Occurrences

Arthaśāstra
Mahābhārata
Amarakośa
Matsyapurāṇa
Bhāgavatapurāṇa
Rasaratnākara
Ānandakanda
Kokilasaṃdeśa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 1, 33.1 na ca tatrārāmā vihārārthā vā śālāḥ syuḥ //
Mahābhārata
MBh, 3, 189, 8.1 ārāmāś caiva caityāś ca taṭākānyavaṭās tathā /
MBh, 12, 255, 21.1 dharmārāmā dharmasukhāḥ kṛtsnavyavasitāstathā /
Amarakośa
AKośa, 2, 50.2 mahāraṇyamaraṇyānī gṛhārāmāstu niṣkuṭāḥ //
Matsyapurāṇa
MPur, 130, 5.1 ārāmāśca sabhāścātra udyānānyatra vā tathā /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 10.2 ātmārāmāśca munayo nirgranthā apyurukrame /
BhāgPur, 3, 2, 9.1 iṅgitajñāḥ puruprauḍhā ekārāmāś ca sātvatāḥ /
BhāgPur, 4, 2, 26.2 vittadehendriyārāmā yācakā vicarantv iha //
Rasaratnākara
RRĀ, Ras.kh., 8, 87.2 tāvatsaṃkhyāstathārāmā nandanākhyavanāni ca //
Ānandakanda
ĀK, 1, 12, 102.2 ārāmāścāpi tāvanti nandanāni vanāni ca //
Kokilasaṃdeśa
KokSam, 1, 29.2 tatrārāmāḥ surabhisacivaṃ tvāṃ sakhe mānayeyus tulyaprītirbhavati hi jano rājavad rājamitre //
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 87.1 svādhyāyoddeśacintāyoniśomanasikārapravṛttā ete kulaputrā asaṃgaṇikārāmā asaṃsargābhiratā anikṣiptadhurā ārabdhavīryāḥ //
SDhPS, 14, 88.1 ete ajita kulaputrā vivekārāmā vivekābhiratāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 73.1 ṛṣīṇāmāśramāścaiva devārāmā gaṇālayāḥ /