Occurrences

Mahābhārata
Rāmāyaṇa
Rasārṇava
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 96, 53.36 na gṛhṇāmi varārohe tatra caiva tu gamyatām /
MBh, 1, 113, 5.2 nādharmo 'bhūd varārohe sa hi dharmaḥ purābhavat //
MBh, 1, 113, 39.2 adyaiva tvaṃ varārohe prayatasva yathāvidhi /
MBh, 1, 113, 40.50 lokaścāyaṃ varārohe dharmo 'yam iti maṃsyate //
MBh, 3, 291, 12.3 prabhavanti varārohe bhadraṃ te śṛṇu me vacaḥ //
MBh, 4, 8, 23.2 vihāya māṃ varārohe tvāṃ gacchet sarvacetasā //
MBh, 4, 15, 38.2 kastvāvadhīd varārohe kasmād rodiṣi śobhane /
MBh, 5, 13, 1.4 bhajasva māṃ varārohe patitve varavarṇini //
Rāmāyaṇa
Rām, Ār, 17, 5.2 asapatnā varārohe merum arkaprabhā yathā //
Rām, Ār, 17, 12.2 mānuṣeṣu varārohe kuryād bhāvaṃ vicakṣaṇaḥ //
Rām, Ār, 43, 16.2 rāmeṇa tvaṃ varārohe na tvāṃ tyaktum ihotsahe //
Rasārṇava
RArṇ, 2, 16.1 īdṛśībhir varārohe sampūrṇaṃ kṣitimaṇḍalam /
RArṇ, 17, 60.2 haridre dve varārohe chāgamūtreṇa peṣayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 47.2 bhaviṣyasi varārohe saricchreṣṭhā tu narmadā //
Uḍḍāmareśvaratantra
UḍḍT, 1, 7.2 śṛṇu tvaṃ hi varārohe siddhyarthaṃ yadi pṛcchasi /
UḍḍT, 12, 2.2 śṛṇu tvaṃ hi varārohe siddhyarthaṃ prativāsase /