Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Ānandakanda
Dhanurveda
Rasaratnasamuccayabodhinī
Rasārṇavakalpa

Aitareya-Āraṇyaka
AĀ, 1, 3, 3, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 3, 3, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 3, 6, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 3, 6, 5.0 tad uktam ṛṣiṇā bṛhaspate prathamaṃ vāco agram ity etaddhyeva prathamaṃ vāco agram //
AĀ, 1, 4, 1, 8.0 tad gāyatrīṣu bhavaty agraṃ vai chandasāṃ gāyatry agram aṅgānāṃ śiraḥ //
AĀ, 1, 4, 1, 8.0 tad gāyatrīṣu bhavaty agraṃ vai chandasāṃ gāyatry agram aṅgānāṃ śiraḥ //
Atharvaveda (Paippalāda)
AVP, 5, 15, 6.1 prayatam agraṃ na hinasti kiṃ cana yathākāmaṃ kṛṇuta somyaṃ madhu /
AVP, 5, 28, 5.1 yan no agraṃ haviṣa ājagāmānnasya pātram uta sarpiṣo vā /
Atharvaveda (Śaunaka)
AVŚ, 8, 7, 3.1 āpo agraṃ divyā oṣadhayaḥ /
AVŚ, 8, 7, 12.1 madhuman mūlaṃ madhumad agram āsāṃ madhuman madhyaṃ vīrudhāṃ babhūva /
AVŚ, 16, 1, 6.0 apām agram asi samudraṃ vo 'bhyavasṛjāmi //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 16.1 aṅguṣṭhāgraṃ pitryam aṅgulyagraṃ daivam aṅgulimūlam ārṣam //
BaudhDhS, 1, 8, 16.1 aṅguṣṭhāgraṃ pitryam aṅgulyagraṃ daivam aṅgulimūlam ārṣam //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 10, 2.0 aindravāyavāgraṃ prathamam ahaḥ //
BaudhŚS, 16, 10, 3.0 śukrāgraṃ dvitīyam //
BaudhŚS, 16, 10, 4.0 āgrayaṇāgraṃ tṛtīyaṃ ca caturthaṃ ca //
BaudhŚS, 16, 10, 5.0 aindravāyavāgraṃ pañcamam ahaḥ //
BaudhŚS, 16, 10, 6.0 śukrāgraṃ ṣaṣṭhaṃ ca saptamaṃ ca //
BaudhŚS, 16, 10, 7.0 āgrayaṇāgram aṣṭamam ahaḥ //
BaudhŚS, 16, 14, 29.0 trayastriṃśaprabhṛtyāgrayaṇāgram etad ahar bhavati //
Bhāradvājaśrautasūtra
BhārŚS, 7, 1, 10.3 ya ṛjur ūrdhvaśalko yasyarjoḥ sata īṣadagram upāvanataṃ taṃ vṛścet /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 4, 2.9 tasya haitasya hṛdayasyāgraṃ pradyotate /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 46, 2.1 sa ṣoḍaśadhātmānaṃ vyakuruta bhadraṃ ca samāptiś cābhūtiś ca sambhūtiś ca bhūtaṃ ca sarvaṃ ca rūpaṃ cāparimitaṃ ca śrīś ca yaśaś ca nāma cāgraṃ ca sajātāś ca payaś ca mahīyā ca rasaś ca //
JUB, 1, 48, 2.1 agram mūrdhāsya saḥ /
Jaiminīyaśrautasūtra
JaimŚS, 2, 3.0 ahe daidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataras tasya sadane sīda nirastaḥ parāvasur iti tṛṇaṃ nirasyati yat pratiśuṣkāgraṃ bhavati yad vā praticchinnāgram //
JaimŚS, 2, 3.0 ahe daidhiṣavyod atas tiṣṭhānyasya sadane sīda yo 'smat pākataras tasya sadane sīda nirastaḥ parāvasur iti tṛṇaṃ nirasyati yat pratiśuṣkāgraṃ bhavati yad vā praticchinnāgram //
JaimŚS, 8, 11.0 tṛṇaṃ nirasyati yat pratiśuṣkāgraṃ bhavati yad vā praticchinnāgram //
JaimŚS, 8, 11.0 tṛṇaṃ nirasyati yat pratiśuṣkāgraṃ bhavati yad vā praticchinnāgram //
Kauśikasūtra
KauśS, 1, 6, 6.0 pṛthivyai tvā iti mūlam antarikṣāya tvā iti madhyaṃ dive tvā iti agram evaṃ triḥ //
Kāṭhakasaṃhitā
KS, 12, 7, 40.0 yad āraṇyaṃ tasyaitenāgraṃ kriyate //
Pañcaviṃśabrāhmaṇa
PB, 4, 2, 17.0 atho khalvāhuḥ pavasva vāco agriya ity eva kāryā mukhaṃ vā etat saṃvvatsarasya yad vāco 'graṃ mukhata eva tat saṃvvatsaram ārabhante //
PB, 6, 9, 12.0 śrīr vai vāco 'graṃ śriyam evāsmin dadhāti //
Taittirīyasaṃhitā
TS, 6, 3, 9, 5.4 agraṃ vā etat paśūnāṃ yad vapāgram oṣadhīnām barhir agreṇaivāgraṃ samardhayaty atho oṣadhīṣv eva paśūn pratiṣṭhāpayati /
TS, 6, 3, 9, 5.4 agraṃ vā etat paśūnāṃ yad vapāgram oṣadhīnām barhir agreṇaivāgraṃ samardhayaty atho oṣadhīṣv eva paśūn pratiṣṭhāpayati /
Taittirīyāraṇyaka
TĀ, 5, 4, 5.9 apratiśīrṇāgraṃ bhavati /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 6.0 dakṣiṇapāṇermadhyatalamāgneyaṃ tīrthaṃ kaniṣṭhāṅgulimūlaṃ daivaṃ sarvāṅgulimūlāgramārṣaṃ pradeśinyaṅguṣṭhayormadhyaṃ paitṛkamaṅguṣṭhasya mūlaṃ brāhmam //
VaikhGS, 1, 8, 4.0 pañcadaśadarbhairgrathitaṃ caturaṅgulāgraṃ dvyaṅgulagranthi hastamātraṃ prokṣaṇakūrcam //
VaikhGS, 3, 14, 8.0 yadā nāsāgraṃ dṛśyate tadāsya grahasthitiṃ jñātvā śubhāśubhaṃ parīkṣeta //
Vārāhaśrautasūtra
VārŚS, 3, 2, 2, 39.2 itareṣāṃ navānām aindravāyavāgraṃ prathamam ahaḥ /
VārŚS, 3, 2, 2, 39.3 atha śukrāgram athāgrāyaṇāgram iti trir abhyasya //
VārŚS, 3, 2, 2, 39.3 atha śukrāgram athāgrāyaṇāgram iti trir abhyasya //
VārŚS, 3, 2, 2, 40.2 itareṣāṃ daśānām aindravāyavāgraṃ prathamam ahaḥ /
VārŚS, 3, 2, 2, 40.3 atha dve āgrāyaṇāgre athaindravāyavāgram atha dve śukrāgre athāgrāyaṇam atha dve aindravāyavāgre //
Āpastambadharmasūtra
ĀpDhS, 2, 4, 10.0 agraṃ ca deyam //
ĀpDhS, 2, 15, 13.0 yasyāgnau na kriyate yasya cāgraṃ na dīyate na tad bhoktavyam //
Āpastambaśrautasūtra
ĀpŚS, 7, 10, 11.0 agram āhavanīyam upanataṃ yūpasyāvanataṃ mūlam //
ĀpŚS, 16, 24, 1.1 kāṇḍāt kāṇḍāt prarohantīti dvābhyāṃ dūrveṣṭakāṃ saloṣṭaṃ haritaṃ dūrvāstambam apracchinnāgraṃ yathāsyopahitasya svayamātṛṇṇāyām agraṃ prāpnuyād iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 2, 13.2 tayābhinidadhāti sā hi yajuṣkṛtā medhyā tad yad agraṃ tṛṇasya tatsavye pāṇau kurute 'tha yadbudhnaṃ taddakṣiṇenādatte //
ŚBM, 5, 1, 2, 18.2 somagrahaṃ dhārayaty adho 'dho 'kṣaṃ neṣṭā surāgrahaṃ sampṛcau sthaḥ sam mā bhadreṇa pṛṅktam iti net pāpamiti bravāveti tau punar viharato vipṛcau stho vi mā pāpmanā pṛṅktamiti tad yatheṣīkām muñjād vivṛhed evamenaṃ sarvasmātpāpmano vivṛhatas tasminna tāvaccanaino bhavati yāvattṛṇasyāgraṃ tau sādayataḥ //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
Ṛgveda
ṚV, 4, 47, 1.1 vāyo śukro ayāmi te madhvo agraṃ diviṣṭiṣu /
ṚV, 7, 91, 5.2 idaṃ hi vām prabhṛtam madhvo agram adha prīṇānā vi mumuktam asme //
ṚV, 10, 71, 1.1 bṛhaspate prathamaṃ vāco agraṃ yat prairata nāmadheyaṃ dadhānāḥ /
ṚV, 10, 111, 8.2 kva svid agraṃ kva budhna āsām āpo madhyaṃ kva vo nūnam antaḥ //
ṚV, 10, 135, 6.1 yathābhavad anudeyī tato agram ajāyata /
Aṣṭasāhasrikā
ASāh, 6, 1.1 atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate śreṣṭhamākhyāyate jyeṣṭhamākhyāyate varamākhyāyate pravaramākhyāyate praṇītamākhyāyate uttamamākhyāyate anuttamamākhyāyate niruttamamākhyāyate asamamākhyāyate asamasamamākhyāyate //
Carakasaṃhitā
Ca, Sū., 27, 95.2 maṇḍūkaparṇī vetrāgraṃ kucelā vanatiktakam //
Ca, Śār., 4, 36.3 teṣāṃ tu trayāṇāmapi sattvānāmekaikasya bhedāgram aparisaṃkhyeyaṃ taratamayogāccharīrayoniviśeṣebhyaś cānyonyānuvidhānatvācca /
Mahābhārata
MBh, 1, 2, 74.3 ślokāgraṃ ca sahasraṃ ca triśataṃ cottaraṃ tathā /
MBh, 1, 2, 177.1 saṃkhyātā bahuvṛttāntāḥ ślokāgraṃ cātra śasyate /
MBh, 1, 2, 189.2 ślokāgram atra kathitaṃ śatānyaṣṭau tathaiva ca //
MBh, 3, 229, 18.1 senāgraṃ dhārtarāṣṭrasya prāptaṃ dvaitavanaṃ saraḥ /
MBh, 4, 48, 4.1 etad dhvajāgraṃ pārthasya dūrataḥ saṃprakāśate /
MBh, 8, 31, 52.2 dhvajāgraṃ dṛśyate tv asya jyāśabdaś cāpi śrūyate //
MBh, 13, 14, 135.1 tacchūlam atitīkṣṇāgraṃ subhīmaṃ lomaharṣaṇam /
MBh, 13, 103, 5.1 yathā siddhasya cānnasya dvijāyāgraṃ pradīyate /
Manusmṛti
ManuS, 11, 83.1 dharmasya brāhmaṇo mūlam agraṃ rājanya ucyate /
Rāmāyaṇa
Rām, Ay, 63, 16.2 acirāt tasya dhūmāgraṃ citāyāṃ sampradṛśyate /
Rām, Ār, 10, 49.2 pāvakasyāśramasthasya dhūmāgraṃ sampradṛśyate //
Rām, Su, 55, 38.2 mudā tadādhyāsitam unnataṃ mahan mahīdharāgraṃ jvalitaṃ śriyābhavat //
Rām, Yu, 55, 16.1 muṣṭiprahārābhihataṃ tacchailāgraṃ vyaśīryata /
Saundarānanda
SaundĀ, 4, 21.2 raktādhikāgraṃ patitadvirephaṃ saśaivalaṃ padmamivābabhāse //
Amarakośa
AKośa, 2, 61.1 śiro 'graṃ śikharaṃ vā nā mūlaṃ budhno 'ṅghrināmakaḥ /
AKośa, 2, 336.2 pādāgraṃ prapadaṃ pādaḥ padaṅghriścaraṇo 'striyām //
AKośa, 2, 424.2 yūpāgraṃ tarma nirmanthyadāruṇi tvaraṇirdvayoḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 33.1 yāvat paryeti hastāgraṃ dakṣiṇaṃ jānumaṇḍalam /
AHS, Sū., 26, 6.2 ṛjvagram unnate śophe gambhīre ca tad anyathā //
AHS, Sū., 26, 7.1 natāgraṃ pṛṣṭhato dīrghahrasvavaktraṃ yathāśrayam /
AHS, Sū., 26, 32.1 talapracchannavṛntāgraṃ grāhyaṃ vrīhimukhaṃ mukhe /
AHS, Utt., 22, 47.2 agraṃ niviṣṭaṃ jihvāyā baḍiśādyavalambitam //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 27.2 munipītāmbudhicchāyaṃ harmyāgraṃ tad adṛśyata //
Divyāvadāna
Divyāv, 17, 348.1 yato nāgaistaiḥ karoṭapāṇibhirdevaiḥ sārdhaṃ miśrībhāvaṃ gatvā punastadbalāgraṃ stambhitam //
Divyāv, 17, 355.1 yatastaiḥ sambhūya nāgairdevaiśca punastadbalāgraṃ stambhitam //
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 2, 33, 26.1 yasyāgnau hūyate nityaṃ na yasyāgraṃ na dīyate /
Liṅgapurāṇa
LiPur, 1, 36, 47.1 abhavatkuṇṭhitāgraṃ hi viṣṇoścakraṃ sudarśanam /
LiPur, 1, 92, 23.2 rātrau candrasya bhāsā kusumitatilakairekatāṃ samprayātaṃ chāyāsuptaprabuddhasthitahariṇakulāluptadūrvāṅkurāgram //
LiPur, 2, 22, 43.1 dalaṃ dalāgraṃ suśvetaṃ hemābhaṃ raktameva ca /
LiPur, 2, 25, 28.2 govālasadṛśaṃ daṇḍaṃ sruvāgraṃ nāsikāsamam //
LiPur, 2, 25, 31.1 tribhāgaikaṃ bhavedagraṃ kṛtvā śeṣaṃ parityajet /
Matsyapurāṇa
MPur, 133, 36.1 pratoda oṃkāra evāsīttadagraṃ ca vaṣaṭkṛtam /
Nāradasmṛti
NāSmṛ, 2, 18, 34.1 agraṃ navebhyaḥ sasyebhyo mārgadānaṃ ca gacchataḥ /
Suśrutasaṃhitā
Su, Sū., 7, 14.1 śalākāyantrāṇyapi nānāprakārāṇi nānāprayojanāni yathāyogapariṇāhadīrghāṇi ca teṣāṃ gaṇḍūpadasarpaphaṇaśarapuṅkhabaḍiśamukhe dve dve eṣaṇavyūhanacālanāharaṇārtham upadiśyete masūradalamātramukhe dve kiṃcidānatāgre srotogataśalyoddharaṇārthaṃ ṣaṭ kārpāsakṛtoṣṇīṣāṇi pramārjanakriyāsu trīṇi darvyākṛtīni khallamukhāni kṣārauṣadhapraṇidhānārthaṃ trīṇyanyāni jāmbavavadanāni trīṇyaṅkuśavadanāni ṣaḍevāgnikarmasvabhipretāni nāsārbudaharaṇārthamekaṃ kolāsthidalamātramukhaṃ khallatīkṣṇauṣṭham añjanārthamekaṃ kalāyaparimaṇḍalam ubhayato mukulāgraṃ mūtramārgaviśodhanārtham ekaṃ mālatīpuṣpavṛntāgrapramāṇaparimaṇḍalam iti //
Su, Sū., 35, 8.2 nāsāgramūrdhvaṃ ca bhavedūrdhvaṃ lekhāś ca pṛṣṭhataḥ //
Su, Cik., 15, 16.2 vṛddhipatraṃ hi tīkṣṇāgraṃ nārīṃ hiṃsyāt kadācana //
Su, Cik., 37, 101.2 mālatīpuṣpavṛntāgraṃ chidraṃ sarṣapanirgamam //
Yājñavalkyasmṛti
YāSmṛ, 1, 19.1 kaniṣṭhādeśinyaṅguṣṭhamūlāny agraṃ karasya ca /
Bhāratamañjarī
BhāMañj, 1, 490.1 ākṛṣyamāṇaṃ śūlāgraṃ yadā tasya na niryayau /
Garuḍapurāṇa
GarPur, 1, 43, 20.2 daṇḍakāṣṭhaṃ kuśāgraṃ ca pūrve saṅkarṣaṇena tu //
GarPur, 1, 65, 60.1 saṃhataṃ cāsphuṭitāgraṃ raktaśmaśruśca caurakaḥ /
GarPur, 1, 94, 6.1 kaniṣṭhādeśinyaṅguṣṭhamūlānyagraṃ karasya ca /
Rasamañjarī
RMañj, 9, 3.1 kṛkalāsasya pucchāgraṃ mudrikā protatantubhiḥ /
Rasaprakāśasudhākara
RPSudh, 7, 24.2 koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam //
Rasaratnasamuccaya
RRS, 4, 29.2 vartulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam //
RRS, 11, 126.1 bṛhatī bilvakūṣmāṇḍaṃ vetrāgraṃ kāravellakam /
Rasaratnākara
RRĀ, Ras.kh., 7, 36.2 kṛkalāsasya pucchāgraṃ mudrikākāratāṃ kṛtam //
RRĀ, Ras.kh., 8, 48.1 tadvaṃśāgraṃ kṣaṇaikena jāyate guṭikā tu tām /
Rasendracūḍāmaṇi
RCūM, 5, 69.2 pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukuṭākṛtim //
RCūM, 12, 22.2 varttulaṃ kuṇṭhakoṇāgraṃ kiṃcidguru napuṃsakam //
Rasārṇava
RArṇ, 8, 7.1 dvādaśāgraṃ śataṃ pañca nāge rāgā vyavasthitāḥ /
Ratnadīpikā
Ratnadīpikā, 1, 24.1 ṣaṭkoṇaṃ śuddhatīkṣṇāgraṃ sarvadoṣairvivarjitam /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 79.0 gulphasyādhastu pārṣṇiḥ syāt padāgraṃ prapadaṃ matam //
Tantrasāra
TantraS, Trayodaśam āhnikam, 2.0 pīṭhaparvatāgram ityādis tu śāstre sthānoddeśa etatpara eva boddhavyaḥ //
Tantrāloka
TĀ, 8, 15.1 bodhāgraṃ tattu vidbodhaṃ nistaraṅgaṃ bṛhatsukham /
Ānandakanda
ĀK, 1, 26, 68.1 pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukulīkṛtam /
Dhanurveda
DhanV, 1, 78.1 aṅguṣṭhamadhyadeśaṃ tu tarjanyagraṃ śubhaṃ sthitam /
DhanV, 1, 79.1 aṅguṣṭhanakhamūle tu tarjanyagraṃ susaṃsthitam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 4, 28.1, 1.0 aṣṭaphalakam aṣṭadhāram astrādīnām agrabhāgavat sūkṣmāgram ityarthaḥ //
RRSBoṬ zu RRS, 9, 50.2, 2.0 vinatam agraṃ yasya tat nyubjīkṛtāgrabhāgam ūrdhvam uccaiḥkṛtaṃ daṇḍaṃ yasya tad unnatadaṇḍaṃ vinatāgraṃ ca tad ūrdhvadaṇḍaṃ ceti vinatāgrordhvadaṇḍakaṃ lauhaṃ lohamayaṃ vartulaṃ golākāraṃ caṣakaṃ kaṭorikā kāryamiti śeṣaḥ //
RRSBoṬ zu RRS, 9, 50.2, 2.0 vinatam agraṃ yasya tat nyubjīkṛtāgrabhāgam ūrdhvam uccaiḥkṛtaṃ daṇḍaṃ yasya tad unnatadaṇḍaṃ vinatāgraṃ ca tad ūrdhvadaṇḍaṃ ceti vinatāgrordhvadaṇḍakaṃ lauhaṃ lohamayaṃ vartulaṃ golākāraṃ caṣakaṃ kaṭorikā kāryamiti śeṣaḥ //
Rasārṇavakalpa
RAK, 1, 74.2 virājamānaṃ dṛḍhakūpikāgraṃ prāptavyametad guṭikāśu bhāgyaiḥ //