Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 25, 10.3 yatra kūrmāgrajaṃ hastī sadā karṣatyavāṅmukhaḥ /
MBh, 1, 32, 22.2 tatheti kṛtvā vivaraṃ praviśya sa prabhur bhuvo bhujagavarāgrajaḥ sthitaḥ /
MBh, 1, 40, 7.2 śaśāsa rājyaṃ kurupuṃgavāgrajo yathāsya vīraḥ prapitāmahastathā //
MBh, 1, 128, 4.60 padātīn nāgarāṃścaiva nāvadhīd arjunāgrajaḥ /
MBh, 2, 32, 3.1 evam uktvā sa tān sarvān dīkṣitaḥ pāṇḍavāgrajaḥ /
MBh, 2, 45, 51.1 so 'bhigamya mahātmānaṃ bhrātā bhrātaram agrajam /
MBh, 2, 61, 31.2 yadā sabhāyāṃ sarvasvaṃ nyastavān pāṇḍavāgrajaḥ //
MBh, 3, 19, 18.1 keśavasyāgrajo vāpi nīlavāsā madotkaṭaḥ /
MBh, 3, 38, 14.3 anujajñe tato vīraṃ bhrātā bhrātaram agrajaḥ //
MBh, 3, 89, 2.1 taṃ pāṇḍavāgrajo rājā sagaṇo brāhmaṇāś ca te /
MBh, 3, 177, 3.1 sa dharmarājam ālakṣya bhrātā bhrātaram agrajam /
MBh, 3, 209, 3.1 cāturmāsyeṣu yasyeṣṭyām aśvamedhe 'grajaḥ paśuḥ /
MBh, 3, 296, 15.1 bhrātā cirāyate tāta sahadeva tavāgrajaḥ /
MBh, 4, 25, 13.1 athāgrajānantarajaḥ pāpabhāvānurāgiṇam /
MBh, 5, 1, 25.2 samādade vākyam athāgrajo 'sya sampūjya vākyaṃ tad atīva rājan //
MBh, 6, 41, 89.1 atha sainyasya madhye tu prākrośat pāṇḍavāgrajaḥ /
MBh, 7, 118, 29.3 nakule sahadeve ca sā me tvayi śalāgraja //
MBh, 7, 118, 32.2 iyeṣa sātyakir hantuṃ śalāgrajam akalmaṣam //
MBh, 8, 43, 73.2 nihatya niśitair bāṇaiś chinnāḥ pārthāgrajena te /
MBh, 8, 45, 53.2 sainyam ālokayāmāsa nāpaśyat tatra cāgrajam //
MBh, 9, 34, 80.1 udapānam athāgacchat tvarāvān keśavāgrajaḥ /
MBh, 9, 56, 59.2 atāḍayacchatrum amitrakarśano balena vikramya dhanaṃjayāgrajaḥ //
MBh, 10, 17, 13.2 yadi me nāgrajastvanyastataḥ srakṣyāmyahaṃ prajāḥ //
MBh, 10, 17, 14.1 tam abravīt pitā nāsti tvad anyaḥ puruṣo 'grajaḥ /
MBh, 12, 38, 38.2 anvayāt pṛṣṭhato rājan yuyutsuḥ pāṇḍavāgrajam //
MBh, 12, 200, 10.2 so 'grajaṃ sarvabhūtānāṃ saṃkarṣaṇam acintayat //
MBh, 12, 200, 18.1 marīciḥ kaśyapaṃ tāta putraṃ cāsṛjad agrajam /
MBh, 12, 291, 15.1 sṛjatyanantakarmāṇaṃ mahāntaṃ bhūtam agrajam /
MBh, 12, 291, 36.1 mahāṃścaivāgrajo nityam etat kṣaranidarśanam /
MBh, 12, 305, 7.1 brahmāṇam āpnoti vibhuṃ mūrdhnā devāgrajaṃ tathā /
MBh, 13, 18, 10.1 pitṛvipravadhenāham ārto vai pāṇḍavāgraja /
MBh, 14, 44, 12.1 parvatānāṃ mahāmeruḥ sarveṣām agrajaḥ smṛtaḥ /
MBh, 14, 44, 13.2 tathā sarodapānānāṃ sarveṣāṃ sāgaro 'grajaḥ //
MBh, 14, 53, 11.1 viddhi mahyaṃ sutaṃ dharmam agrajaṃ dvijasattama /
MBh, 15, 22, 14.1 sadaiva bhrātṛbhiḥ sārdham agrajasyārimardana /
MBh, 16, 5, 6.1 tato dṛṣṭvā nihataṃ babhrum āha kṛṣṇo vākyaṃ bhrātaram agrajaṃ tu /
MBh, 17, 1, 7.2 duḥkhārtaścābravīd rājā subhadrāṃ pāṇḍavāgrajaḥ //
MBh, 18, 4, 13.2 sūryaputro 'grajaḥ śreṣṭho rādheya iti viśrutaḥ /