Occurrences

Carakasaṃhitā
Mahābhārata
Bhāgavatapurāṇa

Carakasaṃhitā
Ca, Vim., 8, 5.1 tamupasṛtyārirādhayiṣurupacaredagnivacca devavacca rājavacca pitṛvacca bhartṛvaccāpramattaḥ /
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Mahābhārata
MBh, 1, 114, 21.1 ārirādhayiṣur devaṃ tridaśānāṃ tam īśvaram /
MBh, 1, 162, 11.2 ārirādhayiṣuḥ sūryaṃ tasthāvūrdhvabhujaḥ kṣitau /
MBh, 3, 107, 4.1 ārirādhayiṣur gaṅgāṃ tapasā dagdhakilbiṣaḥ /
MBh, 3, 192, 9.2 ārirādhayiṣur viṣṇuṃ bahūn varṣagaṇān vibho //
MBh, 12, 47, 10.1 ārirādhayiṣuḥ kṛṣṇaṃ vācaṃ jigamiṣāmi yām /
Bhāgavatapurāṇa
BhāgPur, 4, 23, 7.2 ārirādhayiṣuḥ kṛṣṇamacarattapa uttamam //