraḥ /
KSS, 1, 6, 161.1 āgatyāgre tato rājñe cārābhyāṃ sa niveditaḥ /
KSS, 1, 6, 167.1 yo 'gre cāramukhena ṣaṇmukhavaraprāptiṃ samākarṇayat saṃtuṣyātmasamaṃ śriyā narapatistaṃ siṃhaguptaṃ vyadhāt /
KSS, 2, 1, 59.1 tato vanagajasyāgre sā svayaṃ maraṇārthinī /
KSS, 2, 1, 90.1 athotkaṇṭhādīrghe kathamapi dine 'sminn avasite tamevāgre kṛtvā śabaramaparedyuḥ sa nṛpatiḥ /
KSS, 2, 2, 46.2 anyedyurdaityakanyāstāḥ kṛtvāgre tatpuraṃ yayau //
KSS, 2, 2, 132.2 vṛkṣāgramārurohaināmavekṣitum itastataḥ //
KSS, 2, 2, 134.1 taṃ dṛṣṭvāpi sa vṛkṣāgrādavatīryaiva pṛṣṭavān /
KSS, 2, 4, 21.2 agrasthānyodhayannanyairetya paścādagṛhyata //
KSS, 2, 4, 23.1 so 'pi caṇḍamahāseno nirgatyāgre kṛtādaraḥ /
KSS, 2, 4, 61.1 tacchrutvā taṃ ca dṛṣṭvāgre matvā yogabalena tat /
KSS, 2, 4, 167.2 tatra ca praviśantyagre bahavaḥ śāṃbhavā gaṇāḥ //
KSS, 2, 4, 177.1 tatas tatraiva devāgre dṛṣṭvā jāgaraṇāgatān /
KSS, 2, 4, 183.2 devi mā mā patetyūcuste devāgragatā janāḥ //
KSS, 2, 4, 187.1 sā ca dṛṣṭvā savailakṣyā stambhāgrājjananīṃ nijām /
KSS, 2, 5, 11.1 pulindakasya sakhyuste pārśvamagre ca yāmyaham /
KSS, 2, 5, 111.1 athāvatīrya vṛkṣāgrāttadvadbhītā ca tāpasī /
KSS, 2, 6, 19.1 harmyāgrasthāśca pidadhuḥ pauranāryo mukhairnabhaḥ /
KSS, 3, 2, 99.2 vatseśvarāgre sāśaṅkā tānevaṃ pratyabhāṣata //
KSS, 3, 4, 7.1 tvaṅgatturaṃgasaṃghātakhurāgrāṅkanakhakṣatā /
KSS, 3, 4, 14.1 kāścidgavākṣajālāgralagnapakṣmalalocanāḥ /
KSS, 3, 5, 46.2 ubhau vivādasaktau tau rājāgram upajagmatuḥ //
KSS, 3, 5, 47.2 devadāso narendrāgre kṛtsnam udgirati sma tam //
KSS, 3, 5, 61.1 yaugandharāyaṇaś cāgre cārān vārāṇasīṃ prati /
KSS, 3, 6, 43.1 so 'pi praviśya tasyāgre tad eva muhur abravīt /
KSS, 3, 6, 167.2 pāṣāṇaghātadāyīti rājāgraṃ tair anīyata //
KSS, 3, 6, 182.1 parijñātaś ca pṛṣṭaś ca rājāgre so 'tha kālavit /
KSS, 4, 1, 6.1 harmyāgre nijakīrtyeva jyotsnayā dhavale ca saḥ /
KSS, 4, 1, 46.1 tataś ca karmaṇā svena śubhenevāgrayāyinā /
KSS, 4, 3, 78.1 saudhāgreṣvaniloddhūtāḥ śoṇarāgāḥ svakāntibhiḥ /
KSS, 5, 1, 65.1 rājāgre 'pyavikalpaḥ saṃstathaiva ca tad abravīt /
KSS, 5, 1, 108.1 snātvā sānucaro dṛṣṭvā devāgre japatatparam /
KSS, 5, 1, 145.1 upāviśacca tasyāgre tataḥ kṛtvā pradakṣiṇam /
KSS, 5, 2, 15.2 jarādhavalakarṇāgrasaṃśrayiṇyā virājitam //
KSS, 5, 2, 103.1 tataḥ svasāhaseneva dīptāgreṇa nihatya tam /
KSS, 5, 2, 138.2 dadarśa tatra śūlāgre viddhaṃ kaṃcit sa pūruṣam //
KSS, 5, 2, 149.2 khādantīṃ tasya māṃsāni puṃsaḥ śūlāgravartinaḥ //
KSS, 5, 3, 96.1 taistūrṇaṃ nṛpateragraṃ sa nīto 'bhūnnṛpo 'pi tam /
KSS, 6, 1, 7.2 āstām ekatamasnehāt tadekāgre divāniśam //
KSS, 6, 1, 34.1 tato māsadvaye yāte rājāgre kṛśapāṇḍuraḥ /
KSS, 6, 1, 176.1 tatrāgre sthāpayitvā tāṃ śākhāṃ tiryak sulāghavāt /
Kālikāpurāṇa
KālPur, 55, 37.2 sthāpayitvā tatra mālāmaṅguṣṭhāgreṇa tadgatam //
KālPur, 55, 63.1 aṃguṣṭhāgradvayaṃ nyasya kaniṣṭhāgradvayostataḥ /
KālPur, 55, 63.1 aṃguṣṭhāgradvayaṃ nyasya kaniṣṭhāgradvayostataḥ /
KālPur, 55, 65.1 dve tarjanyau kaniṣṭhāgre tadagreṇaiva yojayet /
KālPur, 55, 65.1 dve tarjanyau kaniṣṭhāgre tadagreṇaiva yojayet /
KālPur, 55, 67.1 aiśānyām agrahastena dvārapadmavivarjitam /
Kṛṣiparāśara
KṛṣiPar, 1, 69.2 vṛkṣāgrārohaṇaṃ cāheḥ sadyovarṣaṇalakṣaṇam //
KṛṣiPar, 1, 132.1 phālāgraṃ svarṇasaṃyuktaṃ kṛtvā ca madhulepanam /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 70.2 jihvāgre vartate tasya harir ity akṣaradvayam //
Mātṛkābhedatantra
MBhT, 2, 7.2 ā yonyagram adhonālaṃ sadānandamayi śive //
MBhT, 3, 23.1 ā liṅgāgram adhonālaṃ sadānandamayaṃ śive /
MBhT, 3, 29.2 na vaktavyaṃ paśor agre śapatho me tvayi priye //
MBhT, 12, 30.1 kuśāgramānaṃ yat toyaṃ tattoyena yajed yadi /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 41.2 parameśvarasadbhāvaprasādhakapramāṇopanyāsas tadbādhakanirākaraṇaṃ ca yady api tatpraṇītāgamaprāmāṇy asādhanāya prathamam evopayujyate tathāpi śāstrakāreṇaiva agre tad vivecitam atas tatraiva vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 14.0 yasya ca yathā cāpohati tat sarvaṃ yathāvasaram agre vakṣyāmaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 3.1 tathā hy agre vakṣyati tāsāṃ māheśvarī śaktiḥ sarvānugrāhikā śivā dharmānuvartanād eva pāśa ity upacaryate iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 8.0 āsāṃ ca yathā bahubhedatvaṃ tathāgre vakṣyāmaḥ //
Narmamālā
KṣNarm, 1, 75.2 kajjalāliptanāsāgrā laḍanmṛtkarṇabhūṣaṇā //
KṣNarm, 1, 98.2 khaṇḍasphuṭitanāsāgravāridhānīmahādhane //
KṣNarm, 1, 100.2 śvajagdhajīrṇaśīrṇāgropānatkhañjaḥ śanairvrajan //
KṣNarm, 1, 113.1 ityekīkṛtya tasyāgre bhāṇḍopaskaraṇaṃ yayau /
KṣNarm, 1, 134.2 yūkāḥ piṣannakhāgreṇa muhuruccitya kambalāt //
KṣNarm, 2, 70.2 kṛtāntādhikṛtasyāgrādyaḥ prāyastha ivāgataḥ //
KṣNarm, 2, 105.2 kuṅkumāṅkitakarṇāgraḥ kācarākṣo mahāhanuḥ //
KṣNarm, 3, 76.1 tato dinānte vipulāṃ kṛtvāgre śivakuṇḍikām /
KṣNarm, 3, 90.2 nītaḥ patatpurīṣo 'gre sa tāvatparipālakaḥ //
KṣNarm, 3, 109.2 paṅkaśāyī sa cukrośa sattratīrthāgravartmasu //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 16.1, 11.0 ityasyāgre vayaḥpariṇāmānnarīṇām vikārajātamiti ityupasargāḥ ityasyāgre vayaḥpariṇāmānnarīṇām vikārajātamiti kecit jvarādayo pāram prahārādikṛtā dūṣitaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 242.2 mūrdhalalāṭanāsāgrapramāṇāḥ //
Rasahṛdayatantra
RHT, 16, 11.2 tasyāgre prakaṭamūṣā sacchidrā sudṛḍhamṛttikāliptā //
RHT, 16, 16.1 tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt /
Rasamañjarī
RMañj, 5, 45.2 sthūlāgrayā lohadarvyā śanaistad avacālayet //
RMañj, 9, 3.1 kṛkalāsasya pucchāgraṃ mudrikā protatantubhiḥ /
RMañj, 9, 6.1 vanakroḍasya daṃṣṭrāgraṃ dakṣiṇaṃ ca samāharet /
RMañj, 9, 101.1 vaṭakā laḍḍukāpūpā agrabhaktaṃ guḍaṃ dadhi /
RMañj, 10, 41.1 nāsāgraṃ rasanāgraṃ ca cakṣuścaivauṣṭhasampuṭam /
RMañj, 10, 41.1 nāsāgraṃ rasanāgraṃ ca cakṣuścaivauṣṭhasampuṭam /
Rasaprakāśasudhākara
RPSudh, 7, 24.2 koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam //
Rasaratnasamuccaya
RRS, 4, 29.2 vartulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam //
RRS, 6, 29.1 sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam /
RRS, 6, 45.3 pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet //
RRS, 9, 50.1 caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam /
RRS, 10, 48.1 lohāderapunarbhāvo guṇādhikyaṃ tato 'gratā /
RRS, 11, 106.2 liṅgāgre yoninikṣiptaṃ yāvad āyurvaśaṃkaram //
RRS, 11, 126.1 bṛhatī bilvakūṣmāṇḍaṃ vetrāgraṃ kāravellakam /
RRS, 14, 5.1 tālakaṃ śodhayedagre kūṣmāṇḍakṣārapācanāt /
Rasaratnākara
RRĀ, R.kh., 2, 17.2 vastā raktāgranirguṇḍī lajjālī devadālikā //
RRĀ, R.kh., 4, 28.1 latākarañjapatrairvāṅguṣṭhāgrena vimardayet /
RRĀ, R.kh., 10, 69.1 tṛṇādyagre kṛtaṃ śreṣṭham adho galati tantuvat /
RRĀ, Ras.kh., 5, 49.2 gṛhāgre kardame kṣiptvā ṣaṇmāsāt tat samuddharet //
RRĀ, Ras.kh., 7, 36.2 kṛkalāsasya pucchāgraṃ mudrikākāratāṃ kṛtam //
RRĀ, Ras.kh., 7, 39.1 paścimasamudrasya taṭe amaracaṇḍeśvaro nāma devatāyatanaṃ tasyāgre vālukāmadhye sthalamīnāstiṣṭhanti te ca vālukāmīnāḥ kathyante /
RRĀ, Ras.kh., 8, 15.2 tasyāgre nikhanedbhūmiṃ puruṣasya pramāṇataḥ //
RRĀ, Ras.kh., 8, 30.1 devāgre bhūmikāṃ jānumātrāṃ tatra phalā iva /
RRĀ, Ras.kh., 8, 47.1 vastre baddhvā tu tadvastraṃ vaṃśāgre bandhayeddṛḍham /
RRĀ, Ras.kh., 8, 48.1 tadvaṃśāgraṃ kṣaṇaikena jāyate guṭikā tu tām /
RRĀ, Ras.kh., 8, 55.2 vaṃśāgrasthaṃ mantrayuktaṃ sparśavedhī bhavettu tat //
RRĀ, Ras.kh., 8, 65.1 devyā hy agre guhā ramyā tanmadhye nikhanedbhuvam /
RRĀ, Ras.kh., 8, 90.2 kṣīrānnaṃ vā phalāhāraṃ tadagre dāpayet sudhīḥ //
RRĀ, Ras.kh., 8, 117.1 tasya pūrvataṭākāgre sthito vṛkṣaḥ kadambakaḥ /
RRĀ, Ras.kh., 8, 125.2 ahorātroṣito bhūtvā devāgre siddhimāpnuyāt //
RRĀ, Ras.kh., 8, 133.1 tasyāgre acchatailākhyaḥ parvato nāma viśrutaḥ /
RRĀ, Ras.kh., 8, 144.2 tasyāgrādgartamṛdgrāhyā pītavarṇā puṭairdahet //
RRĀ, Ras.kh., 8, 148.1 kālavarṇeśvaro nāma devastasyāgrakuṇḍakam /
RRĀ, Ras.kh., 8, 153.2 tasyāgre puṣpamātraṃ tu sparśavedhakaraṃ bhavet //
RRĀ, Ras.kh., 8, 179.1 mukhāgre tasya kuṇḍaṃ tu dvādaśāṅgulanīlakam /
RRĀ, V.kh., 1, 41.1 sthāpayed rasaliṅgāgre divyavastreṇa veṣṭitam /
RRĀ, V.kh., 1, 59.2 pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet //
RRĀ, V.kh., 8, 103.1 baddhvā vastreṇa daṇḍāgre kuntavedhaṃ niyojayet /
RRĀ, V.kh., 15, 43.1 prajvālya cobhayāgre tu drutaṃ tailaṃ samāharet /
RRĀ, V.kh., 19, 123.1 tadagrajvalitaṃ kuryājjvālāṃ nivārya tatkṣaṇāt /
Rasendracintāmaṇi
RCint, 7, 16.2 mūlāgrayoḥ suvṛttaḥ syādāyataḥ pītagarbhakaḥ /
RCint, 7, 17.1 gośṛṅgāgre'tha saṃkṣipte nāśayāsṛk pravartate /
RCint, 8, 6.1 kacakaciti na dantāgre kurvanti samāni ketakīrajasā /
RCint, 8, 86.2 pralambābhīruvetrāgrajātukaṃ taṇḍulīyakam //
RCint, 8, 129.2 galati yathāyathamagre tathaiva mṛdu vardhayennipuṇaḥ //
RCint, 8, 225.2 tṛṇātyagre kṛtaṃ śreṣṭhamadho galati tantuvat //
Rasendracūḍāmaṇi
RCūM, 5, 45.2 caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam //
RCūM, 5, 69.2 pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukuṭākṛtim //
RCūM, 12, 22.2 varttulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam //
Rasendrasārasaṃgraha
RSS, 1, 290.1 sthūlāgrayā lauhadarvyā śanais tad abhimardayet /
Rasādhyāya
RAdhy, 1, 127.2 lohāgre bhramatho śālasudagdhaṃ varṣayet tathā //
RAdhy, 1, 320.2 yo vajrabhasmanā karma prabhāvo 'gre bhaviṣyati //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 150.2, 14.0 agre'pi sarvatra thūthāviḍe śabdenedameva jñeyam //
RAdhyṬ zu RAdhy, 153.2, 9.0 rājisvarūpaṃ cāgre svayaṃ sa ca vyākhyāsyati //
RAdhyṬ zu RAdhy, 172.2, 1.0 ilāgre tribhiḥ prakārairannapathahīrakāṇāṃ niṣpattiṃ bhaṇiṣyati //
RAdhyṬ zu RAdhy, 216.2, 4.0 nāgakāñcanamāraṇavidhiś cāgre svayameva vakṣyati //
RAdhyṬ zu RAdhy, 320.2, 4.0 anena hīrakabhasmanā yatkarma yaśca prabhāvaḥ so 'gre bhaṇiṣyate //
RAdhyṬ zu RAdhy, 324.2, 7.0 iti sugamamagre gandhapīṭhā //
Rasārṇava
RArṇ, 8, 7.1 dvādaśāgraṃ śataṃ pañca nāge rāgā vyavasthitāḥ /
RArṇ, 11, 170.2 dīptāgrabhāgāṃ tāṃ vartiṃ saṃḍaśyā tu vidhārayet //
RArṇ, 12, 113.1 tasyāgre ca bhavet puṣpaṃ śukatuṇḍasya saṃnibham /
RArṇ, 18, 165.1 kuñcitāgrāstu yatkeśā yā śyāmā padmalocanā /
RArṇ, 18, 201.1 kuñcitāgrāstu yatkeśā yā śyāmā padmalocanā /
Ratnadīpikā
Ratnadīpikā, 1, 24.1 ṣaṭkoṇaṃ śuddhatīkṣṇāgraṃ sarvadoṣairvivarjitam /
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 4.0 mahimā mahattvaprāptiḥ aṅgulyagreṇa candrādisparśanaśaktiḥ //
Rājanighaṇṭu
RājNigh, Gr., 16.2 śālmalyādiḥ prabhadrādikam anu karavīrādir āmrādir anyas tasyāgre candanādis tadanu nigaditaḥ komalaḥ kāñcanādiḥ //
RājNigh, Dharaṇyādivarga, 30.2 navapuṣpāḍhyaśākhāgre vallarī mañjarī tathā //
RājNigh, 12, 63.2 śiraḥ stambhāgrasaṃjātaṃ madhyaṃ parṇatale talam //
RājNigh, Pānīyādivarga, 94.2 ikṣavaste'grabhāgeṣu kramāllavaṇanīrasāḥ //
RājNigh, Manuṣyādivargaḥ, 79.0 gulphasyādhastu pārṣṇiḥ syāt padāgraṃ prapadaṃ matam //
RājNigh, Manuṣyādivargaḥ, 82.2 muṣṭirbhavet saṃhṛtapiṇḍitāṅgulāv ākuñcito 'gre prasṛtaḥ prakīrtitaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 15.2, 14.0 tathā bahvagragrahaṇāt bahugrahaṇād agragrahaṇāc ca bahavo dravyarasādayo gurvādibhirgṛhītā bhavanti //
SarvSund zu AHS, Sū., 9, 15.2, 14.0 tathā bahvagragrahaṇāt bahugrahaṇād agragrahaṇāc ca bahavo dravyarasādayo gurvādibhirgṛhītā bhavanti //
SarvSund zu AHS, Sū., 9, 15.2, 15.0 tathā cāyurvedaśāstreṣu rasādibhyo gurvādīnām agre grahaṇaṃ dṛṣṭam //
SarvSund zu AHS, Sū., 9, 15.2, 18.0 evaṃ gurvādīnām evāgragrahaṇāt gurvādiṣveva vīryākhyā 'nvarthā anugatārtheti bhaṇyate //
SarvSund zu AHS, Sū., 9, 16.2, 5.0 vyavahārāya yathā gurvāder mukhyatvaṃ yathā ca bahvagragrahaṇaṃ tathā prāg darśitam //
SarvSund zu AHS, Utt., 39, 48.2, 1.0 mṛṇālādibhiḥ kalkaiḥ suvarṇaśakalānvitaṃ haiyaṃgavīnaṃ sakṣīraṃ pakvaṃ pañcāravindam iti pañcāravindāni yasminniti samāsaḥ evamagre'pi kāryaḥ //
SarvSund zu AHS, Utt., 39, 98.1, 1.0 palāśakṣārabhāvitāḥ pippalyaḥ sarpiṣā bharjitā mākṣikānvitās tisraḥ pūrvāhṇe tisro bhuktvā tisro bhojanāgre prayojyāḥ rasāyanaguṇaṃ kāmayamānena //
Skandapurāṇa
SkPur, 3, 9.1 brahmaṃ ca yo vidadhe putramagre jñānaṃ ca yaḥ prahiṇoti sma tasmai /
SkPur, 9, 2.3 namaḥ śūlāgrahastāya kamaṇḍaludharāya ca //
SkPur, 11, 42.2 vinendunā indusamānavaktro vibhīṣaṇaṃ rūpamihāsthito 'gram //
SkPur, 13, 82.1 asitajaladavṛndadhvānavitrastahaṃsā vimalasaliladhārāpātanamrotpalāgrā /
SkPur, 13, 88.1 raktāśokāgraśākhotthapallavāṅgulidhāriṇī /
SkPur, 13, 89.1 raktotpalāgracaraṇā jātīpuṣpanakhāvalī /
SkPur, 13, 103.2 īṣat samudbhinnapayodharāgrā nāryo yathā ramyatamā babhūvuḥ //
SkPur, 18, 2.1 so 'bhakṣayata tatrāgre śaktimeva mahāmunim /
SkPur, 18, 8.2 upatasthe 'grataḥ patnī śakterdīnānanekṣaṇā //
SkPur, 21, 12.2 saṃmṛjāno 'grahastena nandinaṃ kālahābravīt //
SkPur, 23, 8.2 priyo 'granāyakaścaiva senānīr vaḥ samāhitaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 1.0 asad evedam agra āsīt //
SpandaKārNir zu SpandaKār, 1, 17.2, 3.2 yāvat samagrajñānāgrajñātṛsparśadaśāsv api /
SpandaKārNir zu SpandaKār, 1, 18.2, 1.0 suprabuddhasya bhūmnā jñānajñeyasvarūpayā madhyame pade jñānāgraparyantayos tu svasvarūpayaiva spandatattvātmanā parāśaktyā yukto vibhuḥ śaṃkarātmā svabhāvo jāgarāsvapnarūpe padadvaye bhāti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 5.0 ambhoruhāṇāṃ padmānāṃ garbheṣvabhyantareṣu śikhariṣu ca parvateṣu śitāgreṣu tīkṣṇaprānteṣu tulyaṃ samaṃ patanto gacchantaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 8.2, 10.0 śritaśikhariśikhāḥ santaḥ samāśritaparvatāgrabhāgāḥ //
Tantrasāra
TantraS, Trayodaśam āhnikam, 2.0 pīṭhaparvatāgram ityādis tu śāstre sthānoddeśa etatpara eva boddhavyaḥ //
TantraS, Trayodaśam āhnikam, 3.0 teṣu teṣu pīṭhādisthāneṣu parameśaniyatyā parameśvarāviṣṭānāṃ śaktīnāṃ dehagrahaṇāt āryadeśā iva dhārmikāṇāṃ mlecchadeśā iva adhārmikāṇām parvatāgrādeś caikāntatvena vikṣepaparihārāt aikāgryapadatvam iti //
TantraS, Trayodaśam āhnikam, 4.0 tatra yāgagṛhāgre bahir eva sāmānyanyāsaṃ kuryāt karayoḥ pūrvaṃ tato dehe //
TantraS, Trayodaśam āhnikam, 5.0 hrīṃ na pha hrīṃ hrīṃ ā kṣa hrīṃ ity ābhyāṃ śaktiśaktimadvācakābhyāṃ mālinīśabdarāśimantrābhyām ekenaiva ādau śaktiḥ tataḥ śaktimān iti muktau pādāgrāc chiro'ntam bhuktau tu sarvo viparyayaḥ //
TantraS, Trayodaśam āhnikam, 15.1 agupte tu bahiḥsthāne sati praviśya maṇḍalasthaṇḍilāgra eva bāhyaparivāradvāradevatācakrapūjāṃ pūrvoktaṃ ca nyāsādi kuryāt na bahiḥ //
TantraS, Trayodaśam āhnikam, 36.0 devīcakrāgragaṃ tyaktakramaḥ khecaratāṃ vrajet //
TantraS, Trayodaśam āhnikam, 37.0 mūlādhārād dviṣaṭkāntavyomāgrāpūraṇātmikā //
TantraS, Caturdaśam āhnikam, 13.0 tato 'gnau parameśvaraṃ tilājyādibhiḥ saṃtarpya tadagre 'nyaṃ paśuṃ vapāhomārthaṃ kuryāt devatācakraṃ tadvapayā tarpayet punar maṇḍalaṃ pūjayet tataḥ parameśvaraṃ vijñapya sarvābhinnasamastaṣaḍadhvaparipūrṇam ātmānaṃ bhāvayitvā śiṣyaṃ puro 'vasthitaṃ kuryāt //
TantraS, Caturdaśam āhnikam, 14.0 parokṣadīkṣāyāṃ jīvanmṛtarūpāyām agre taṃ dhyāyet tadīyāṃ vā pratikṛtiṃ darbhagomayādimayīm agre sthāpayet //
TantraS, Caturdaśam āhnikam, 14.0 parokṣadīkṣāyāṃ jīvanmṛtarūpāyām agre taṃ dhyāyet tadīyāṃ vā pratikṛtiṃ darbhagomayādimayīm agre sthāpayet //
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
TantraS, Viṃśam āhnikam, 36.0 tatra ādhāre viśvamayaṃ pātraṃ sthāpayitvā devatācakraṃ tarpayitvā svātmānaṃ vanditena tena tarpayet pātrābhāve bhadraṃ vellitaśuktiḥ vā dakṣahastena pātrākāraṃ bhadraṃ dvābhyām uparigatadakṣiṇābhyāṃ niḥsaṃdhīkṛtābhyām vellitaśuktiḥ patadbhiḥ bindubhiḥ vetālaguhyakāḥ saṃtuṣyanti dhārayā bhairavaḥ atra praveśo na kasyacit deyaḥ pramādāt praviṣṭasya vicāraṃ na kuryāt kṛtvā punar dviguṇaṃ cakrayāgaṃ kuryāt tato 'vadaṃśān bhojanādīn ca agre yatheṣṭaṃ vikīryeta guptagṛhe vā saṃketābhidhānavarjaṃ devatāśabdena sarvān yojayet iti vīrasaṃkarayāgaḥ //
Tantrāloka
TĀ, 4, 32.2 etaccāgre taniṣyāma ityāstāṃ tāvadatra tat //
TĀ, 5, 65.2 icchājñānakriyāśaktisūkṣmarandhrasrugagragam //
TĀ, 5, 71.1 śākte kṣobhe kulāveśe sarvanāḍyagragocare /
TĀ, 5, 131.1 tathāpyāgamarakṣārthaṃ tadagre varṇayiṣyate /
TĀ, 5, 145.1 kandahṛtkaṇṭhatālvagrakauṇḍilīprakriyāntataḥ /
TĀ, 6, 123.1 pitāmahāntaṃ rudrāḥ syurdvādaśāgre 'tra bhāvinaḥ /
TĀ, 7, 3.2 yathāraghaṭṭacakrāgraghaṭīyantraughavāhanam //
TĀ, 8, 12.1 triśiraḥśāsane bodho mūlamadhyāgrakalpitaḥ /
TĀ, 8, 15.1 bodhāgraṃ tattu vidbodhaṃ nistaraṅgaṃ bṛhatsukham /
TĀ, 8, 35.1 te hāṭakavibhoragre kiṅkarā vividhātmakāḥ /
TĀ, 8, 116.1 krīḍanti parvatāgre te nava cātra kulādrayaḥ /
TĀ, 16, 7.1 vartanā maṇḍalasyāgre saṃkṣepādupadekṣyate /
TĀ, 16, 8.1 kṛtvā snāto guruḥ prāgvanmaṇḍalāgre 'tra devatāḥ /
TĀ, 16, 28.1 nivedayedvibhoragre jīvāndhātūṃstadutthitān /
TĀ, 16, 43.2 ādāya karihastāgrasadṛśe prāṇavigrahe //
TĀ, 17, 66.1 karmākhyamalajṛmbhātmā taṃ ca granthiṃ srugagragam /
TĀ, 19, 37.1 nanu cādīkṣitāgre sa noccarecchāstrapaddhatim //
TĀ, 19, 40.1 tasyāgre paṭhatastasya niṣedhollaṅghanā katham /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 3.1 gudacchidre maheśāni svaliṅgāgraṃ niveśayet /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 27.1 nāsāgre yā sthirā dṛṣṭirjāyate parameśvari /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 57.2 prāṇānte'pi paśoragre vaikharīṃ na prakāśayet //
ToḍalT, Saptamaḥ paṭalaḥ, 38.2 na vaktavyaṃ paśor agre prāṇānte'pi kadācana //
ToḍalT, Navamaḥ paṭalaḥ, 22.1 athavā nijanāsāgre dṛṣṭimāropya yatnataḥ /
Ānandakanda
ĀK, 1, 2, 124.2 dvitīyavasupatrasya dalāgreṣu prapūjayet //
ĀK, 1, 2, 127.2 ṣaṭkoṇasya dalāgreṣu sakhyaḥ syuḥ sarvasiddhidāḥ //
ĀK, 1, 2, 261.2 darbhaiḥ prāgudagagraiśca paristīrṇaṃ yathāvidhi //
ĀK, 1, 12, 24.1 nṛmātrāṃ nikhanedbhūmiṃ tadagre dṛśyate tadā /
ĀK, 1, 12, 56.2 tadgolaṃ dīrghavaṃśāgre baddhvā śrīkālikāmanum //
ĀK, 1, 12, 57.2 vaṃśāgrabaddhagolāntarjāyate ghuṭikā śubhā //
ĀK, 1, 12, 58.2 śilāṃ tālaṃ vastrabaddhaṃ kṛtvā vaṃśāgraveṣṭitam //
ĀK, 1, 12, 60.1 vaṃśāgrabaddhakhaḍgaṃ ca chāyāchattre vinikṣipet /
ĀK, 1, 12, 61.2 vaṃśāgre rocanaṃ baddhvā chāyāchattre niveśayet //
ĀK, 1, 12, 67.1 golībhūtaṃ tu vastreṇa vaṃśāgre bandhayetsudhīḥ /
ĀK, 1, 12, 141.1 upoṣya ca divā naktaṃ devāgre siddhimāpnuyāt /
ĀK, 1, 12, 148.1 bhṛgupātanaśailāgrāt krośe dadhikavāṭakam /
ĀK, 1, 12, 148.2 acchatailagirir nāmnā tadagre vidyate sadā //
ĀK, 1, 12, 160.1 tasyāgragarte pītābhāṃ mṛttikāṃ ca puṭe dahet /
ĀK, 1, 12, 163.2 tatrāste kālakaṇṭheśo nāmnāgre tasya kuṇḍakam //
ĀK, 1, 12, 166.1 tasyāgre ca triśūlābhāḥ santi darbhāḥ śubhaṅkarāḥ /
ĀK, 1, 12, 169.1 puṣpaṃ patraṃ tadagre'sti sparśavedhakaraṃ bhavet /
ĀK, 1, 12, 194.2 tanmukhāgre'sti kuṇḍaṃ vitastimātrātinīlakam //
ĀK, 1, 15, 45.2 mūle trihastaśeṣaṃ ca tadagre gartam āracet //
ĀK, 1, 15, 47.1 kuśaiḥ saṃveṣṭayetsamyag ā mūlāgraṃ ca lepayet /
ĀK, 1, 15, 486.2 prathame śuṣkanāsāgra uṣṇakṛcchvāsapārśvayoḥ //
ĀK, 1, 15, 535.1 lambate pādapāgreṣu viśeṣaṃ lakṣaṇaṃ smṛtam /
ĀK, 1, 16, 3.1 tatra liṅgaṃ ca saṃsthāpya tadagre sthāpayedghaṭam /
ĀK, 1, 20, 4.1 kundāgradantasubhagapallavādharaśobhita /
ĀK, 1, 20, 55.1 vinyasya cubukaṃ dhyāyennāsāgraṃ saṃyatendriyaḥ /
ĀK, 1, 20, 109.1 ghoṇāgralocanaḥ svasthaḥ kuṭīsthaḥ praṇavaṃ japet /
ĀK, 1, 20, 139.1 jihvāgreṇa ca saṃpīḍya rasanāntarbilaṃ mahat /
ĀK, 1, 20, 163.2 dhyātvātmānaṃ ca nāsāgre lakṣayeddhanti kilbiṣam //
ĀK, 1, 20, 164.2 nāsāgralakṣo duḥkhebhyo mucyate yogisattamaḥ //
ĀK, 1, 20, 165.2 smṛtvā nāsāgradṛṣṭiḥ saṃstrijagatkṣobhayedyamī //
ĀK, 1, 20, 167.1 ātmānaṃ cintayedyastu nāsāgragatalocanaḥ /
ĀK, 1, 20, 168.2 ghrāṇāgradṛṣṭirātmānaṃ dhyātvānandamayo bhavet //
ĀK, 1, 20, 169.2 nāsāgradṛṣṭirātmānaṃ dhyātvānandamayo bhavet //
ĀK, 1, 21, 53.2 agraśeṣeṣu tadvat tatṣaṭkoṇe kavacāstrakau //
ĀK, 1, 23, 47.2 agraprasūtagojātajarāyoḥ śiṣitaṃ rajaḥ //
ĀK, 1, 23, 341.2 tasyāgre ca bhavetpuṣpaṃ śukatuṇḍasya sannibham //
ĀK, 1, 23, 567.1 jalada iva vapuṣmānkuñcitāgrāgrakeśaḥ turaga iva viśuddhaḥ satkaviścitrakārī /
ĀK, 1, 23, 567.1 jalada iva vapuṣmānkuñcitāgrāgrakeśaḥ turaga iva viśuddhaḥ satkaviścitrakārī /
ĀK, 1, 26, 45.2 caṣakaṃ vartulaṃ lohaṃ vinatāgrordhvadaṇḍakam //
ĀK, 1, 26, 68.1 pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukulīkṛtam /
ĀK, 1, 26, 133.1 chidre saṃyojayennālaṃ nālāgre ghaṭikāṃ nyaset /
ĀK, 2, 8, 55.1 ityacchatīkṣṇadhārāgrā vajrasyāhuratho guṇān /
ĀK, 2, 9, 33.1 tasyāgre ca bhavetpuṣpaṃ śukatuṇḍasya sannibham /
Āryāsaptaśatī
Āsapt, 1, 4.1 jayati lalāṭakaṭākṣaḥ śaśimauleḥ pakṣmalaḥ priyāgraṇatau /
Āsapt, 1, 14.1 romāvalī murāreḥ śrīvatsaniṣevitāgrabhāgā vaḥ /
Āsapt, 2, 95.1 ābhaṅgurāgrabahuguṇadīrghāsvādapradā priyādṛṣṭiḥ /
Āsapt, 2, 135.1 uccakucakumbhanihito hṛdayaṃ cālayati jaghanalagnāgraḥ /
Āsapt, 2, 348.2 prācīrāgraniveśitacibukatayā na patitā sutanuḥ //
Āsapt, 2, 389.1 piba madhupa bakulakalikāṃ dūre rasanāgramātram ādhāya /
Āsapt, 2, 475.1 ruddhasvarasaprasarasyālibhir agre nataṃ priyaṃ prati me /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 15.1, 9.0 imāmiti agre vakṣyamāṇām //
ĀVDīp zu Ca, Sū., 1, 44.2, 1.0 sampratyāyurvedābhidheyatayā sūtrite sāmānyādau sāmānyasya prathamasūtritatvāt tathā sāmānyajñānamūlatvāccāyurvedapratipādyasya hetvādeḥ sāmānyamevāgre nirdiśati sarvadetyādi //
ĀVDīp zu Ca, Sū., 6, 5.2, 2.0 yadyapi cādānamādau paṭhitaṃ tathāpi pratilomatantrayuktyādau visargaguṇakathanaṃ yadi vā prathamamādānasyottarāyaṇarūpasya praśastatvādagre'bhidhānam iha tu visargasya balajanakatvenābhipretatvādagre 'bhidhānam //
ĀVDīp zu Ca, Sū., 6, 5.2, 2.0 yadyapi cādānamādau paṭhitaṃ tathāpi pratilomatantrayuktyādau visargaguṇakathanaṃ yadi vā prathamamādānasyottarāyaṇarūpasya praśastatvādagre'bhidhānam iha tu visargasya balajanakatvenābhipretatvādagre 'bhidhānam //
ĀVDīp zu Ca, Sū., 6, 8.3, 2.0 visargasyādau varṣāsu ādānasyānte grīṣme daurbalyaṃ prakarṣaṃ prāptaṃ nirdiśediti sambandhaḥ tathā madhye visargasya śaradi ādānasya madhye vasante madhyaṃ nātikṣīṇaṃ nātivṛddhaṃ balaṃ vinirdiśediti yojyaṃ tathānte visargasya hemante agre ca prathame ādānasya śiśire śreṣṭhaṃ balaṃ vinirdiśediti yojanā //
ĀVDīp zu Ca, Sū., 6, 8.3, 5.0 evaṃ kālarturasadehabalakāraṇatvam arkādīnāṃ vyavasthāpitaṃ doṣakāraṇatvaṃ tvagre ṛtuvidhānanirdeśe'bhidhāsyate //
ĀVDīp zu Ca, Sū., 26, 10.2, 1.2 raseṣu vācyeṣu dravyabhedam abhipretya pratipādanīyatayā parigṛhya rasānāṃ dravyajñānādhīnajñānatvād dravyābhidhānam agre kṛtam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 23.2, 2.0 anuraso'gre vakṣyamāṇaḥ //
ĀVDīp zu Ca, Sū., 26, 36.2, 1.0 samprati rasānāṃ parasparasaṃyogo guṇa uktaḥ tathāgre ca snigdhatvādirguṇo vācyaḥ sa ca guṇarūparase na sambhavatīti yathā rasānāṃ guṇanirdeśo boddhavyas tadāha guṇā ityādi //
ĀVDīp zu Ca, Sū., 27, 3, 6.0 rasastu sparśasya paścādgṛhyamāṇo'pi prādhānyakhyāpanārthaṃ sparśasyāgre kṛtaḥ //
ĀVDīp zu Ca, Sū., 27, 4.2, 5.0 udakābhidhānaṃ cāgre kṛtam udakasyānne pāne ca vyāpriyamāṇatvāt //
ĀVDīp zu Ca, Sū., 27, 4.2, 24.0 tatrāgnir hetur āhārān nahy apakvād rasādayaḥ iti teneha vahnikāraṇapittajanakam evādāv ucyate yataśca pittajanakamagre vaktavyam ato rasapradhānamapi madhuro nādāv uktaḥ //
ĀVDīp zu Ca, Sū., 27, 165.2, 2.0 mṛdvīkāgre 'bhidhīyate śreṣṭhaguṇatvāt //
ĀVDīp zu Ca, Nid., 1, 7, 1.2 agre uktamiti iha khalu ityādinā pariṇāmaśca ityantena //
ĀVDīp zu Ca, Vim., 1, 4, 2.0 yadyapi ca doṣabheṣajetyādau doṣāpekṣatvād bheṣajasya doṣa ādau kṛtaḥ tathāpīha rasadravyarūpabheṣajasyāpekṣitarogapraśamakartṛtvena tathā doṣasyāpi ca rasadravyayoreva kāraṇatvena bheṣajaśabdasūcite rasadravye evāgre kṛte paścāttu doṣagrahaṇagṛhītau doṣavikārau //
ĀVDīp zu Ca, Śār., 1, 62.2, 4.0 tataścātmā bhāvaṃ prati nirapekṣatvāt sarvebhyo bhāvebhyo'pyagre nityaṃ sadeva //
ĀVDīp zu Ca, Cik., 1, 14.2, 6.0 agre iti anantaram //
ĀVDīp zu Ca, Cik., 1, 14.2, 7.0 vājīkaraṇaṃ cāgre abhidhāsyate iti śeṣaḥ //
ĀVDīp zu Ca, Cik., 1, 37.2, 1.0 yadyapi dravyāntarāṇi daśavarṣaśatāyuṣkararasāyanādhikṛtāni santi tathāpi harītakyāmalake eva rogaharatvāyuṣkaratvarūpobhayadharmayogād adhyāyādau guṇakarmabhyāmucyete tatrāpi yadyapi āmalakaṃ vayaḥsthāpanānām ityuktaṃ tathāpi rogaharatve harītakī prakarṣavatīti kṛtvā harītaky agre 'bhihitā //
Śukasaptati
Śusa, 11, 9.5 so 'pi gṛhaṃ praviṣṭastatpatyuragre tasthau /
Śusa, 23, 41.11 śukaḥ yadā tasya sarvaṃ gṛhītam tasminsamaye kaiściddinaiścāgre 'pi cāṇḍālarūpadhāriṇī dhūrtamāyā nityaṃ nityaṃ gaveṣamāṇaiva kiṃcit /
Śyainikaśāstra
Śyainikaśāstra, 6, 29.1 sādināmagragā ye ca vetriṇaste'pi dhūtikāḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 20.0 atra vātaje pittaje kaphaje ca atīsārādāvagre vakṣyamāṇā niyamā boddhavyāḥ //
Bhāvaprakāśa
BhPr, 6, 2, 52.1 bhojanāgre sadā pathyaṃ lavaṇārdrakabhakṣaṇam /
BhPr, 6, 2, 223.2 nāle kaṣāya uddiṣṭo nālāgre lavaṇaḥ smṛtaḥ /
Caurapañcaśikā
CauP, 1, 14.1 adyāpy aśokanavapallavaraktahastāṃ muktāphalapracayacumbitacūcukāgrām /
Dhanurveda
DhanV, 1, 78.1 aṅguṣṭhamadhyadeśaṃ tu tarjanyagraṃ śubhaṃ sthitam /
DhanV, 1, 79.1 aṅguṣṭhanakhamūle tu tarjanyagraṃ susaṃsthitam /
DhanV, 1, 80.1 aṅguṣṭhāgre tu tarjanyā mukhaṃ yatra niveśitam /
DhanV, 1, 109.1 agre sthūlā bhavennārī paścātsthūlo bhavennaraḥ /
DhanV, 1, 127.2 muṣṭinācchāditaṃ lakṣyaṃ śarasyāgre niyojayet //
DhanV, 1, 142.1 lakṣyabāṇāgradṛṣṭīṇāṃ saṃhatistu yadā bhavet /
DhanV, 1, 207.1 agre rathā gajāḥ pṛṣṭhe tatpṛṣṭhe ca padātayaḥ /
Gheraṇḍasaṃhitā
GherS, 1, 32.2 tadagraṃ lauhayantreṇa karṣayitvā punaḥ punaḥ //
GherS, 1, 34.1 tarjanyaṅgulyagrayogān mārjayet karṇarandhrayoḥ /
GherS, 2, 25.1 kaṇṭhasaṃkocanaṃ kṛtvā nāsāgram avalokayet /
GherS, 2, 45.1 pūrakair vāyum ākṛṣya nāsāgram avalokayet /
GherS, 4, 13.3 saṃpaśyan nāsikāgraṃ svaṃ diśaś cānavalokayan //
GherS, 5, 43.1 nāsāgre śaśadhṛgbimbaṃ dhyātvā jyotsnāsamanvitam /
Gokarṇapurāṇasāraḥ
GokPurS, 6, 66.3 dhyāyatas tasya devasya jihvāgrād agalad rasaḥ //
Gorakṣaśataka
GorŚ, 1, 12.2 aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayed etad vyādhivikārahāri yamināṃ padmāsanaṃ procyate //
GorŚ, 1, 82.2 nāsāgradṛṣṭir ekānte japed oṃkāram avyayam //
Haribhaktivilāsa
HBhVil, 1, 162.1 kiṃca tatraivāgre /
HBhVil, 1, 176.1 tatraivāgre /
HBhVil, 1, 204.2 prāk pratyag agrā rekhāḥ syuḥ pañca yāmyottarāgragāḥ /
HBhVil, 2, 169.1 gurvagre pādavistāracchāyāyā laṅghanaṃ guroḥ /
HBhVil, 3, 36.1 māhātmyaṃ kīrtanasyāgre lekhyaṃ mukhyaprasaṅgataḥ /
HBhVil, 3, 169.1 tatraivāgre /
HBhVil, 3, 189.3 sarvābhis tu śiraḥ paścād bāhū cāgreṇa saṃspṛśet //
HBhVil, 3, 226.3 satvacaṃ dantakāṣṭhaṃ yat tadagre na tu dhārayet //
HBhVil, 3, 229.1 na pāṭayet dantakāṣṭhaṃ nāṅgulyagreṇa dhārayet /
HBhVil, 3, 230.2 kaniṣṭhāgraparīṇāhaṃ satvacaṃ nirvraṇaṃ ṛjum /
HBhVil, 4, 16.2 yāvat tasya padāgrāṇi tāvat svarge mahīyate //
HBhVil, 4, 34.1 śālagrāmaśilāgre tu yaḥ kuryāt svastikaṃ śubham /
HBhVil, 4, 46.1 tatraivāgre ca /
HBhVil, 4, 209.2 vakraṃ virūpaṃ baddhāgraṃ chinnamūlaṃ padacyutam //
HBhVil, 4, 222.2 parvatāgre nadītīre bilvamūle jalāśaye /
HBhVil, 5, 6.2 tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ /
HBhVil, 5, 6.4 evam agre'pi saparivārebhyaḥ śrīkṛṣṇapārṣadebhyo namaḥ ityādi prayogo draṣṭavyaḥ /
HBhVil, 5, 6.5 dvārāgre saparīvārān bhūpīṭhe kṛṣṇapārṣadān /
HBhVil, 5, 6.6 tadagre garuḍaṃ dvārasyordhve dvāraśriyaṃ yajet //
HBhVil, 5, 9.3 idānīṃ yathāsthānaṃ yathākramam iti yal likhitaṃ tad eva vivicya likhati dvārāgra iti dvārābhyām /
HBhVil, 5, 9.4 tatrāpy ādau dvārasyāgre yat bhūrūpaṃ pīṭhaṃ tatra samastaparivārānvitān śrīkṛṣṇapārṣadān yajet pūjayet /
HBhVil, 5, 9.5 anantaraṃ tasya dvārasyāgre garuḍaṃ /
HBhVil, 5, 9.8 kiṃca dvandva ity agre likhanāt caṇḍapracaṇḍābhyāṃ namaḥ ity evaṃ yugmatvena prayogo jñeyaḥ /
HBhVil, 5, 42.2 kuśāgratiladūrvāś ca siddhārthān api sādhakaḥ /
HBhVil, 5, 43.2 āpaḥ kṣīraṃ kuśāgrāṇi dadhyakṣatatilas tathā /
HBhVil, 5, 60.1 gaṇeśaṃ dakṣiṇe bhāge durgām agre'tha pṛṣṭhataḥ /
HBhVil, 5, 71.1 kiṃcāgre /
HBhVil, 5, 85.1 ambubinduṃ yaḥ kuśāgreṇa māse māse naraḥ pibet /
HBhVil, 5, 170.11 punaḥ kīdṛśaiḥ praphullābhir navamañjarībhir lalitā manoharā yā vallaryaḥ agraśākhā latā vā tābhir veṣṭitaiḥ /
HBhVil, 5, 185.2 dantāgradaṣṭapariśiṣṭatṛṇāṅkurābhir ālambvāladhilatābhivītam //
HBhVil, 5, 187.1 pratyagraśṛṅgamṛdumastakasamprahārasaṃrambhavalganavilolakhurāgrapātaiḥ /
HBhVil, 5, 223.1 svasya vāmāgrato bhūmāv ullikhya tryasramaṇḍalam /
HBhVil, 5, 232.2 punar āpūrya kṛṣṇāgre nyased ācārataḥ satām //
HBhVil, 5, 294.2 prādurbhāvavidhāv agre lekhyās tattadviśeṣataḥ //
HBhVil, 5, 397.1 śālagrāmaśilāgre tu yaḥ karoti mamārcanam /
HBhVil, 5, 405.1 śālagrāmaśilāgre tu sakṛt piṇḍena tarpitāḥ /
HBhVil, 5, 449.2 gauravācalaśṛṅgāgrair bhidyate yasya vai tanuḥ /
Haṃsadūta
Haṃsadūta, 1, 6.2 milantaṃ kālindīpulinabhuvi khelāñcitagatiṃ dadarśāgre kaṃcinmadhuravirutaṃ śvetagarutam //
Haṃsadūta, 1, 36.2 amandād āśaṅke sakhi purapuraṃdhrīkalakalād alindāgre vṛndāvanakusumadhanvā vijayate //
Haṃsadūta, 1, 43.2 madālokollāsismitaparicitāsyaṃ priyasakṣi sphurantaṃ vīkṣiṣye punarapi kimagre murabhidam //
Haṃsadūta, 1, 48.2 amandaṃ pūrṇendupratimamupadhānaṃ pramudito nidhāyāgre tasminn upahitakapholidvayabharaḥ //
Haṃsadūta, 1, 54.1 virājante yasya vrajaśiśukulasteyavikalasvayambhūcūḍāgrairlulitaśikharāḥ pādanakharāḥ /
Haṃsadūta, 1, 67.2 iyaṃ sā vāsantī galadamalamādhvīkapaṭalīm iṣād agre gopīramaṇa rudatī rodayati naḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 30.2 prasārya pādau bhuvi daṇḍarūpau dorbhyāṃ padāgradvitayaṃ gṛhītvā //
HYP, Prathama upadeśaḥ, 47.2 aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayet //
HYP, Prathama upadeśaḥ, 49.2 nāsāgre vinyased rājadantamūle tu jihvayā //
HYP, Prathama upadeśaḥ, 55.1 vyāttavaktro nirīkṣeta nāsāgraṃ susamāhitaḥ /
HYP, Dvitīya upadeśaḥ, 49.2 ā keśād ā nakhāgrāc ca nirodhāvadhi kumbhayet //
HYP, Tṛtīya upadeshaḥ, 50.1 cumbantī yadi lambikāgram aniśaṃ jihvārasasyandinī sakṣārā kaṭukāmladugdhasadṛśī madhvājyatulyā tathā /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 43.0 ityaty agra āsīr iti //
KaṭhĀ, 2, 5-7, 51.0 tā abrūtām āvayor agre duhyatām āvayor agre hūyatām iti //
KaṭhĀ, 2, 5-7, 51.0 tā abrūtām āvayor agre duhyatām āvayor agre hūyatām iti //
KaṭhĀ, 2, 5-7, 52.0 tasmād etayor evāgre duhyate 'gre hūyate //
KaṭhĀ, 2, 5-7, 52.0 tasmād etayor evāgre duhyate 'gre hūyate //
Kokilasaṃdeśa
KokSam, 1, 11.1 gantavyaste tridivavijayī maṅgalāgreṇa deśaḥ prāptaḥ khyātiṃ vihitatapasaḥ prāgjayantasya nāmnā /
KokSam, 1, 21.2 drakṣyasyagre vikacakamalodgandhimādhvīkapānāt kṣībakṣībabhramarataruṇīsevitāṃ kṣīrasindhum //
KokSam, 1, 41.2 kūle 'mbhodheḥ kramukakalilāṃ keralakṣoṇimagre paśya sphītāṃ bhṛgusutabhujāvikramopakramaṃ yā //
KokSam, 1, 46.2 tasyaivāgre sadayamabalālūnasūnapravāle bālodyāne kvacana viharan mārgakhedaṃ vijahyāḥ //
KokSam, 1, 64.1 kuryāt prītiṃ tava nayanayoḥ kukkuṭakroḍanāma prāsādāgrollikhitagaganaṃ pattanaṃ tat pratītam /
KokSam, 1, 68.1 tatsaudhāgreṣvaruṇadṛṣadāṃ sāndrasindūrakalpaṃ tejaḥpuñjaṃ kisalayadhiyā carvituṃ mārabhethāḥ /
KokSam, 1, 88.1 ramyāṃ harmyadhvajapaṭamarudvījitabradhnayugyām agre paśyāñjanakhalapurīmāśritāṃ śaṅkareṇa /
KokSam, 2, 6.2 vāpīṣvambūnyadhikasurabhīṇyutsṛjanti svakāle sopānāgrasphaṭikakiraṇojjṛmbhaṇāmreḍitāni //
KokSam, 2, 7.1 anyāmagre mama maṇigṛhe bhuktavānityavādīr mugdhe kānto dhṛtanakhapadā bhittilīnā kimeṣā /
KokSam, 2, 34.1 pṛthvīreṇūnalakanikare netrayorbāṣpapūraṃ haste gaṇḍaṃ sitabisalatāhārajālaṃ stanāgre /
KokSam, 2, 53.1 kāle cāsmin kanadalibhṛtaḥ kampitāgrapravālāḥ kamrā vallyaḥ kimapi marutā cumbitā dakṣiṇena /
Mugdhāvabodhinī
MuA zu RHT, 2, 19.2, 5.0 kiṃ kṛtvā cāryaḥ idamagre vakṣyamāṇaṃ kiṃcit dhātūparasamahārasaratnasaṃjñakaṃ dvitīyaṃ rasarājasambandhinaṃ dattvā saṃyojyetyarthaḥ //
MuA zu RHT, 3, 9.2, 7.0 tadāranālaṃ gaganādikabhāvane abhrakādiplāvane śastaṃ pradhānam abhrakādikā agre vakṣyamāṇāḥ //
MuA zu RHT, 16, 12.2, 2.0 prathamaṃ dīrghāṃ mūṣāṃ kṛtvā ca punaḥ tāṃ bandhitatribhāgapraṇālikāṃ bandhitā tribhāge praṇālikā yasyāḥ sā tāṃ ca kṛtvā tasyāgre yantrasyāgre praṇālikāyāṃ mūṣāntarityarthaḥ //
MuA zu RHT, 16, 12.2, 2.0 prathamaṃ dīrghāṃ mūṣāṃ kṛtvā ca punaḥ tāṃ bandhitatribhāgapraṇālikāṃ bandhitā tribhāge praṇālikā yasyāḥ sā tāṃ ca kṛtvā tasyāgre yantrasyāgre praṇālikāyāṃ mūṣāntarityarthaḥ //
MuA zu RHT, 16, 16.2, 8.0 tasminyantre madhye'ntaḥ nalikāgraṃ nalikāyāḥ saptāṅgulāyā agrabhāgaṃ kṣiptvā adhomukhīṃ kuryāt punarūrdhvaṃ bhārākrāntāṃ kuryāt //
MuA zu RHT, 16, 16.2, 8.0 tasminyantre madhye'ntaḥ nalikāgraṃ nalikāyāḥ saptāṅgulāyā agrabhāgaṃ kṣiptvā adhomukhīṃ kuryāt punarūrdhvaṃ bhārākrāntāṃ kuryāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 1.1 athāto himaśailāgre devadāruvanālaye /
ParDhSmṛti, 9, 21.2 gorūpaṃ brāhmaṇasyāgre namaskṛtvā visarjayet //
ParDhSmṛti, 11, 34.2 saptāvarās tu ye darbhā achinnāgrāḥ śukatviṣaḥ //
Rasakāmadhenu
RKDh, 1, 1, 82.2 spaṣṭārthastu rasendracintāmaṇau niravadhinipīḍitamṛdambarādipariliptām atikaṭhinakācaghaṭīm agre vakṣyamāṇaprakārāṃ rasagarbhiṇīm adhastarjanyaṅgulipramāṇacchidrāyām anurūpasthālikāyām āropya chidrasya parito dvitryaṅgulimitena lavaṇena nirantarālīkāryākaraṇapuraḥsaraṃ sikatābhirāgalaṃ paripūrya vardhamānakam āropaṇīyaṃ kramataśca tricaturāṇi pañcaṣāṇi vā vāsarāṇi jvalanajvālayā pacanīyam ityekaṃ yantram /
RKDh, 1, 1, 102.1 caṣakaṃ vartulaṃ lauhaṃ vinatāgrordhvadaṇḍakam /
RKDh, 1, 2, 2.2 koṣṭhīvacchuṣirāmantaḥ pañcagulphāgrasaṃyutām //
RKDh, 1, 2, 3.1 prākārāgre yathā gulphāstathā gulphāṃśca kārayet /
RKDh, 1, 2, 10.1 vakranālaṃ bhujāgre ca koṭimadhye vitastikam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 4, 28.1, 1.0 aṣṭaphalakam aṣṭadhāram astrādīnām agrabhāgavat sūkṣmāgram ityarthaḥ //
RRSBoṬ zu RRS, 4, 28.1, 1.0 aṣṭaphalakam aṣṭadhāram astrādīnām agrabhāgavat sūkṣmāgram ityarthaḥ //
RRSBoṬ zu RRS, 8, 37.2, 2.0 koṣṭhikāyantrāgrabhāgaparyantam aṅgārairāpūrya dhmāpanavaśāt māraṇīyadravyaiḥ mūṣākaṇṭhaparyantamāgataiḥ upalakṣito yat karma ekakolīsakākhyaḥ kriyāviśeṣo mataḥ //
RRSBoṬ zu RRS, 9, 16.3, 3.0 anyacca jalapūrṇakāṃsyapātradvayena saṃpuṭamekaṃ kṛtvā bhāṇḍakaṇṭhasthanalāgraṃ tatra praveśya dṛḍhaṃ sandhirodhaṃ kuryāt //
RRSBoṬ zu RRS, 9, 25.2, 6.0 granthāntare tu vidyādharayantralakṣaṇam anyavidhaṃ tattu agre svayameva vakṣyati //
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
RRSBoṬ zu RRS, 9, 50.2, 2.0 vinatam agraṃ yasya tat nyubjīkṛtāgrabhāgam ūrdhvam uccaiḥkṛtaṃ daṇḍaṃ yasya tad unnatadaṇḍaṃ vinatāgraṃ ca tad ūrdhvadaṇḍaṃ ceti vinatāgrordhvadaṇḍakaṃ lauhaṃ lohamayaṃ vartulaṃ golākāraṃ caṣakaṃ kaṭorikā kāryamiti śeṣaḥ //
RRSBoṬ zu RRS, 9, 50.2, 2.0 vinatam agraṃ yasya tat nyubjīkṛtāgrabhāgam ūrdhvam uccaiḥkṛtaṃ daṇḍaṃ yasya tad unnatadaṇḍaṃ vinatāgraṃ ca tad ūrdhvadaṇḍaṃ ceti vinatāgrordhvadaṇḍakaṃ lauhaṃ lohamayaṃ vartulaṃ golākāraṃ caṣakaṃ kaṭorikā kāryamiti śeṣaḥ //
RRSBoṬ zu RRS, 9, 50.2, 2.0 vinatam agraṃ yasya tat nyubjīkṛtāgrabhāgam ūrdhvam uccaiḥkṛtaṃ daṇḍaṃ yasya tad unnatadaṇḍaṃ vinatāgraṃ ca tad ūrdhvadaṇḍaṃ ceti vinatāgrordhvadaṇḍakaṃ lauhaṃ lohamayaṃ vartulaṃ golākāraṃ caṣakaṃ kaṭorikā kāryamiti śeṣaḥ //
RRSBoṬ zu RRS, 9, 50.2, 2.0 vinatam agraṃ yasya tat nyubjīkṛtāgrabhāgam ūrdhvam uccaiḥkṛtaṃ daṇḍaṃ yasya tad unnatadaṇḍaṃ vinatāgraṃ ca tad ūrdhvadaṇḍaṃ ceti vinatāgrordhvadaṇḍakaṃ lauhaṃ lohamayaṃ vartulaṃ golākāraṃ caṣakaṃ kaṭorikā kāryamiti śeṣaḥ //
RRSBoṬ zu RRS, 10, 24.2, 2.0 vṛntākaṃ vārttākuḥ vārttākuphalasadṛśākārāṃ mūṣāṃ kṛtvā tatra dvādaśāṅguladīrghaṃ nālaṃ yojayet nālāgrabhāgaṃ ca dhustūrapuṣpavad uparyadho yugmarūpāvasthitam aṣṭāṅgulaṃ sacchidraṃ ca kuryāt //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 7, 10.3, 2.0 tatra dīrghāḥ śalākāstiraścīnāśca vaṃśamayyaś catuṣkoṇakāṣṭhapaṭṭikāchidreṣu bahirnirgatāgrāḥ sūtrabaddhāḥ kāryāḥ //
RRSṬīkā zu RRS, 8, 39.2, 6.0 ārdrakamarditād ityasyāgre hiṅgulāditi śeṣaḥ //
RRSṬīkā zu RRS, 9, 50.2, 3.0 tattu na tiryagdaṇḍaṃ kiṃtu vinatāgra ucchrito daṇḍo yasya tathoktam //
RRSṬīkā zu RRS, 10, 50.2, 12.0 tena cāgratā śreṣṭhatādhikamūlyatā //
Rasasaṃketakalikā
RSK, 4, 15.1 sūcyagreṇa ca dātavyaḥ kṣaṇāñjāgarti mānavaḥ /
RSK, 5, 34.1 jaṅghābāhukarāgrapādaśirasāṃ kampānaśeṣāñjayet kuṣṭhaṃ tīvrabhagandaraṃ vraṇagaṇānrogānmahāgṛdhrasīm /
Rasārṇavakalpa
RAK, 1, 74.2 virājamānaṃ dṛḍhakūpikāgraṃ prāptavyametad guṭikāśu bhāgyaiḥ //
RAK, 1, 167.1 tasyāgre ca bhavetpuṣpaṃ śukatuṇḍasya sannibham /
RAK, 1, 420.2 aṅgulyagranakhair lepaṃ tatkṣaṇāt tu sakṛtpumān //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 205.0 tadyathāpi nāma śāriputra tasya puruṣasya na mṛṣāvādo bhaved yena trīṇi yānānyupadarśayitvā teṣāṃ kumārakāṇāmekameva mahāyānaṃ sarveṣāṃ dattaṃ saptaratnamayaṃ sarvālaṃkāravibhūṣitam ekavarṇameva udārayānameva sarveṣāmagrayānameva dattaṃ bhavet //
SDhPS, 4, 95.1 yādṛśo me putra aurasas tādṛśastvaṃ mama adyāgreṇa bhavasi //
SDhPS, 5, 187.2 sūcyagreṇa praveśyāṅge jātyandhāya prayojayet //
SDhPS, 5, 191.2 anuttarāṃ buddhabodhiṃ deśayatyagrayānike //
SDhPS, 7, 24.0 pūrve ca sa bhagavān mahābhijñājñānābhibhūs tathāgato 'nabhisaṃbuddho 'nuttarāṃ samyaksaṃbodhiṃ bodhimaṇḍavarāgragata eva sarvāṃ mārasenāṃ prābhañjīt parājaiṣīt //
SDhPS, 7, 32.1 tasya khalu punarbhikṣavo bhagavato bodhimaṇḍavarāgragatasya devaistrāyastriṃśairmahāsiṃhāsanaṃ prajñaptamabhūd yojanaśatasahasraṃ samucchrayeṇa yatra sa bhagavān niṣadya anuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ //
SDhPS, 7, 39.1 tasya bhagavato bodhimaṇḍavarāgragatasya satkārārthamavyucchinnaṃ pravādayāmāsuḥ paripūrṇān daśāntarakalpān tasya bhagavato niṣaṇṇasya //
SDhPS, 7, 44.1 atha khalu bhikṣavaste ṣoḍaśa rājakumārāstāni vividhāni krīḍanakāni rāmaṇīyakāni visarjayitvā taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhamanuttarāṃ samyaksaṃbodhimabhisaṃbuddhaṃ viditvā mātṛbhirdhātrībhiśca rudantībhiḥ parivṛtāḥ puraskṛtāḥ tena ca mahārājñā cakravartinā āryakeṇa mahākośena rājāmātyaiśca bahubhiśca prāṇikoṭīnayutaśatasahasraiḥ parivṛtāḥ puraskṛtāḥ yena bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho bodhimaṇḍavarāgragatas tenopasaṃkrāmanti sma //
SDhPS, 7, 73.1 adrākṣuḥ khalu punasteṣu pañcāśatsu lokadhātukoṭīnayutaśatasahasreṣu bhikṣavaste mahābrahmāṇaḥ paścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 102.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttarapaścime digbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 130.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇa uttaraṃ digbhāgaṃ taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 7, 159.1 adrākṣuḥ khalu punarbhikṣavaste mahābrahmāṇo 'dhodigbhāge taṃ bhagavantaṃ mahābhijñājñānābhibhuvaṃ tathāgatamarhantaṃ samyaksaṃbuddhaṃ bodhimaṇḍavarāgragataṃ bodhivṛkṣamūle siṃhāsanopaviṣṭaṃ parivṛtaṃ puraskṛtaṃ devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyais taiśca putraiḥ ṣoḍaśabhī rājakumārairadhyeṣyamāṇaṃ dharmacakrapravartanatāyai //
SDhPS, 10, 26.1 sa yena yenaiva prakrāmet tena tenaiva sattvair añjalīkaraṇīyaḥ satkartavyo gurukartavyo mānayitavyaḥ pūjayitavyo 'rcayitavyo 'pacāyitavyo divyamānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvādyakhādyabhojyānnapānayānair agraprāptaiśca divyai ratnarāśibhiḥ //
SDhPS, 11, 185.1 ye ca taṃ stūpaṃ pradakṣiṇaṃ kariṣyanti praṇāmaṃ vā teṣāṃ kecid agraphalamarhattvaṃ sākṣātkariṣyanti kecit pratyekabodhimanuprāpsyante acintyāścāprameyā devamanuṣyā anuttarāyāṃ samyaksaṃbodhau cittānyutpādya avinivartanīyā bhaviṣyanti //
SDhPS, 14, 100.2 kathamidānīṃ bhagavaṃstathāgatena kumārabhūtena kapilavastunaḥ śākyanagarān niṣkasya gayānagarānnātidūre bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddhā /
SDhPS, 15, 10.3 sāṃprataṃ bhagavatā śākyamuninā tathāgatena śākyakulādabhiniṣkramya gayāhvaye mahānagare bodhimaṇḍavarāgragatena anuttarā samyaksaṃbodhirabhisaṃbuddheti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 42.2 agrataḥ pṛṣṭhataścaiva diśāsu vidiśāsu ca //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 28.1 tapatastasya devasya śūlāgrādbindavo 'patan /
SkPur (Rkh), Revākhaṇḍa, 7, 16.1 tasmin viśīrṇaśailāgre saritsarovivarjite /
SkPur (Rkh), Revākhaṇḍa, 10, 20.1 tānyevāgre pralīyante bhinnānyurujalena vai /
SkPur (Rkh), Revākhaṇḍa, 11, 43.2 yaḥ paṭhennarmadātīre śivāgre sa śivātmakaḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 17.2 tato 'haṃ niyatastatra tasya pādāgrasaṃsthitaḥ //
SkPur (Rkh), Revākhaṇḍa, 15, 38.2 pādāgravikṣepaviśīrṇaśailaḥ kurvañjagat so 'pi jagāma tatra //
SkPur (Rkh), Revākhaṇḍa, 17, 5.2 jihvāgreṇa jagatsarvaṃ lelihānamapaśyata //
SkPur (Rkh), Revākhaṇḍa, 17, 8.1 tasya daṃṣṭrāgrasaṃlagnānsa dadarśa pitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 44.1 sā tasya daṃṣṭrāgravilambitāṅgī kailāsaśṛṅgāgragateva jyotsnā /
SkPur (Rkh), Revākhaṇḍa, 19, 44.1 sā tasya daṃṣṭrāgravilambitāṅgī kailāsaśṛṅgāgragateva jyotsnā /
SkPur (Rkh), Revākhaṇḍa, 20, 19.1 vikuñcitāgrakeśāntaṃ samastaṃ yojanāyatam /
SkPur (Rkh), Revākhaṇḍa, 22, 23.2 sthitau tau praṇatau cāgre devadevasya dhīmataḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 18.1 namaḥ śūlāgrahastāya namaḥ khaṭvāṅgadhāriṇe /
SkPur (Rkh), Revākhaṇḍa, 28, 39.1 patanti śikharāgrāṇi viśīrṇāni sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 32, 15.2 candrārdhamauliṃ gajakṛttivāsasaṃ dṛṣṭvā papātāgragataṃ samīkṣya //
SkPur (Rkh), Revākhaṇḍa, 34, 16.1 tavāgre vapanaṃ deva kārayanti narā bhuvi /
SkPur (Rkh), Revākhaṇḍa, 38, 49.1 patanti parvatāgrāṇi śoṣaṃ yānti ca sāgarāḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 32.1 khureṣu pannagāścaivaṃ pucchāgre sūryaraśmayaḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 18.2 itthaṃ vadanti te devāḥ śakrāgre mantraṇodyatāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 33.2 nipetuḥ śikharāgrāṇi kampamānānyanekaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 41.1 keciddevāḥ sthitāścakre kecit tuṇḍāgrapārśvayoḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 71.1 śūlāgre 'sau sthitaḥ pāpo bhrāntavāṃś cakravat tadā /
SkPur (Rkh), Revākhaṇḍa, 49, 15.1 tiṣṭhate ca sadā tatra viṣṇupādāgrasaṃsthitā /
SkPur (Rkh), Revākhaṇḍa, 49, 16.1 śūlāgreṇa kṛtā rekhā tatas toyaṃ vahen nṛpa /
SkPur (Rkh), Revākhaṇḍa, 49, 32.2 devena bheditaṃ tatra śūlāgreṇa narādhipa //
SkPur (Rkh), Revākhaṇḍa, 53, 28.2 cāpaṃ gṛhya karāgreṇa sa śaraṃ saṃdadhe tataḥ //
SkPur (Rkh), Revākhaṇḍa, 57, 5.2 annaṃ vistāritaṃ sarvaṃ devasyāgre yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 60, 73.2 upoṣya parayā bhaktyā devasyāgre narādhipa //
SkPur (Rkh), Revākhaṇḍa, 62, 7.3 upoṣya śūlinaścāgre rātrau kurvīta jāgaram //
SkPur (Rkh), Revākhaṇḍa, 62, 12.1 viṣamairagrajātaiśca vedābhyasanatatparaiḥ /
SkPur (Rkh), Revākhaṇḍa, 75, 4.1 rātrau jāgaraṇaṃ kuryād devasyāgre narādhipa /
SkPur (Rkh), Revākhaṇḍa, 83, 83.2 nāyāmi svargamārgāgraṃ vipro yāvanna saṃsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 103.2 śṛṅgāgreṣu mahīpāla śakro vasati nityaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 110.1 gandharvāpsaraso nāgāḥ khurāgreṣu vyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 25.1 ityuccārya dvijasyāgre yamalokaṃ mahābhayam /
SkPur (Rkh), Revākhaṇḍa, 98, 13.3 agrapatnī samastānāṃ bhāryāṇāṃ kriyatāṃ rave //
SkPur (Rkh), Revākhaṇḍa, 103, 208.1 eraṇḍīpādapāgraistu dṛṣṭaiḥ pāpaṃ vyapohati //
SkPur (Rkh), Revākhaṇḍa, 146, 65.1 dakṣiṇāgreṣu darbheṣu dadyātpiṇḍānvicakṣaṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 9.1 yatra sthitaiḥ pradṛśyante vṛkṣāgrāṇi narottamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 3.1 kathānakaiḥ stuvatyanye tasya śūlāgradhāriṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 78.1 sāmaikaṃ sāmavede tu japed devāgrasaṃsthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 11.1 jalabindu kuśāgreṇa māse māse pibecca saḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 2.1 dhanvadaṃṣṭrāṃ karālāgrāṃ bibhracca pṛthivīm imām /
SkPur (Rkh), Revākhaṇḍa, 189, 11.2 kṛtvā 'nantaṃ pādapīṭhaṃ daṃṣṭrāgreṇoddharanbhuvam //
SkPur (Rkh), Revākhaṇḍa, 198, 19.2 śūlāgre tapyamānena tapastena kṛtaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 198, 47.2 śūlamūle tvahaṃ śambhuragre devī svayaṃ sthitā /
SkPur (Rkh), Revākhaṇḍa, 198, 55.2 ubhāvapyatra vai sthāne sthitau śūlāgramūlayoḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 57.3 niḥsṛtau śūlamūlāgrālliṅgārcāpratirūpiṇau //
SkPur (Rkh), Revākhaṇḍa, 207, 1.2 tasyāgre pāvanaṃ tīrthaṃ svarṇabindviti viśrutam /
SkPur (Rkh), Revākhaṇḍa, 209, 10.2 pratigrahe saṃkucitāgrahastāste brāhmaṇāstārayituṃ samarthāḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 27.3 mā kurudhvaṃ yathānyāyaṃ siddhe 'gre gṛhameṣyathā //
SkPur (Rkh), Revākhaṇḍa, 218, 24.1 nāsāpuṭāgrādromāgrātkirātā māgadhā gudāt /
SkPur (Rkh), Revākhaṇḍa, 218, 24.1 nāsāpuṭāgrādromāgrātkirātā māgadhā gudāt /
SkPur (Rkh), Revākhaṇḍa, 218, 47.1 kuśāgreṇāpi kaunteya na spṛṣṭavyo mahodadhiḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 29.2 kuśāgreṇāpi vibudhairna spraṣṭavyo mahārṇavaḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 32.2 kṛtvāgre lokapālāṃstu pratiṣṭhāpya yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 220, 34.2 prakhyāpayitvā tebhyo'gre lokapālān nimantrayet //
Sātvatatantra
SātT, 2, 4.2 nārāyaṇo 'khilagurur gurukoladehaṃ tenāhanad ditisutaṃ daśanāgraghātaiḥ //
SātT, 2, 29.1 trailokyaduḥkhadalanāya nṛsiṃharūpaṃ kṛtvā svabhaktam avituṃ kila lāṅgalāgraiḥ /
SātT, 2, 29.2 dhṛtvāsurendram asurendraviśālatīvravakṣaḥsthalaṃ sthalam ivāgranakhair dadāra //
SātT, 2, 47.2 yal lāṅgalāgrakalanāt kururājadhānī dhāneva dhāmasahitā calitātibhītā //
SātT, 2, 59.1 yat pādapaṅkajaparāgaparāyaṇānām agre cakāsti na ca muktisukhaṃ nitāntam /
SātT, 5, 12.1 svajānulagne pādāgre kuryāj jaṅghe 'ntarāntare /
SātT, 5, 15.2 kuryāt samāhito yogī svanāsāgrāvalokanaḥ //
SātT, 7, 33.2 pūjāṃ kṛtvā pṛṣṭhadarśam agre ca bhramaṇaṃ tathā //
SātT, 7, 36.1 devāgre vāhanāroho naivedye dravyabuddhitā /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 10.7 indriyaṃ gandhagrāhakaṃ ghrāṇaṃ nāsāgravarti /
Tarkasaṃgraha, 1, 11.7 indriyaṃ rasagrāhakaṃ rasanaṃ jihvāgravarti /
Tarkasaṃgraha, 1, 12.7 indriyaṃ rūpagrāhakaṃ cakṣuḥ kṛṣṇatārāgravarti /
Uḍḍāmareśvaratantra
UḍḍT, 8, 6.2 nirvraṇamaṇḍalasyāgre kamalaṃ sthāpayed budhaḥ //
UḍḍT, 9, 29.1 śivāgre tajjatailena pātayet kajjalaṃ tataḥ /
UḍḍT, 12, 44.3 ripusainyāgre kṣipet śatrusainyastambho bhavati aśvagajanarā niśceṣṭā bhavanti vikalā bhavanti samantādevākulā bhavanti //
UḍḍT, 15, 13.1 adhaḥpaṭenāśasyāvaśyādi dṛṣṭvā pādāgrasthitaṃ dravyaṃ dṛśyate /
UḍḍT, 15, 13.4 droṇakapuṣpādīni kṣudrapuṣpāṇi cūrṇāgre viniṣkṣipya dhattūrabījāni jalasiktāni sajīvavat phalanti /
Yogaratnākara
YRā, Dh., 287.1 bṛhatībilvakūṣmāṇḍaṃ vaṃśāgraṃ kāravellakam /
YRā, Dh., 330.2 tṛṇāgreṇāmbhasi kṣiptam adho galati tantuvat /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 8.0 aśuṣkam udagagraṃ nidhāya //
ŚāṅkhŚS, 2, 8, 22.0 uttareṇa gārhapatyaṃ srucam upasādya prādeśamātrīṃ pālāśīṃ samidham ādāya srucaṃ ca samayātihṛtya gārhapatyam āhavanīyasya paścād udagagreṣu kuśeṣu srucam upasādya samidham abhyādadhāty aśanāyāpipāsīyena samidhāhavanīyena vīreṇeti vikāraḥ //
ŚāṅkhŚS, 4, 3, 3.0 gārhapatyasya paścād dakṣiṇāgreṣu kuśeṣu sphyaṃ nidhāya //
ŚāṅkhŚS, 4, 6, 8.0 prāgagratā vikāraḥ //
ŚāṅkhŚS, 5, 9, 6.1 iyaṃ pitre rāṣṭry ety agre prathamāya januṣe bhūma neṣṭhāḥ /
ŚāṅkhŚS, 15, 3, 7.1 dhītī vā ye 'nayan vāco 'graṃ manasā vā ye 'vadannṛtāni /
ŚāṅkhŚS, 16, 4, 1.1 mātā ca te pitā ca te 'gre vṛkṣasya krīḍataḥ /