Occurrences

Aitareya-Āraṇyaka
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Divyāvadāna
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 2, 2.0 pradakṣiṇam agniṃ niṣkramyāgreṇa yūpaṃ purastāt pratyaṅmukhas tiṣṭhann agneḥ śira upatiṣṭhate namas te gāyatrāya yat te śira iti //
Baudhāyanadharmasūtra
BaudhDhS, 1, 15, 21.0 agreṇāhavanīyaṃ brahmayajamānau prapadyete //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 4.0 atha devayajanollekhanaprabhṛtyāpraṇītābhyaḥ kṛtvā upotthāyāgreṇāgniṃ daivatamāvāhayati oṃ bhūḥ puruṣamāvāhayāmi oṃ bhuvaḥ puruṣamāvāhayāmi oṃ suvaḥ puruṣamāvāhayāmi oṃ bhūr bhuvaḥ suvaḥ puruṣamāvāhayāmi ityāvāhya //
BaudhGS, 2, 1, 16.1 athānoyugaṃ rathayugaṃ vā snāpyācchādyālaṃkṛtya agreṇāgnimuddhṛtya tasyāgreṇāśvatthaparṇeṣu hutaśeṣaṃ nidadhāti nama āvyādhinībhyaḥ iti //
BaudhGS, 2, 1, 16.1 athānoyugaṃ rathayugaṃ vā snāpyācchādyālaṃkṛtya agreṇāgnimuddhṛtya tasyāgreṇāśvatthaparṇeṣu hutaśeṣaṃ nidadhāti nama āvyādhinībhyaḥ iti //
BaudhGS, 2, 5, 33.1 agreṇāgniṃ palāśaparṇeṣu hutaśeṣaṃ nidadhāti namo astu nīlagrīvāya iti //
BaudhGS, 2, 5, 39.1 tasyāgreṇa kumāro darbheṣu pratyaṅmukha upaviśya pādāv anvārabhyāha sāvitrīṃ bho anubrūhi iti //
BaudhGS, 2, 5, 65.0 tasyāgreṇa uttareṇa vāgnim upasamādhāya saṃparistīryāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 2, 6, 12.1 athāgreṇāgniṃ bilvaśākhāyāṃ hutaśeṣaṃ nidadhāti /
BaudhGS, 2, 7, 22.1 athāgreṇāgnim arkaparṇeṣu hutaśeṣaṃ nidadhāti yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo astu iti //
BaudhGS, 2, 8, 12.1 agreṇāgniṃ kadruvai nākamātre svāhā sarpebhyaḥ svāhā iti //
BaudhGS, 3, 4, 3.1 agreṇāgniṃ pravargyāya kalpayāmi /
BaudhGS, 3, 4, 9.1 agreṇāgniṃ pravargyaṃ tarpayāmi /
BaudhGS, 3, 5, 18.1 athāgreṇāgniṃ darbhastambeṣu hutaśeṣaṃ nidadhāti namo rudrāya vāstoṣpataye /
BaudhGS, 3, 7, 25.1 athāgreṇāgniṃ dūrvāstambeṣu hutaśeṣaṃ nidadhāti mā no mahāntaṃ mā nas toke iti dvābhyām //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 15.0 athaitāṃ śākhām agreṇāhavanīyaṃ paryāhṛtya pūrvayā dvārā prapādya jaghanena gārhapatyam agniṣṭhe 'nasyuttarārdhe vāgnyagārasyodgūhati yajamānasya paśūn pāhi iti nu yadi saṃnayati //
BaudhŚS, 1, 3, 1.1 athaitasyai śākhāyai parṇāni pracchidyāgreṇa gārhapatyaṃ nivapati //
BaudhŚS, 1, 4, 6.1 athāgreṇa gārhapatyaṃ tṛṇāni saṃstīrya teṣu dvandvaṃ nyañci yajñāyudhāni saṃsādayati //
BaudhŚS, 1, 12, 14.0 athāgreṇotkaraṃ tṛṇāni saṃstīrya teṣu srucaḥ sādayitvā athaitāṃ patnīm antareṇa vedyutkarau prapādya jaghanena dakṣiṇena gārhapatyam udīcīm upaveśya yoktreṇa saṃnahyaty āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃnahye sukṛtāya kam iti //
BaudhŚS, 1, 12, 26.0 athainad agreṇa prokṣaṇīḥ paryāhṛtya dakṣiṇārdhe vedyai nidhāya yajamānam ājyam avekṣayati nimīlyāvekṣeteti brāhmaṇam //
BaudhŚS, 1, 14, 18.0 athainaṃ sruvam agreṇa srucaḥ paryāhṛtya dakṣiṇena juhūṃ prastare sādayati syono me sīda suṣadaḥ pṛthivyām prathayi prajayā paśubhiḥ suvarge loke divi sīda pṛthivyām antarikṣe 'ham uttaro bhūyāsam adhare mat sapatnā iti //
BaudhŚS, 1, 15, 10.0 athāgreṇa juhūpabhṛtau prāñcam añjaliṃ karoti bhuvanam asi viprathasvāgne yaṣṭar idaṃ nama iti //
BaudhŚS, 1, 20, 17.0 athāgreṇa hotāram upātītya hotur dvir aṅgulāv anakti //
BaudhŚS, 4, 4, 21.0 anvag yajamāno 'nūcī patny agreṇa yūpaṃ parītya dakṣiṇata udaṅmukhās tiṣṭhanti pūrva evādhvaryur aparo yajamāno 'parā patnī //
BaudhŚS, 4, 5, 1.0 athaitaṃ paśuṃ palpūlitam antareṇa cātvālotkarau prapādyāgreṇa yūpaṃ purastātpratyaṅmukham upasthāpayati //
BaudhŚS, 4, 6, 27.0 athaiṣa āgnīdhra āhavanīyād ulmukam ādāyāntareṇa cātvālotkarāv uttareṇa śāmitradeśam agreṇa paśuṃ jaghanena sruca ity evaṃ triḥ pradakṣiṇaṃ paryeti //
BaudhŚS, 4, 6, 36.0 sa yatraitad āgnīdhra ulmukaṃ nidadhāti tad agreṇa vottareṇa vā paśave nihanyamānāya barhir upāsyati pṛthivyāḥ saṃpṛcaḥ pāhīti //
BaudhŚS, 4, 10, 4.0 tān agreṇa hotāraṃ nivapati //
BaudhŚS, 4, 10, 29.0 anvag yajamāno 'nūcī patny antareṇa cātvālotkarāv udaṅṅ upaniṣkramyāgreṇa yūpaṃ sphyenoddhatyāvokṣya śuṣkasya cārdrasya ca sandhau hṛdayaśūlam udvāsayati //
BaudhŚS, 10, 23, 20.0 yad āgnīdhras trir haraty athāgreṇa śālāṃ tiṣṭhan saṃpraiṣam āha vedikārā vediṃ kalpayateti //
BaudhŚS, 10, 23, 29.0 etat samādāya jaghanena dakṣiṇenāgniṃ parītyāgreṇa yūpāvaṭīyaṃ śaṅkuṃ tiṣṭhan dhanur adhijyaṃ kṛtvāyatyāntaḥśarkaram iṣuṃ nihanti //
BaudhŚS, 18, 8, 13.0 athaitaṃ pravartam agreṇāhavanīyaṃ paryāhṛtya dakṣiṇato nidadhāti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 13, 5.1 athāsyā agreṇa jñātikulam agnim upasamādhāyāghārāv āghāryājyabhāgau juhoty agnaye janivide svāhety uttarārdhapūrvārdhe somāya janivide svāheti dakṣiṇārdhapūrvārdhe //
Bhāradvājaśrautasūtra
BhārŚS, 7, 2, 17.0 tasyāṃ saṃsthitāyāṃ śākhām āhṛtyāgreṇāhavanīyaṃ vediṃ karoti //
BhārŚS, 7, 7, 10.0 srucaḥ sādayitvāgreṇa dhruvāṃ vedaṃ sādayitvā sāvitreṇābhrim ādāyāgreṇāhavanīyaṃ yūpāvaṭaṃ parilikhaty ardham antarvedy ardhaṃ bahirvedi parilikhitaṃ rakṣaḥ parilikhitā arātaya iti //
BhārŚS, 7, 7, 10.0 srucaḥ sādayitvāgreṇa dhruvāṃ vedaṃ sādayitvā sāvitreṇābhrim ādāyāgreṇāhavanīyaṃ yūpāvaṭaṃ parilikhaty ardham antarvedy ardhaṃ bahirvedi parilikhitaṃ rakṣaḥ parilikhitā arātaya iti //
BhārŚS, 7, 9, 11.1 agreṇa yūpaṃ purastāt pratyañcaṃ śākhayā barhirbhyāṃ paśum upākaroti /
BhārŚS, 7, 10, 5.0 yatrābhijānāti pra devaṃ devavītaya iti tad agreṇottaraṃ paridhim anupraharati saṃdhinā vā bhavataṃ naḥ samanasāv iti //
Gobhilagṛhyasūtra
GobhGS, 1, 6, 13.0 atha pūrvāhṇa eva prātarāhutiṃ hutvāgreṇāgniṃ parikramya dakṣiṇato 'gneḥ prāgagrān darbhān āstīrya //
GobhGS, 2, 1, 13.0 atha janyānām eko dhruvāṇām apāṃ kalaśaṃ pūrayitvā sahodakumbhaḥ prāvṛto vāgyato 'greṇāgniṃ parikramya dakṣiṇata udaṅmukho 'vatiṣṭhate //
GobhGS, 3, 10, 30.0 agreṇa nābhiṃ pavitre antardhāyānulomam ākṛtya vapām uddharanti //
Gopathabrāhmaṇa
GB, 2, 1, 4, 1.0 agreṇa pariharati //
GB, 2, 3, 17, 19.0 agreṇa gārhapatyaṃ jaghanena sado 'ntarāgnīdhrīyaṃ ca sadaś ca //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 14.0 agreṇottaraṃ paridhisaṃdhim aśmānaṃ nidhāya dakṣiṇena pādena //
HirGS, 1, 20, 2.1 tām agreṇa dakṣiṇam aṃsaṃ pratīcīm abhyāvṛtyābhimantrayate /
Khādiragṛhyasūtra
KhādGS, 1, 3, 5.1 brāhmaṇaḥ sahodakumbhaḥ prāvṛto vāgyato 'greṇāgniṃ gatvodaṅmukhas tiṣṭhet //
Kātyāyanaśrautasūtra
KātyŚS, 6, 2, 11.0 tad agreṇa yūpaṃ prāñcaṃ nidadhāti //
KātyŚS, 6, 6, 8.0 uttānaṃ paśuṃ kṛtvāgreṇa nābhiṃ tṛṇaṃ nidadhāty oṣadha iti //
Mānavagṛhyasūtra
MānGS, 1, 10, 3.1 udakprāktūlān darbhān prakṛṣya dakṣiṇāṃs tathottarān agreṇāgniṃ dakṣiṇair uttarān avastṛṇāti //
MānGS, 1, 11, 10.1 lājāḥ paścād agner upasādya śamīparṇaiḥ saṃyujya śūrpe samaṃ caturdhā vibhajyāgreṇāgniṃ paryāhṛtya lājādhāryai prayacchati //
MānGS, 2, 2, 6.0 udakprāktūlāndarbhānprakṛṣya dakṣiṇāṃstathottarānagreṇāgniṃ dakṣiṇairuttarānavastṛṇāti //
MānGS, 2, 2, 12.0 ājyasthālyāṃ sruvaṃ nidhāyāgreṇa sthālīpākam anvāyātayatyapareṇa mekṣaṇam //
Pāraskaragṛhyasūtra
PārGS, 3, 11, 1.0 paśuś ced āplāvyāgām agreṇāgnīn parītya palāśaśākhāṃ nihanti //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 3, 8.0 agreṇāhavanīyaṃ pradakṣiṇaṃ śākhām āhṛtyāpareṇa gārhapatyaṃ yajamānasya paśūn pāhīty agniṣṭhe 'nasi mekhalāyāṃ vā nidadhāti //
VaikhŚS, 10, 3, 1.0 vedaṃ kṛtvāgreṇāhavanīyaṃ nirūḍhapaśubandhasya ṣaḍbhir aratnibhiḥ prācīṃ caturbhiḥ paścāttiraścīṃ tribhiḥ purastāt tiraścīṃ darśapūrṇamāsavad asaṃnatām vediṃ karoti //
VaikhŚS, 10, 8, 1.0 adhvaryur agreṇāvaṭaṃ yūpaṃ prāgagraṃ sthāpayitvā yat te śikvaḥ parāvadhīd iti yūpaṃ prakṣālayati //
VaikhŚS, 10, 8, 5.0 devas tvā savitā madhvānaktv ity agreṇāhavanīyam aniruptenājyena yajamānaḥ prācyāṃ pratyaṅmukhas tiṣṭhan yūpaśakalenānakti //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
Vaitānasūtra
VaitS, 3, 11, 26.1 agreṇa gārhapatyaṃ jaghanena sado 'ntar āgnīdhrīyaṃ ca sadaś ca cātvālaṃ codīcīr dakṣiṇā utsṛjyamānāḥ saṃ vaḥ sṛjatv iti dvābhyām anumantrayate //
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 17.1 agreṇottaram udañcam udvāsya dakṣiṇataḥ sadbhya ṛtvigbhyaḥ parihṛtyādadhyāt //
VārŚS, 1, 1, 5, 16.1 mārjite 'greṇāhavanīyaṃ prāśitram āhriyamāṇaṃ pratīkṣate mitrasya tvā cakṣuṣā pratīkṣa iti //
VārŚS, 1, 3, 1, 43.1 agreṇa gārhapatyam apareṇāhavanīyaṃ sphyena vediṃ parigṛhṇāti yajamānamātrāṃ prācīṃ yathā havīṃṣy āsannāni sambhaveyus tāvatīṃ tiraścīm //
VārŚS, 1, 3, 3, 7.1 agreṇāhavanīyaṃ parihṛtya dakṣiṇato brahmaṇe yajamānāya vā prayacchati prāṇāpānābhyāṃ tvā satanuṃ kṛṇomīti //
VārŚS, 1, 3, 3, 30.1 paścātsrucāṃ pratyagdaṇḍāṃ pātrīm āsādayaty agreṇa srucaḥ kumbhyau saṃdhāya dakṣiṇasyāṃ vediśroṇyāṃ śṛtam uttarasyāṃ dadhyagreṇa sruco vedaṃ sādayati //
VārŚS, 1, 3, 4, 27.1 jyotiṣmatyājyabhāgau yajaty āgneyam uttarārdhe saumyaṃ dakṣiṇārdhe 'greṇāghārasaṃbhedam atikrāmam //
VārŚS, 1, 3, 5, 2.1 anupastṛṇann abhighāryāgreṇottaraṃ vedyaṃsam apa upaninīya vyūhyauṣadhīḥ sādayati //
VārŚS, 1, 3, 5, 7.1 agreṇa hotāram apareṇeḍāṃ dakṣiṇātikramyānatikramya vā hotur aṅguliparvaṇī anakty aparaṃ pūrvam //
VārŚS, 1, 3, 5, 13.1 vedena brahmabhāgayajamānabhāgāv agreṇāhavanīyaṃ parihṛtya dakṣiṇataḥ prāśitraharaṇe 'ntarvedi brahmabhāgaṃ sādayaty aparaṃ bahirvedi yajamānabhāgam //
VārŚS, 1, 4, 1, 6.1 devayajanasya trīn udīco vaṃśān kṛtvāgreṇa madhyamaṃ vaṃśam aparāhṇe prācīnapravaṇa aupāsanam ādhāyābhijuhoti /
VārŚS, 1, 4, 4, 7.1 caturgṛhītam ājyaṃ pūrṇāhutim agreṇāhavanīyaṃ gatvodaṅṅ āvṛtya sapta te agna iti juhoti //
VārŚS, 1, 4, 4, 34.1 śaṃyvante 'greṇāhavanīyam ādityaṃ brahmaṇe parihareyuḥ //
VārŚS, 1, 6, 4, 13.1 agreṇottaraṃ paridhim uttareṇa vā paridhisaṃdhinānvavahṛtya bhavataṃ naḥ samanasāv ity anuprahṛtyāgnā agnir iti sruveṇābhijuhoti //
VārŚS, 1, 7, 2, 11.0 agreṇottarāṃ vediṃ pratiprasthātāntarā vedī pratiprasthātā //
VārŚS, 1, 7, 4, 1.1 pitṛyajñe 'greṇa dakṣiṇāgniṃ vedim uddharati //
VārŚS, 1, 7, 4, 9.1 agreṇa nityam āhavanīyam atihāraḥ //
VārŚS, 2, 1, 6, 5.0 agreṇāhavanīyam ānaḍuhe carmaṇi mukhyāś citīnām āsādya saṃpreṣyati cityagnibhya ity upāṃśu praṇīyamānebhyo 'nubrūhīty uccaiḥ //
VārŚS, 2, 2, 4, 11.1 agreṇābhiṣiñcaty āsandyāṃ kṛṣṇājine brahmavarcasakāmaṃ bastājine paśukāmam //
VārŚS, 3, 2, 5, 38.1 agreṇa mārjālīyaṃ śūdrāryau carmamaṇḍale vyāyacchete kṛṣṇaśuklasaṃhate kṛkadāvare 'bhyantarataḥ pārśve //
VārŚS, 3, 2, 6, 8.0 agreṇāhavanīyaṃ parilikhati //
VārŚS, 3, 2, 6, 55.0 anubandhyāyā hutāyāṃ vapāyām agreṇa śālāmukhīyaṃ prāgvaṃśe pātnīvataṃ saṃminoti //
VārŚS, 3, 2, 7, 13.1 agreṇa dakṣiṇāgniṃ sikatānāṃ kharaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 12, 2.0 dviḥ srucaṃ nirlihyādbhiḥ pūrayitvocchiṣṭabhājo jinveti parācīnaṃ ninīyācamyāgreṇāhavanīyaṃ darbhair agnihotrahavaṇīṃ prakṣālayati //
ĀpŚS, 7, 9, 6.0 pūrvavad ājyāny abhimantryāgreṇāhavanīyaṃ yūpāvaṭaṃ parilikhaty ardham antarvedy ardhaṃ bahirvedi //
ĀpŚS, 7, 9, 9.1 agreṇāvaṭaṃ prāñcaṃ yūpaṃ nidhāya yat te śikvaḥ parāvadhīt takṣā hastena vāsyā /
ĀpŚS, 16, 5, 8.0 aditis tvā devīty agreṇa gārhapatyam avaṭaṃ khātvā lohitapacanīyaiḥ saṃbhārair avastīrya devānāṃ tvā patnīr iti tasminn ukhām avadadhāti //
ĀpŚS, 16, 21, 2.1 paurvāhṇikībhyāṃ pracaryāgreṇa prāgvaṃśaṃ lohite carmaṇy ānaḍuhe prācīnagrīva uttaralomni prathamasyāś citer iṣṭakāḥ saṃsādayati /
ĀpŚS, 18, 3, 12.1 agreṇāhavanīyam udīcaḥ prāco vā rathān avasthāpayanti //
ĀpŚS, 18, 3, 14.1 agreṇāgnīdhraṃ rājaputro 'vasthāya saptadaśa pravyādhān iṣum asyati //
ĀpŚS, 18, 5, 21.1 agreṇa yūpaṃ bastājinaṃ prācīnagrīvam uttaralomāstīrya //
ĀpŚS, 18, 15, 5.1 agreṇa praśāstur dhiṣṇiyaṃ khādirīm audumbarīṃ vāsandīṃ pratiṣṭhāpya somasya tviṣir asīti tasyāṃ śārdūlacarma prācīnagrīvam uttaralomāstīryāmṛtam asīti tasmiñchatamānaṃ hiraṇyaṃ nidhāya didyon mā pāhīti sauvarṇena śatamānena śatakṣareṇa śatakṛṣṇalena vā yajamānasya śīrṣann adhi nidhatte //
ĀpŚS, 18, 18, 5.1 agreṇāgnīdhraṃ caturapasrāvaṃ vimitaṃ viminvanti purastādunnataṃ paścānninatam //
ĀpŚS, 19, 1, 7.1 śrapayitvāgreṇa gārhapatyam avaṭaṃ khātvā tasmin surāyāḥ kalpena surāṃ saṃdadhāti //
ĀpŚS, 19, 1, 15.1 uttaravedyāṃ kriyamāṇāyāṃ pratiprasthātā cātvālāt purīṣam āhṛtya dakṣiṇenottaravediṃ kharaṃ kṛtvāgreṇānvāhāryapacanaṃ surāgrahārthaṃ dvitīyaṃ kharaṃ karoti //
ĀpŚS, 19, 14, 20.1 upadhānakāle 'greṇa darbhastambaṃ daśahotāraṃ pratimantram udañcam upadadhāti /
ĀpŚS, 19, 15, 3.1 upadhānakāle 'greṇottaranābhiṃ yac cāmṛtaṃ yac ca martyam ity etais tribhir anuvākair abhidakṣiṇam agniṃ paricinoti //
ĀpŚS, 19, 24, 3.0 yat khādira ājyaṃ tad agreṇāhavanīyaṃ paryāhṛtya dakṣiṇasyāṃ vediśroṇyāṃ sādayati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 11, 10.0 paścāt śāmitrasya prākśirasaṃ pratyakśirasam vodakpādaṃ saṃjñapya purā nābhes tṛṇam antardhāya vapām utkhidya vapām avadāya vapāśrapaṇībhyāṃ parigṛhyādbhir abhiṣicya śāmitre pratāpyāgreṇainam agniṃ hṛtvā dakṣiṇata āsīnaḥ śrapayitvā parītya juhuyāt //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 5.1 prapādyamāne rājany agreṇāno 'nusaṃvrajet //
ĀśvŚS, 4, 10, 9.1 prāpya havirdhāne gṛhapataye rājānaṃ pradāya havirdhāne agreṇāpareṇa vātivrajya dakṣiṇata āhavanīyasyopaviśet //
ĀśvŚS, 4, 10, 13.1 yadi tv agreṇa pratyeyāt prapādyamāne //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 7.1 athāgreṇa śālāṃ tiṣṭhannabhyaṅkte /
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 4, 5, 7, 4.2 sa yasyām evainaṃ velāyām purā pinvayanti tad vaivainām udīcīṃ sthāpayed agreṇa vā śālām prācīm //
ŚBM, 4, 6, 9, 23.2 te jaghanenāhavanīyam āsate 'greṇa havirdhāne /
ŚBM, 5, 2, 1, 23.2 annaṃ vā ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmād audumbarī bhavati tām agreṇa havirdhāne jaghanenāhavanīyaṃ nidadhāti //
ŚBM, 5, 3, 4, 28.1 tā agreṇa maitrāvaruṇasya dhiṣṇyaṃ sādayati /
ŚBM, 5, 3, 5, 3.1 agreṇa maitrāvaruṇasya dhiṣṇyam /
ŚBM, 5, 3, 5, 10.1 agreṇa maitrāvaruṇasya dhiṣṇyam /
ŚBM, 5, 4, 3, 6.2 sa jaghanena sado 'greṇa śālāṃ yenaiva dakṣiṇā yanti tena pratipadyate taṃ jaghanena cātvālamagreṇāgnīdhram udyacchati //
ŚBM, 5, 4, 3, 6.2 sa jaghanena sado 'greṇa śālāṃ yenaiva dakṣiṇā yanti tena pratipadyate taṃ jaghanena cātvālamagreṇāgnīdhram udyacchati //
ŚBM, 5, 4, 3, 13.2 so 'greṇa yūpaṃ dakṣiṇena vediṃ yenaiva dakṣiṇā yanti tena pratipadyate taṃ jaghanena sado 'greṇa śālām udyacchati //
ŚBM, 5, 4, 3, 13.2 so 'greṇa yūpaṃ dakṣiṇena vediṃ yenaiva dakṣiṇā yanti tena pratipadyate taṃ jaghanena sado 'greṇa śālām udyacchati //
ŚBM, 5, 4, 3, 27.1 agreṇa maitrāvaruṇasya dhiṣṇyam /
ŚBM, 5, 4, 4, 2.1 tāmagreṇa /
ŚBM, 13, 5, 2, 16.0 etasyām uktāyām utthāya sadaso 'dhi prāñco yajamānam abhyāyanty agreṇa havirdhāne āsīnam etya yathāyatanam paryupaviśanti //
Divyāvadāna
Divyāv, 20, 29.1 atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate adyāgreṇa vo grāmaṇyaḥ sarvavaṇijo 'śulkān muñcāmi sarvajāmbudvīpakān manuṣyān akārānaśulkān muñcāmi //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 220, 36.1 ityuktvā sa luṭhetpaścāttebhyo 'greṇa ca sammukham /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 6, 4.0 agreṇa yajamānam āsanam //
ŚāṅkhŚS, 5, 6, 4.0 śālām agreṇa śakaṭam avasthāpya prapādayanti rājānam //
ŚāṅkhŚS, 5, 6, 7.0 agreṇāhavanīyaṃ dakṣiṇā tiṣṭhann āgan deva iti paridhāya //
ŚāṅkhŚS, 5, 8, 3.1 upaspṛśyāgreṇāhavanīyaṃ parītyāṃśūn upaspṛśanto rājānam āpyāyayante /
ŚāṅkhŚS, 6, 2, 1.0 mahārātre prātaranuvākāyāmantrito 'greṇāgnīdhrīyaṃ dhiṣṇyaṃ tiṣṭhan prapado japati //
ŚāṅkhŚS, 16, 3, 20.0 agreṇa yūpaṃ tiṣṭhantaṃ yad akranda ity ekādaśabhir apraṇavābhiḥ //