Occurrences

Atharvaveda (Paippalāda)
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Arthaśāstra
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Madanapālanighaṇṭu
Narmamālā
Rasārṇava
Rājanighaṇṭu
Tantrasāra
Tantrāloka
Āryāsaptaśatī
Śivasūtravārtika
Dhanurveda
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Atharvaveda (Paippalāda)
AVP, 1, 79, 3.1 āroho nāma vā asi sahasvān ud ajāyathāḥ /
AVP, 12, 5, 3.1 aśvatthasyārohasya vṛkṣasyāraṇayaḥ kṛtāḥ /
Bhāradvājaśrautasūtra
BhārŚS, 7, 1, 9.1 yaṃ kāmayetāpratiṣṭhitaḥ syād ity ārohaṃ tasmai vṛścet /
Gopathabrāhmaṇa
GB, 2, 2, 14, 6.0 āroho 'si praroho 'si saṃroho 'sy anuroho 'sīti //
Kāṭhakasaṃhitā
KS, 8, 10, 24.0 yad ārohasyāraṇī bhavataḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 62.0 so 'śvattha āroho 'bhavat //
MS, 1, 6, 12, 71.0 yad retā āsīt so 'śvattha āroho 'bhavat //
Taittirīyasaṃhitā
TS, 6, 3, 3, 4.2 yaṃ kāmayetāpratiṣṭhitaḥ syād ity ārohaṃ tasmai vṛśced eṣa vai vanaspatīnām apratiṣṭhito 'pratiṣṭhita eva bhavati /
Vaitānasūtra
VaitS, 4, 2, 11.1 uttama āroho 'sy ārohāya tvārohaṃ jinva /
VaitS, 4, 2, 11.1 uttama āroho 'sy ārohāya tvārohaṃ jinva /
VaitS, 4, 2, 11.1 uttama āroho 'sy ārohāya tvārohaṃ jinva /
VaitS, 6, 3, 27.1 hotra āroho 'si mānaso manase tvā mano jinveti prasauti //
Arthaśāstra
ArthaŚ, 2, 9, 29.1 uttarādhyakṣā hastyaśvarathārohāḥ //
ArthaŚ, 2, 11, 81.1 śyāmikā kālikā kadalī candrottarā śākulā cārohajāḥ //
Aṣṭasāhasrikā
ASāh, 4, 6.4 tadyathāpi nāma kauśika jambudvīpe nānāvṛkṣā nānāvarṇā nānāsaṃsthānā nānāpatrā nānāpuṣpā nānāphalā nānārohapariṇāhasampannāḥ na ca teṣāṃ vṛkṣāṇāṃ chāyāyā viśeṣo vā nānākaraṇaṃ vā prajñāyate api tu chāyā chāyetyevaṃ saṃkhyāṃ gacchati evameva kauśika āsāṃ ṣaṇṇāṃ pāramitānām upāyakauśalyaparigṛhītānāṃ prajñāpāramitāpariṇāmitānāṃ sarvajñatāpariṇāmitānāṃ na viśeṣaḥ na ca nānākaraṇamupalabhyate /
Lalitavistara
LalVis, 3, 29.3 abhilakṣitāyā acchidropacārāyā jātisampannāyāḥ kulasampannāyā rūpasampannāyā nāmasampannāyā ārohapariṇāhasampannāyā aprasūtāyāḥ śīlasampannāyāḥ tyāgasampannāyāḥ smitamukhāyāḥ pradakṣiṇagrāhiṇyā vyaktāyā vinītāyā viśāradāyā bahuśrutāyāḥ paṇḍitāyā aśaṭhāyā amāyāvinyā akrodhanāyā apagaterṣyāyā amatsarāyā acañcalāyā acapalāyā amukharāyāḥ kṣāntisaurabhyasampannāyā hryapatrāpyasampannāyā mandarāgadveṣamohāyā apagatamātṛgrāmadoṣāyāḥ pativratāyāḥ sarvākāraguṇasampannāyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati /
Mahābhārata
MBh, 1, 5, 20.1 seyaṃ yadi varārohā bhṛgor bhāryā rahogatā /
MBh, 1, 8, 9.3 vavṛdhe sā varārohā tasyāśramapade śubhā /
MBh, 1, 96, 53.36 na gṛhṇāmi varārohe tatra caiva tu gamyatām /
MBh, 1, 104, 9.17 sā tu naicchad varārohā kanyāham iti pārthiva /
MBh, 1, 113, 5.2 nādharmo 'bhūd varārohe sa hi dharmaḥ purābhavat //
MBh, 1, 113, 31.2 pratyuvāca varārohā bhartuḥ priyahite ratā /
MBh, 1, 113, 39.2 adyaiva tvaṃ varārohe prayatasva yathāvidhi /
MBh, 1, 113, 40.50 lokaścāyaṃ varārohe dharmo 'yam iti maṃsyate //
MBh, 1, 213, 48.2 hastyārohair upetānāṃ sahasraṃ sāhasapriyaḥ /
MBh, 2, 48, 36.1 ayutaṃ trīṇi padmāni gajārohāḥ sasādinaḥ /
MBh, 2, 72, 14.2 strīdharmiṇīṃ varārohāṃ śoṇitena samukṣitām //
MBh, 3, 255, 7.1 gajaṃ tu sagajārohaṃ padātīṃśca caturdaśa /
MBh, 3, 255, 22.2 patann avākśirā bhūmau hastyārohān apothayat //
MBh, 3, 277, 30.2 kṛtāñjalir varārohā nṛpateḥ pārśvataḥ sthitā //
MBh, 3, 291, 12.3 prabhavanti varārohe bhadraṃ te śṛṇu me vacaḥ //
MBh, 4, 5, 8.6 skandhe kṛtvā varārohāṃ bālām āyatalocanām /
MBh, 4, 8, 23.2 vihāya māṃ varārohe tvāṃ gacchet sarvacetasā //
MBh, 4, 15, 38.2 kastvāvadhīd varārohe kasmād rodiṣi śobhane /
MBh, 5, 12, 13.2 vṛṇotviyaṃ varārohā bhartṛtve varavarṇinī //
MBh, 5, 13, 1.4 bhajasva māṃ varārohe patitve varavarṇini //
MBh, 5, 22, 14.1 gadābhṛtāṃ nādya samo 'sti bhīmāddhastyāroho nāsti samaśca tasya /
MBh, 5, 30, 25.1 hastyārohā rathinaḥ sādinaśca padātayaścāryasaṃghā mahāntaḥ /
MBh, 5, 80, 34.2 keśapakṣaṃ varārohā gṛhya savyena pāṇinā //
MBh, 5, 102, 5.1 asya kanyā varārohā rūpeṇāsadṛśī bhuvi /
MBh, 6, 44, 20.1 hayair api hayārohāś cāmarāpīḍadhāribhiḥ /
MBh, 6, 44, 23.1 bahūn api hayārohān bhallaiḥ saṃnataparvabhiḥ /
MBh, 6, 44, 26.1 sāśvārohān hayān kecid unmathya varavāraṇāḥ /
MBh, 6, 44, 27.1 sāśvārohān viṣāṇāgrair utkṣipya turagān dvipāḥ /
MBh, 6, 44, 28.2 sāśvārohān hayāñ jaghnuḥ karaiḥ sacaraṇaistathā //
MBh, 6, 50, 52.2 aśvārohavarāṃścāpi pātayāmāsa bhārata /
MBh, 6, 50, 76.1 hatārohāśca mātaṅgāḥ pāṇḍavena mahātmanā /
MBh, 6, 51, 25.1 hayārohā hayāṃstyaktvā gajārohāśca dantinaḥ /
MBh, 6, 51, 25.1 hayārohā hayāṃstyaktvā gajārohāśca dantinaḥ /
MBh, 6, 53, 10.1 hayārohair hayārohāḥ pātyante sma mahāhave /
MBh, 6, 53, 10.1 hayārohair hayārohāḥ pātyante sma mahāhave /
MBh, 6, 53, 12.1 gajārohā gajārohān nārācaśaratomaraiḥ /
MBh, 6, 53, 12.1 gajārohā gajārohān nārācaśaratomaraiḥ /
MBh, 6, 53, 15.1 gajārohā hayārohān pātayāṃcakrire tadā /
MBh, 6, 53, 15.1 gajārohā hayārohān pātayāṃcakrire tadā /
MBh, 6, 53, 15.2 hayārohā gajasthāṃśca tad adbhutam ivābhavat //
MBh, 6, 53, 16.1 gajārohavaraiścāpi tatra tatra padātayaḥ /
MBh, 6, 53, 17.1 pattisaṃghā hayārohaiḥ sādisaṃghāśca pattibhiḥ /
MBh, 6, 55, 30.1 dvau trīn api gajārohān piṇḍitān varmitān api /
MBh, 6, 66, 14.3 aśvāśca paryadhāvanta hatārohā diśo daśa //
MBh, 6, 67, 15.1 hayārohavarāścaiva tava putreṇa coditāḥ /
MBh, 6, 71, 23.2 hayārohā hayārohān rathinaścāpi sādinaḥ //
MBh, 6, 71, 23.2 hayārohā hayārohān rathinaścāpi sādinaḥ //
MBh, 6, 71, 24.2 hastyārohā rathārohān rathinaścāpi sādinaḥ //
MBh, 6, 71, 24.2 hastyārohā rathārohān rathinaścāpi sādinaḥ //
MBh, 6, 72, 8.1 ārohe paryavaskande saraṇe sāntaraplute /
MBh, 6, 89, 36.2 hatārohā vyadṛśyanta viśṛṅgā iva parvatāḥ //
MBh, 6, 89, 38.1 tathā hayā hayārohaistāḍitāḥ prāsatomaraiḥ /
MBh, 6, 90, 42.2 hayāśca sahayārohā vinikṛttāḥ sahasraśaḥ //
MBh, 6, 96, 5.2 gajārohāṃśca sagajān pātayāmāsa phālguniḥ //
MBh, 6, 99, 27.1 tathaiva dantibhir hīnān gajārohān viśāṃ pate /
MBh, 6, 99, 29.1 aśvārohān hatair aśvair gṛhītāsīn samantataḥ /
MBh, 6, 101, 21.1 atyāsannā hayārohā ṛṣṭibhir bharatarṣabha /
MBh, 6, 102, 23.1 hatārohā gajā rājan hayāśca hatasādinaḥ /
MBh, 6, 104, 32.2 gajārohān gajebhyaśca pareṣāṃ vidadhad bhayam //
MBh, 6, 105, 32.2 sārohāṇāṃ mahārāja hayānāṃ cāyutaṃ punaḥ //
MBh, 6, 110, 13.2 gajāśca sagajārohāḥ petur urvyāṃ mahāmṛdhe //
MBh, 6, 112, 115.1 sadhvajā rathinaḥ petur hayārohā hayaiḥ saha /
MBh, 6, 112, 115.2 gajāḥ saha gajārohaiḥ kirīṭiśaratāḍitāḥ //
MBh, 7, 1, 26.1 vidhaveva varārohā śuṣkatoyeva nimnagā /
MBh, 7, 18, 31.2 sārohāsturagāḥ petuḥ pārthabāṇahatāḥ kṣitau //
MBh, 7, 19, 51.1 sāditaiḥ sagajārohaiḥ sapatākaiḥ samantataḥ /
MBh, 7, 19, 56.2 hatārohāśca mātaṅgā diśo jagmuḥ śarāturāḥ //
MBh, 7, 26, 22.2 hatārohāḥ kṣitau petur dvipāḥ pārthaśarāhatāḥ //
MBh, 7, 26, 23.2 sārohāsturagāḥ petur mathitāḥ pārthamārgaṇaiḥ //
MBh, 7, 27, 29.2 sārohaṃ mṛtyusāt kartuṃ smaran dharmaṃ dhanaṃjayaḥ //
MBh, 7, 31, 22.2 sārohaścāpatad vājī gajenātāḍito bhṛśam //
MBh, 7, 35, 34.1 punar dvipān dvipārohān vaijayantyaṅkuśadhvajān /
MBh, 7, 35, 38.2 hatārohān bhinnabhāṇḍān kravyādagaṇamodanān //
MBh, 7, 48, 27.2 sārohair viṣamā bhūmiḥ saubhadreṇa nipātitaiḥ //
MBh, 7, 63, 18.1 mattānām adhirūḍhānāṃ hastyārohair viśāradaiḥ /
MBh, 7, 67, 3.1 aśvo viddho dhvajaśchinnaḥ sārohaḥ patito gajaḥ /
MBh, 7, 68, 39.2 sahasraśaśchinnagātrāḥ sārohāḥ sapadānugāḥ //
MBh, 7, 72, 19.1 rathino rathibhiḥ sārdham aśvārohāśca sādibhiḥ /
MBh, 7, 73, 23.1 rathino hastiyantāro hayārohāḥ padātayaḥ /
MBh, 7, 89, 5.1 ārohe paryavaskande saraṇe sāntaraplute /
MBh, 7, 91, 22.2 hatārohā diśo rājan bhejire bhraṣṭakambalāḥ //
MBh, 7, 120, 34.1 śoṇitāktān hayārohān gṛhītaprāsatomarān /
MBh, 7, 128, 6.1 hayārohān hayārohāḥ prāsaśaktiparaśvadhaiḥ /
MBh, 7, 128, 6.1 hayārohān hayārohāḥ prāsaśaktiparaśvadhaiḥ /
MBh, 7, 140, 19.1 gajārohā gajaistūrṇaṃ saṃnipatya mahāmṛdhe /
MBh, 8, 8, 10.1 rathā vararathair nāgair aśvārohāś ca pattibhiḥ /
MBh, 8, 8, 10.2 aśvārohaiḥ padātāś ca nihatā yudhi śerate //
MBh, 8, 12, 7.1 dvipān hayān rathāṃś caiva sārohān arjuno raṇe /
MBh, 8, 14, 13.1 sārohās turagāḥ petur bahavo 'rjunatāḍitāḥ /
MBh, 8, 15, 9.1 saśaktiprāsatūṇīrān aśvārohān hayān api /
MBh, 8, 16, 34.2 aśvārohair hatāḥ śūrāś chinnahastāś ca dantinaḥ //
MBh, 8, 16, 36.2 aśvārohāḥ samāsādya tvaritāḥ pattibhir hatāḥ /
MBh, 8, 19, 53.1 sāśvārohāṃś ca turagān viṣāṇair bibhidū raṇe /
MBh, 8, 33, 51.2 sārohā nihatāḥ petur vajrabhinnā ivādrayaḥ //
MBh, 8, 33, 52.2 sārohās turagāḥ petur hatavīrāḥ sahasraśaḥ //
MBh, 8, 35, 28.1 tān sa saptaśatān nāgān sārohāyudhaketanān /
MBh, 8, 35, 36.1 tān pratyudgamya yavanān aśvārohān varārihā /
MBh, 8, 40, 70.2 prapatanto hatārohāḥ kampayanti sma medinīm //
MBh, 8, 40, 71.1 vājinaś ca hatārohāḥ pattayaś ca gatāsavaḥ /
MBh, 8, 40, 109.1 rathai rathāśvasūtaiś ca hatārohaiś ca vājibhiḥ /
MBh, 8, 40, 109.2 dviradaiś ca hatārohair mahāmātrair hatadvipaiḥ /
MBh, 8, 51, 69.1 vyaśvārohāṃś ca turagān pattīn vyāyudhajīvitān /
MBh, 8, 59, 13.2 sapatākān sahārohān girīn vajrair ivābhinat //
MBh, 8, 59, 16.2 aśvāś ca paryadhāvanta hatārohā diśo daśa //
MBh, 8, 59, 18.1 aśvārohā mahārāja dhāvamānās tatas tataḥ /
MBh, 8, 59, 25.2 sā jaghāna bahūn aśvān aśvārohāṃś ca māriṣa //
MBh, 9, 15, 51.1 sāśvārohāṃśca turagān pattīṃścaiva sahasraśaḥ /
MBh, 9, 16, 4.2 kuñjarān kuñjarārohān aśvān aśvaprayāyinaḥ /
MBh, 9, 22, 39.1 aśvārohāstu saṃrabdhāḥ pāṇḍavānāṃ tarasvinām /
MBh, 9, 22, 53.2 sāśvārohair hatair aśvair āvṛte vasudhātale //
MBh, 9, 22, 57.1 aśvārohāstu pāṇḍūnām abruvan rudhirokṣitāḥ /
MBh, 9, 22, 69.1 saṃghātair āsanabhraṣṭair aśvārohair gatāsubhiḥ /
MBh, 12, 77, 5.1 aśvārohā gajārohā rathino 'tha padātayaḥ /
MBh, 12, 77, 5.1 aśvārohā gajārohā rathino 'tha padātayaḥ /
MBh, 12, 118, 28.1 śakyā aśvasahasreṇa vīrāroheṇa bhārata /
MBh, 12, 121, 44.2 aśvārohāḥ padātāśca mantriṇo rasadāśca ye //
MBh, 13, 134, 39.2 bhartṛvarjaṃ varārohā sā bhaved dharmacāriṇī //
MBh, 15, 30, 10.1 mādrīputrāvapi tathā hayārohaiḥ susaṃvṛtau /
MBh, 16, 8, 35.1 kuñjaraiśca gajārohā yayuḥ śailanibhaistathā /
MBh, 17, 1, 30.1 pṛṣṭhatastu varārohā śyāmā padmadalekṣaṇā /
Rāmāyaṇa
Rām, Bā, 62, 7.1 ity uktā sā varārohā tatrāvāsam athākarot /
Rām, Ay, 1, 23.1 ārohe vinaye caiva yukto vāraṇavājinām /
Rām, Ay, 35, 12.2 āruroha varārohā kṛtvālaṃkāram ātmanaḥ //
Rām, Ay, 83, 19.1 savaijayantās tu gajā gajārohaiḥ pracoditāḥ /
Rām, Ay, 85, 56.1 iti pādātayodhāś ca hastyaśvārohabandhakāḥ /
Rām, Ay, 89, 2.1 abravīc ca varārohāṃ cārucandranibhānanām /
Rām, Ay, 106, 17.1 sahasā yuddhaśauṇḍena hayāroheṇa vāhitām /
Rām, Ār, 2, 13.2 iyaṃ nārī varārohā mama bhāryā bhaviṣyati /
Rām, Ār, 17, 5.2 asapatnā varārohe merum arkaprabhā yathā //
Rām, Ār, 17, 12.2 mānuṣeṣu varārohe kuryād bhāvaṃ vicakṣaṇaḥ //
Rām, Ār, 43, 16.2 rāmeṇa tvaṃ varārohe na tvāṃ tyaktum ihotsahe //
Rām, Ār, 49, 29.2 adhirūḍho gajāroho yathā syād duṣṭavāraṇam //
Rām, Su, 10, 21.1 nāgakanyā varārohāḥ pūrṇacandranibhānanāḥ /
Rām, Su, 56, 57.1 taṃ dṛṣṭvātha varārohā sītā rakṣogaṇeśvaram /
Rām, Su, 56, 85.1 evam uktā varārohā maṇipravaram uttamam /
Rām, Su, 64, 15.2 madvihīnā varārohā hanuman kathayasva me /
Rām, Yu, 34, 8.1 kuñjarān kuñjarārohān patākādhvajino rathān /
Rām, Yu, 44, 23.1 gajāṃśca sagajārohān sarathān rathinastathā /
Rām, Yu, 81, 29.1 caturdaśasahasrāṇi sārohāṇāṃ ca vājinām /
Rām, Yu, 82, 1.1 tāni nāgasahasrāṇi sārohāṇāṃ ca vājinām /
Rām, Utt, 7, 5.2 aśvārohāḥ sadaśvaiśca pādātāścāmbare carāḥ //
Amarakośa
AKośa, 2, 59.1 nagādyāroha ucchrāya utsedhaścocchrayaśca saḥ /
AKośa, 2, 379.2 dairghyamāyāma ārohaḥ pariṇāho viśālatā //
AKośa, 2, 525.2 ādhoraṇā hastipakā hastyārohā niṣādinaḥ //
AKośa, 2, 527.1 rathinaḥ syandanārohā aśvārohāstu sādinaḥ /
AKośa, 2, 527.1 rathinaḥ syandanārohā aśvārohāstu sādinaḥ /
Bhallaṭaśataka
BhallŚ, 1, 29.2 yathāphalarddhisvārohā hā mātaḥ kvāgaman drumāḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 55.1 hastyārohaṃ rathāroho vidhārya ratham uktavān /
BKŚS, 10, 55.1 hastyārohaṃ rathāroho vidhārya ratham uktavān /
BKŚS, 10, 237.1 tataḥ sārathikāyasthahastyārohādibhis tathā /
Divyāvadāna
Divyāv, 3, 20.0 tatra bhagavān bhikṣūnāmantrayate sma ārohapariṇāhaṃ nimittaṃ bhikṣavo yūpasya gṛhṇīta antardhāsyatīti //
Divyāv, 17, 429.1 na khalu rājño mūrdhātasya śakrasya devānāmindrasyaikāsane niṣaṇṇayoḥ kaścidviśeṣo vā abhiprāyo vā nānākaraṇaṃ vā yaduta ārohapariṇāhau varṇapuṣkalatā svaraguptyā svaragupteḥ nānyatra śakrasya devānāmindrasyānimiṣatena //
Harivaṃśa
HV, 9, 8.2 gatvāntikaṃ varārohā prāñjalir vākyam abravīt /
Kāmasūtra
KāSū, 1, 3, 8.1 tathāśvārohā gajārohāścāśvān gajāṃścānadhigataśāstrā api vinayante //
KāSū, 1, 3, 8.1 tathāśvārohā gajārohāścāśvān gajāṃścānadhigataśāstrā api vinayante //
Kūrmapurāṇa
KūPur, 1, 23, 12.1 daśārhaputro 'pyāroho jīmūtastatsuto 'bhavat /
Liṅgapurāṇa
LiPur, 1, 101, 6.2 tṛtīyā ca varārohā tathā caivaikapāṭalā //
LiPur, 2, 28, 85.1 tulārohasuvarṇaṃ ca śivāya vinivedayet /
Matsyapurāṇa
MPur, 136, 12.2 ārohasaṃkramavatīṃ citrarūpāṃ kathāmiva //
MPur, 146, 69.2 uvāca tāṃ varārohāṃ varāṅgīṃ bhīrucetanaḥ //
Viṣṇupurāṇa
ViPur, 5, 20, 30.1 hatvā kuvalayāpīḍaṃ hastyārohapracoditam /
Bhāgavatapurāṇa
BhāgPur, 4, 26, 13.2 na vyacaṣṭa varārohāṃ gṛhiṇīṃ gṛhamedhinīm //
BhāgPur, 11, 14, 44.2 tac ca tyaktvā madāroho na kiṃcid api cintayet //
Bhāratamañjarī
BhāMañj, 18, 15.1 kṛṣṇā ceyaṃ varārohā mahiṣī vallabhā satī /
Kathāsaritsāgara
KSS, 2, 2, 117.2 muṣitāḥ smo nipatyādya bahvaśvārohasenayā //
KSS, 2, 2, 118.1 ekena cāśvāroheṇa rājaputrī bhayākulā /
KSS, 2, 2, 121.1 gatvā sudūraṃ lebhe ca tāmaśvārohavāhinīm /
KSS, 2, 2, 124.2 anyān api bahūn kruddhān aśvārohān pradhāvitān //
KSS, 2, 5, 8.1 tasyāścāṣāḍhako nāma hastyāroho 'tra vidyate /
KSS, 2, 5, 14.2 ānāyyāṣāḍhakaṃ sajjaṃ hastyārohaṃ cakāra tam //
KSS, 3, 4, 93.1 taddṛṣṭvā vihvale sainye hayārohāḥ sahasradhā /
KSS, 5, 2, 140.2 citārohāya tadraśmiramyāṃ rātrim ivāgatām //
KSS, 5, 2, 142.2 niścitāśā sthitāsmīha citārohe sahāmunā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 11.2 rohiṇī tu guṇārohāccetanāccetakī matā //
Narmamālā
KṣNarm, 1, 120.1 vṛkṣārohasahasreṣu prāyaḥklāntaśateṣu ca /
Rasārṇava
RArṇ, 2, 16.1 īdṛśībhir varārohe sampūrṇaṃ kṣitimaṇḍalam /
RArṇ, 17, 60.2 haridre dve varārohe chāgamūtreṇa peṣayet //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 69.2 ārohaṃ śroṇiphalakaṃ kalatraṃ rasanāpadam //
Tantrasāra
TantraS, Trayodaśam āhnikam, 19.0 tatra citprakāśa eva madhyaṃ tata itarapravibhāgapravṛtteḥ prakāśasvīkāryam ūrdhvam atathābhūtam adhaḥ prakāśanasammukhīnaṃ pūrvam itarat aparam saṃmukhībhūtaprakāśatvāt anantaraṃ tatprakāśadhārārohasthānaṃ dakṣiṇam ānukūlyāt tatsammukhaṃ tu avabhāsyatvāt uttaram iti dikcatuṣkam //
Tantrāloka
TĀ, 4, 187.1 icchājñānakriyārohaṃ vinā naiva saducyate /
TĀ, 4, 187.2 tacchaktitritayārohādbhairavīye cidātmani //
Āryāsaptaśatī
Āsapt, 2, 365.2 vyālambamānaveṇiḥ sukhayasi śākheva sārohā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 10.1, 11.0 kim asya paracittattvārohaviśrāntisūcikāḥ //
ŚSūtraV zu ŚSūtra, 1, 11.1, 6.0 bhūmikās tatkramārohaparaviśrāntisūcikāḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 28.0 māyordhvaśuddhavidyāditattvārohanirodhanāt //
Dhanurveda
DhanV, 1, 46.1 prāyo jñeyaṃ dhanuḥ śārṅgaṃ gajārohasya sādhanam /
DhanV, 1, 186.2 senāpatiṃ gajārohān aśvārohāṃśca sarvataḥ //
DhanV, 1, 186.2 senāpatiṃ gajārohān aśvārohāṃśca sarvataḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 54.1 yasya chatraṃ hayaś caiva kuñjarāroham ṛddhimat /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 61.1 teṣāṃ ca ratnavṛkṣāṇāṃ pañcayojanaśatānyārohapariṇāho 'nupūrvaśākhāpatrapuṣpaphalopetaḥ //
SDhPS, 11, 62.1 sarvasmiṃśca ratnavṛkṣamūle pañcayojanaśatānyārohapariṇāhaṃ divyaratnamayaṃ vicitraṃ darśanīyaṃ siṃhāsanaṃ prajñaptamabhūt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 43.1 tāṃ paśyanti varārohām ekadhā bahudhā punaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 47.2 bhaviṣyasi varārohe saricchreṣṭhā tu narmadā //
SkPur (Rkh), Revākhaṇḍa, 170, 12.1 aśvārohasahasrāṇi hyaśītiḥ śastrapāṇinām /
Sātvatatantra
SātT, 7, 36.1 devāgre vāhanāroho naivedye dravyabuddhitā /
Uḍḍāmareśvaratantra
UḍḍT, 1, 7.2 śṛṇu tvaṃ hi varārohe siddhyarthaṃ yadi pṛcchasi /
UḍḍT, 12, 2.2 śṛṇu tvaṃ hi varārohe siddhyarthaṃ prativāsase /