Occurrences

Atharvaveda (Paippalāda)
Gopathabrāhmaṇa
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Sātvatatantra

Atharvaveda (Paippalāda)
AVP, 1, 79, 3.1 āroho nāma vā asi sahasvān ud ajāyathāḥ /
Gopathabrāhmaṇa
GB, 2, 2, 14, 6.0 āroho 'si praroho 'si saṃroho 'sy anuroho 'sīti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 12, 62.0 so 'śvattha āroho 'bhavat //
MS, 1, 6, 12, 71.0 yad retā āsīt so 'śvattha āroho 'bhavat //
Vaitānasūtra
VaitS, 4, 2, 11.1 uttama āroho 'sy ārohāya tvārohaṃ jinva /
VaitS, 6, 3, 27.1 hotra āroho 'si mānaso manase tvā mano jinveti prasauti //
Mahābhārata
MBh, 5, 22, 14.1 gadābhṛtāṃ nādya samo 'sti bhīmāddhastyāroho nāsti samaśca tasya /
MBh, 7, 31, 22.2 sārohaścāpatad vājī gajenātāḍito bhṛśam //
MBh, 7, 67, 3.1 aśvo viddho dhvajaśchinnaḥ sārohaḥ patito gajaḥ /
Rāmāyaṇa
Rām, Ār, 49, 29.2 adhirūḍho gajāroho yathā syād duṣṭavāraṇam //
Amarakośa
AKośa, 2, 379.2 dairghyamāyāma ārohaḥ pariṇāho viśālatā //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 55.1 hastyārohaṃ rathāroho vidhārya ratham uktavān /
Kūrmapurāṇa
KūPur, 1, 23, 12.1 daśārhaputro 'pyāroho jīmūtastatsuto 'bhavat /
Bhāgavatapurāṇa
BhāgPur, 11, 14, 44.2 tac ca tyaktvā madāroho na kiṃcid api cintayet //
Kathāsaritsāgara
KSS, 2, 5, 8.1 tasyāścāṣāḍhako nāma hastyāroho 'tra vidyate /
Sātvatatantra
SātT, 7, 36.1 devāgre vāhanāroho naivedye dravyabuddhitā /