Occurrences

Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Kauṣītakyupaniṣad
Kāṭhakasaṃhitā
Śāṅkhāyanāraṇyaka
Mahābhārata
Bhāratamañjarī

Chāndogyopaniṣad
ChU, 5, 17, 1.1 atha hovācoddālakam āruṇim /
Jaiminīyabrāhmaṇa
JB, 1, 272, 1.0 te hāruṇim ūcus tvaṃ vai na ācāryo 'si //
JB, 1, 290, 9.0 atha haupāvir āruṇiṃ papracchāruṇa āruṇe kasmai kam anuṣṭub yajñam udyacchatīti //
JB, 1, 296, 1.0 āruṇiṃ ha yāntam udīcyāḥ pariprajighyur āruṇa āruṇe kiyatā bṛhadrathantare prajāḥ prajanayataḥ kiyatā devayaśasam ānaśāte iti //
Kauṣītakyupaniṣad
KU, 1, 1.1 citro ha vai gārgyāyaṇir yakṣyamāṇa āruṇiṃ vavre /
Kāṭhakasaṃhitā
KS, 7, 6, 23.0 etaddha vai dāśarma āruṇim uvācāgnim ādadhivāṃsam udgātaḥ kenāgnir upastheya iti //
KS, 7, 8, 23.0 etaddha vai divodāso bhaimasenir āruṇim uvāca //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 1, 1.0 citro ha vai gāṅgyāyanir yakṣyamāṇa āruṇiṃ vavre //
Mahābhārata
MBh, 1, 3, 20.1 sa ekaṃ śiṣyam āruṇiṃ pāñcālyaṃ preṣayāmāsa /
Bhāratamañjarī
BhāMañj, 1, 29.1 sa śaśāsa puraḥ śiṣyaṃ śrīmānpāñcālyamāruṇim /