Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Taittirīyasaṃhitā
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Suśrutasaṃhitā
Ṛtusaṃhāra
Narmamālā
Skandapurāṇa

Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 11.0 sā yā prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrā bhavati tām ācchinatti iṣe tvā ūrje tvā iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 9.0 sā yā prācyudīcī prācī vodīcī vā bahuparṇā bahuśākhāpratiśuṣkāgrāsuṣirā tām ācchinatti iṣe tveti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 4, 3.2 dīptāgrā ha vā asya kīrtir bhavati ya evaṃ veda //
Taittirīyasaṃhitā
TS, 6, 2, 3, 39.0 ekam agre 'tha dvāv atha trīn atha catura eṣā vā ārāgrāvāntaradīkṣā //
Carakasaṃhitā
Ca, Śār., 8, 51.3 tadyathā ekaikajā mṛdavo'lpāḥ snigdhāḥ subaddhamūlāḥ kṛṣṇāḥ keśāḥ praśasyante sthirā bahalā tvak prakṛtyātisampannam īṣatpramāṇātivṛttam anurūpam ātapatropamaṃ śiraḥ vyūḍhaṃ dṛḍhaṃ samaṃ suśliṣṭaśaṅkhasandhyūrdhvavyañjanasampannam upacitaṃ valibham ardhacandrākṛti lalāṭaṃ bahalau vipulasamapīṭhau samau nīcair vṛddhau pṛṣṭhato'vanatau suśliṣṭakarṇaputrakau mahāchidrau karṇau īṣat pralambinyāvasaṃgate same saṃhate mahatyau bhruvau same samāhitadarśane vyaktabhāgavibhāge balavatī tejasopapanne svaṅgāpāṅge cakṣuṣī ṛjvī mahocchvāsā vaṃśasampanneṣadavanatāgrā nāsikā mahadṛjusuniviṣṭadantam āsyam āyāmavistāropapannā ślakṣṇā tanvī prakṛtivarṇayuktā jihvā ślakṣṇaṃ yuktopacayam ūṣmopapannaṃ raktaṃ tālu mahānadīnaḥ snigdho 'nunādī gambhīrasamuttho dhīraḥ svaraḥ nātisthūlau nātikṛśau vistāropapannāvāsyapracchādanau raktāvoṣṭhau mahatyau hanū vṛttā nātimahatī grīvā vyūḍhamupacitam uraḥ gūḍhaṃ jatru pṛṣṭhavaṃśaśca viprakṛṣṭāntarau stanau asaṃpātinī sthire pārśve vṛttaparipūrṇāyatau bāhū sakthinī aṅgulayaśca mahadupacitaṃ pāṇipādaṃ sthirā vṛttāḥ snigdhāstāmrāstuṅgāḥ kūrmākārāḥ karajāḥ pradakṣiṇāvartā sotsaṅgā ca nābhiḥ urastribhāgahīnā samā samupacitamāṃsā kaṭī vṛttau sthiropacitamāṃsau nātyunnatau nātyavanatau sphicau anupūrvaṃ vṛttāvupacayayuktāvūrū nātyupacite nātyapacite eṇīpade pragūḍhasirāsthisaṃdhī jaṅghe nātyupacitau nātyapacitau gulphau pūrvopadiṣṭaguṇau pādau kūrmākārau prakṛtiyuktāni vātamūtrapurīṣaguhyāni tathā svaprajāgaraṇāyāsasmitaruditastanagrahaṇāni yacca kiṃcid anyad apyanuktam asti tadapi sarvaṃ prakṛtisampannam iṣṭaṃ viparītaṃ punaraniṣṭam /
Mahābhārata
MBh, 10, 6, 13.1 sā tadāhatya dīptāgrā rathaśaktir aśīryata /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 109.2 unnatāgrā mahocchvāsā pīnarjur nāsikā samā //
AHS, Utt., 40, 46.2 kusumacayamanoramā ca śayyā kisalayinī latikeva puṣpitāgrā //
Liṅgapurāṇa
LiPur, 1, 72, 89.2 cāmarāsaktahastāgrā sā hemāṃbujavarṇikā //
Suśrutasaṃhitā
Su, Utt., 17, 82.2 vraṇaṃ viśālaṃ sthūlāgrā tīkṣṇā hiṃsyādanekadhā //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 11.1 apagatamadarāgā yoṣidekā prabhāte kṛtanibiḍakucāgrā patyurāliṅganena /
Narmamālā
KṣNarm, 1, 75.2 kajjalāliptanāsāgrā laḍanmṛtkarṇabhūṣaṇā //
Skandapurāṇa
SkPur, 13, 82.1 asitajaladavṛndadhvānavitrastahaṃsā vimalasaliladhārāpātanamrotpalāgrā /