Occurrences

Amṛtabindūpaniṣat
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Śivasūtravārtika
Haribhaktivilāsa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Amṛtabindūpaniṣat
Amṛtabindūpaniṣat, 1, 2.2 brahmalokapadānveṣī rudrārādhanatatparaḥ //
Mahābhārata
MBh, 1, 2, 105.6 dvijānāṃ bharaṇārthaṃ ca kṛtam ārādhanaṃ raveḥ /
MBh, 12, 327, 45.1 sutaptaṃ vastapo devā mamārādhanakāmyayā /
MBh, 13, 24, 93.2 ārādhanasukhāścāpi te narāḥ svargagāminaḥ //
MBh, 13, 52, 35.2 paryupāsata taṃ hṛṣṭaścyavanārādhane rataḥ //
Rāmāyaṇa
Rām, Su, 33, 67.2 guror ārādhane yukto lakṣmaṇaśca sulakṣaṇaḥ //
Rām, Su, 46, 2.2 sureṣu sendreṣu ca dṛṣṭakarmā pitāmahārādhanasaṃcitāstraḥ //
Rām, Utt, 81, 13.3 rocayanti sma taṃ yajñaṃ rudrasyārādhanaṃ prati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 29.1 taṃ tathaivānuvarteta parārādhanapaṇḍitaḥ /
AHS, Cikitsitasthāna, 19, 98.2 śivaśivasutatārābhāskarārādhanāni prakaṭitamalapāpaṃ kuṣṭham unmūlayanti //
Bodhicaryāvatāra
BoCA, 5, 55.2 salajjaṃ sabhayaṃ śāntaṃ parārādhanatatparam //
BoCA, 6, 119.2 sattvārādhanamutsṛjya niṣkṛtiḥ kā parā bhavet //
BoCA, 6, 125.1 ārādhanāyādya tathāgatānāṃ sarvātmanā dāsyamupaimi loke /
BoCA, 6, 127.1 tathāgatārādhanametadeva svārthasya saṃsādhanametadeva /
BoCA, 6, 133.1 āstāṃ bhaviṣyadbuddhatvaṃ sattvārādhanasambhavam /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 105.1 devas tām avadan nedaṃ devatārādhanāt phalam /
BKŚS, 5, 6.2 ārabhadhvaṃ mayā sārdhaṃ devatārādhanaṃ tataḥ //
BKŚS, 15, 53.1 ayaṃ hariśikhas tāvat kanyārādhanakovidaḥ /
BKŚS, 23, 85.2 ārādhanānurodho hi caritaṃ mahatām iti //
BKŚS, 25, 1.1 tatra nandādibhir mitrair ārādhanaviśāradaiḥ /
Daśakumāracarita
DKCar, 1, 3, 11.2 tato yauvarājyābhiṣikto 'ham anudinam ārādhitamahīpālacitto vāmalocanayānayā saha nānāvidhaṃ saukhyam anubhavan bhavadvirahavedanāśalyasulabhavaikalyahṛdayaḥ siddhādeśena suhṛjjanāvalokanaphalaṃ pradeśaṃ mahākālanivāsinaḥ parameśvarasyārādhanāyādya patnīsametaḥ samāgato 'smi /
DKCar, 1, 4, 27.1 evaṃ mitravṛttāntaṃ niśamyāmlānamānaso rājavāhanaḥ svasya ca somadattasya ca vṛttāntamasmai nivedya somadattaṃ mahākāleśvarārādhanānantaraṃ bhavadvallabhāṃ saparivārāṃ nijakaṭakaṃ prāpayyāgaccha iti niyujya puṣpodbhavena sevyamāno bhūsvargāyamānamavantikāpuraṃ viveśa /
DKCar, 2, 4, 28.0 avāryadurnayaścāhamapasṛtya diṅmukheṣu bhramanyadṛcchayāsyāṃ vārāṇasyāṃ pramadavane madanadamanārādhanāya nirgatya sahasakhībhiḥ kandukenānukrīḍamānāṃ kāśībhartuścaṇḍasiṃhasya kanyāṃ kāntimatīṃ nāma cakame //
DKCar, 2, 5, 104.1 tanmūle ca mahati kolāhale krandatsu parijaneṣu rudatsu sakhījaneṣu śocatsu paurajaneṣu kiṃkartavyatāmūḍhe sāmātye pārthive tvamāsthānīmetya māṃ sthāpayitvā vakṣyasi deva sa eṣa me jāmātā tavārhati śrībhujārādhanam //
DKCar, 2, 7, 18.0 nānyaditaḥ kiṃcid asti cittārādhanaṃ naḥ iti //
DKCar, 2, 7, 21.0 yadyasti dayā te 'tra jane ananyasādhāraṇaḥ karaṇīyaḥ sa eva caraṇārādhanakriyāyām //
DKCar, 2, 7, 96.0 tadidānīṃ candraśekharanarakaśāsanasarasijāsanādīnāṃ tridaśeśānāṃ sthānānyādararacitanṛtyagītārādhanāni kriyantām //
DKCar, 2, 8, 16.0 na cāvajñātasyājñā prabhavati prajānāṃ yogakṣemārādhanāya //
Harṣacarita
Harṣacarita, 2, 8.1 atha lalāṭantape tapati tapane candanalikhitalalāṭikāpuṇḍrakair alakacīracīvarasaṃvītaiḥ svedodabindumuktākṣavalayavāhibhir dinakarārādhananiyamā ivāgṛhyanta lalanālalāṭendudyutibhiḥ //
Kirātārjunīya
Kir, 11, 46.2 bhṛśam ārādhane yattaḥ svārādhyasya marutvataḥ //
Kir, 11, 80.2 aghopaghātaṃ maghavā vibhūtyai bhavodbhavārādhanam ādideśa //
Kumārasaṃbhava
KumSaṃ, 1, 58.2 ārādhanāyāsya sakhīsametāṃ samādideśa prayatāṃ tanūjām //
Kāmasūtra
KāSū, 6, 6, 10.1 kadaryasya subhagamāninaḥ kṛtaghnasya vātisaṃdhānaśīlasya svair api vyayaistathārādhanam ante niṣphalaṃ so 'nartho niranubandhaḥ //
KāSū, 6, 6, 11.1 tasyaiva rājavallabhasya krauryaprabhāvādhikasya tathaivārādhanam ante niṣphalaṃ niṣkāsanaṃ ca doṣakaraṃ so 'nartho 'narthānubandhaḥ //
KāSū, 6, 6, 16.1 āgantor aviditaśīlasya vallabhasaṃśrayasya prabhaviṣṇor vā samupasthitasyārādhanam artho 'nartha iti saṃśayaḥ /
Kūrmapurāṇa
KūPur, 1, 2, 18.2 īśvarārādhanaratān manniyogānna mohaya //
KūPur, 1, 11, 315.1 dharmasaṃsthāpanārthāya tavārādhanakāraṇāt /
KūPur, 1, 15, 80.1 iyāja vidhivad devān viṣṇorārādhane rataḥ /
KūPur, 1, 15, 91.2 īśvarārādhanārthāya tapaśceruḥ sahasraśaḥ //
KūPur, 1, 15, 115.2 īśvarārādhanabalād gacchadhvaṃ sukṛtāṃ gatim /
KūPur, 1, 21, 23.2 īśvarārādhanarataḥ pitāsmākamabhūditi //
KūPur, 1, 21, 35.2 ārādhanaṃ paro dharmo murārer amitaujasaḥ //
KūPur, 1, 21, 47.2 tasmājjayadhvajo nūnaṃ viṣṇvārādhanamarhati //
KūPur, 1, 24, 10.1 sevitaṃ tāpasaiḥ puṇyairīśārādhanatatparaiḥ /
KūPur, 2, 4, 14.1 patraṃ puṣpaṃ phalaṃ toyaṃ madārādhanakāraṇāt /
KūPur, 2, 4, 26.1 anye ca ye trayo bhaktā madārādhanakāṅkṣiṇaḥ /
KūPur, 2, 18, 93.1 na viṣṇvārādhanāt puṇyaṃ vidyate karma vaidikam /
KūPur, 2, 24, 15.1 na somayāgādadhiko maheśārādhane kratuḥ /
KūPur, 2, 33, 145.3 maheśārādhanārthāya jñānayogaṃ ca śāśvatam //
Liṅgapurāṇa
LiPur, 1, 2, 17.1 liṅgasyārādhanaṃ snānavidhānaṃ śaucalakṣaṇam /
LiPur, 1, 2, 44.2 bhūbhāranigrahārthe tu rudrasyārādhanaṃ hareḥ //
LiPur, 1, 64, 82.2 mamānusmaraṇe yuktaṃ madārādhanatatparam //
LiPur, 1, 85, 20.1 te'pi labdhvā varānviprāstadārādhanakāṅkṣiṇaḥ /
LiPur, 2, 4, 13.2 bhojanārādhanaṃ sarvaṃ yathāśaktyā karoti yaḥ //
LiPur, 2, 13, 31.1 aṣṭamūrtermaheśasya kṛtamārādhanaṃ bhavet /
LiPur, 2, 13, 34.1 ārādhanaṃ kṛtaṃ tasmādaṣṭamūrterna saṃśayaḥ /
LiPur, 2, 13, 35.1 ārādhanaṃ tu devasya aṣṭamūrterna saṃśayaḥ /
LiPur, 2, 13, 37.1 sarvābhayapradānaṃ ca śivārādhanamicchatā //
Matsyapurāṇa
MPur, 7, 3.2 bhartur ārādhanaparā tapa ugraṃ cacāra ha //
MPur, 60, 13.2 kathamārādhanaṃ tasyā jagaddhātryā janārdana /
MPur, 62, 4.3 narāṇāmatha nārīṇāmārādhanamanuttamam //
MPur, 175, 67.1 tanmāṃ paśya samāpannaṃ tavaivārādhane ratam /
Viṣṇupurāṇa
ViPur, 1, 9, 135.3 datto varo mayāyaṃ te stotrārādhanatuṣṭayā //
ViPur, 1, 9, 137.3 maitreya śrīr mahābhāgā stotrārādhanatoṣitā //
ViPur, 1, 11, 50.1 yathā cārādhanaṃ tasya mayā kāryaṃ mahātmanaḥ /
ViPur, 1, 11, 51.2 rājaputra yathā viṣṇor ārādhanaparair naraiḥ /
ViPur, 1, 11, 51.3 kāryam ārādhanaṃ tan no yathāvacchrotum arhasi //
ViPur, 1, 15, 53.1 tatraikāgramatir bhūtvā cakārārādhanaṃ hareḥ /
ViPur, 1, 16, 13.1 tasmin dharmapare nityaṃ keśavārādhanodyate /
ViPur, 1, 17, 90.2 sarvatra daityāḥ samatām upeta samatvam ārādhanam acyutasya //
ViPur, 1, 18, 24.2 vimukteś caikato labhyaṃ mūlam ārādhanaṃ hareḥ //
ViPur, 2, 14, 13.1 devatārādhanaṃ kṛtvā dhanasaṃpadamicchati /
ViPur, 3, 8, 2.1 ārādhitācca govindādārādhanaparairnaraiḥ /
ViPur, 3, 8, 4.2 viṣṇorārādhanopāyasaṃbandhaṃ munisattama //
ViPur, 3, 17, 10.2 viṣṇorārādhanārthāya jaguścemaṃ stavaṃ tadā //
ViPur, 3, 17, 11.2 ārādhanāya lokānāṃ viṣṇorīśasya yāṃ giram /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 12.1, 3.1 tatra tīvrasaṃvegena mantratapaḥsamādhibhir nirvartita īśvaradevatāmaharṣimahānubhāvānām ārādhanād vā yaḥ pariniṣpannaḥ sa sadyaḥ paripacyate puṇyakarmāśaya iti //
Śatakatraya
ŚTr, 3, 3.2 mantrārādhanatatpareṇa manasā nītāḥ śmaśāne niśāḥ prāptaḥ kāṇavarāṭako 'pi na mayā tṛṣṇe sakāmā bhava //
ŚTr, 3, 4.1 khalālāpāḥ soḍhāḥ katham api tadārādhanaparairnigṛhyāntarbāṣpaṃ hasitam api śūnyena manasā /
Bhāgavatapurāṇa
BhāgPur, 2, 8, 19.2 puruṣārādhanavidhiryogasyādhyātmikasya ca //
BhāgPur, 3, 9, 13.2 ārādhanaṃ bhagavatas tava satkriyārtho dharmo 'rpitaḥ karhicin mriyate na yatra //
BhāgPur, 3, 15, 24.2 nārādhanaṃ bhagavato vitaranty amuṣya saṃmohitā vitatayā bata māyayā te //
BhāgPur, 8, 7, 44.2 paramārādhanaṃ taddhi puruṣasyākhilātmanaḥ //
BhāgPur, 10, 3, 35.2 mattaḥ kāmānabhīpsantau madārādhanamīhatuḥ //
BhāgPur, 10, 5, 16.2 viṣṇorārādhanārthāya svaputrasyodayāya ca //
Bhāratamañjarī
BhāMañj, 1, 940.2 nijaṃ purohitaṃ dhyātvā bhāskarārādhanaṃ vyadhāt //
BhāMañj, 13, 1735.2 śaśaṃsa puṇyaṃ caritaṃ varārādhanadaivatam //
Garuḍapurāṇa
GarPur, 1, 2, 14.1 viṣṇorārādhanārthaṃ me vratacaryā pitāmaha /
GarPur, 1, 50, 66.2 narte hyārādhanātpuṇyaṃ vidyate karma vaidikam //
GarPur, 1, 89, 5.3 ārādhanāya sa tadā paraṃ niyamamāsthitaḥ //
Kathāsaritsāgara
KSS, 1, 5, 86.1 tacchrutvātmabhayāttena siṃhasyārādhanāya saḥ /
KSS, 3, 3, 23.2 urvaśyā te viyogaḥ syād ā kṛṣṇārādhanāditi //
KSS, 3, 3, 26.2 harerārādhanaṃ cakre tato badarikāśrame //
KSS, 4, 1, 140.1 girīśārādhanaprāpyaṃ putraṃ te nārado 'bhyadhāt /
KSS, 4, 1, 142.2 sarāṣṭraś cāpi vidadhe śaṃkarārādhanavratam //
KSS, 6, 1, 164.1 tasya pravīraputrecchākṛtāgnyārādhanodbhavaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 6.2 tadviśiṣṭaphalaṃ nṛṇāṃ sadaivārādhanaṃ hareḥ //
KAM, 1, 8.1 nāsti śreyaskaraṃ nṛṇāṃ viṣṇor ārādhanān mune /
KAM, 1, 71.3 samastalokanāthasya sāram ārādhanaṃ hareḥ //
KAM, 1, 74.3 yan māṃ pṛcchasi dharmajña keśavārādhanaṃ prati //
Mātṛkābhedatantra
MBhT, 6, 21.3 ārādhanaṃ kīdṛśaṃ vā tad vadasva dayānidhe //
MBhT, 7, 3.3 prātaḥkṛtyādi deveśa ārādhanakramaṃ vada //
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 5.2 devatārādhanopāyas tapasābhīṣṭasiddhaye //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 2.2, 4.0 tasminn evaikasminn āhitam ekāgrīkṛtaṃ mānasaṃ yais te tathāvidhāḥ santaḥ tepuḥ śivārādhanalakṣaṇaṃ tapaś cakrur ity arthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 4.2, 5.0 tadviparītaṃ tu trayībāhyaṃ liṅgārādhanādi ca yat tat trayībāhyatvād eva phalguprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 5.2 evam ātharvaṇe 'pi rudrārādhanavidhayaḥ tanmantrasaṃhitāś ca sambhavanti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 3.0 mithyā jñānaṃ vaḥ yuṣmākaṃ sambandhi yad etalliṅgārcanādiśivārādhanapratipādakaṃ jñānaṃ śāstraṃ tan mithyā na satyaṃ tat praṇetṛtathāvidhadevatānupapatteḥ //
Rasamañjarī
RMañj, 1, 13.2 nirālasyaḥ svadharmajño devyārādhanatatparaḥ //
Rasaratnasamuccaya
RRS, 6, 6.2 atyantasādhakāḥ śāntā mantrārādhanatatparāḥ /
Rasaratnākara
RRĀ, Ras.kh., 8, 129.1 tiṣṭhanti grāhayedekaṃ devatārādhane kṛte /
RRĀ, V.kh., 1, 16.2 atyantasādhakāḥ śāntā mantrārādhanatatparāḥ //
Rājanighaṇṭu
RājNigh, Kar., 122.2 vicchardijantujananī sūryārādhanasādhanī //
Tantrasāra
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
Tantrāloka
TĀ, 4, 58.1 dhyānādyogājjapājjñānān mantrārādhanato vratāt /
TĀ, 4, 63.2 tatraiva ca punaḥ śrīmadraktārādhanakarmaṇi //
TĀ, 8, 157.2 dīkṣājñānavihīnā ye liṅgārādhanatatparāḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 32.2 kālikāyāśca tārāyā ārādhanam ihocyate //
Ānandakanda
ĀK, 1, 3, 52.1 tarpayedvidhinācamya devatārādhanaṃ tataḥ /
ĀK, 1, 12, 144.2 devatārādhanaṃ kṛtvā teṣāmekaṃ samāharet //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 12.1, 9.0 ārādhanaparā tadvad icchā śaktis tu yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 28.1, 9.0 śivatulyaḥ sadā svātmaśivārādhanatatparaḥ //
Haribhaktivilāsa
HBhVil, 1, 200.1 strīṇām apy adhikāro 'sti viṣṇor ārādhanādiṣu /
HBhVil, 5, 56.1 paṭhan oṃ śāntiḥ śrīkṛṣṇapādapadmārādhaneṣu śāntir bhavatu /
HBhVil, 5, 249.3 samyag ārādhanaṃ kṛtvā bāhyapūjāṃ samācaret //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 1.1 itthaṃ sadguror āhitadīkṣaḥ mahāvidyārādhanapratyūhāpohāya gāṇanāyakīṃ paddhatim āmṛśet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 128.1 tathā vanaspatīnāṃ tu ārādhanavidhiṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 73, 5.2 ārādhanaṃ kṛtaṃ yasmāt tad vadāśu śubhānane //
SkPur (Rkh), Revākhaṇḍa, 83, 80.2 śoṣayāmāsatus tau svamīśvarārādhane ratau //
SkPur (Rkh), Revākhaṇḍa, 97, 63.2 īśvarārādhane yatnaṃ kariṣyāmyahamambike //
SkPur (Rkh), Revākhaṇḍa, 99, 9.3 tapas taptuṃ samārebhe śaṅkarārādhanodyataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 22.2 devatārādhanaṃ caiva strīśūdrapatanāni ṣaṭ //
SkPur (Rkh), Revākhaṇḍa, 194, 6.1 vṛddhānāṃ sevanenātha devatārādhanena vā /
SkPur (Rkh), Revākhaṇḍa, 204, 2.2 ārādhanaṃ kṛtaṃ śambhoḥ kasmiṃścit kāraṇāntare //
SkPur (Rkh), Revākhaṇḍa, 205, 3.2 tasya cārādhanaṃ kṛtvā nārī vā puruṣo 'pi vā //
SkPur (Rkh), Revākhaṇḍa, 228, 9.2 devatārādhanaṃ dīkṣā strīśūdrapatanāni ṣaṭ //
Uḍḍāmareśvaratantra
UḍḍT, 9, 46.1 ārādhanaṃ mahat tāsāṃ pravakṣyāmi samāsataḥ /