Occurrences

Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Pāraskaragṛhyasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Vaiśeṣikasūtra
Amarakośa
Daśakumāracarita
Kumārasaṃbhava
Kāmasūtra
Meghadūta
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Garuḍapurāṇa
Kṛṣiparāśara
Ānandakanda
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 5, 30, 7.2 ārohaṇam ākramaṇaṃ jīvato jīvato 'yanam //
Bhāradvājagṛhyasūtra
BhārGS, 2, 29, 1.0 atha rathārohaṇam //
BhārGS, 2, 29, 5.0 atha hastyārohaṇam //
Gobhilagṛhyasūtra
GobhGS, 3, 1, 24.0 goyuktārohaṇam //
Khādiragṛhyasūtra
KhādGS, 1, 3, 27.1 īkṣakāvekṣaṇarathārohaṇadurgānumantraṇānyabhirūpābhiḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 7, 6.0 udapānāvekṣaṇavṛkṣārohaṇaphalaprapatanasaṃdhisarpaṇavivṛtasnānaviṣamalaṅghanaśuktavadanasaṃdhyādityaprekṣaṇabhaikṣaṇāni na kuryāt na ha vai snātvā bhikṣetāpa ha vai snātvā bhikṣāṃ jayatīti śruteḥ //
PārGS, 3, 14, 1.0 athāto rathārohaṇam //
PārGS, 3, 15, 1.0 athāto hastyārohaṇam //
PārGS, 3, 15, 4.0 etenaivāśvārohaṇaṃ vyākhyātam //
Āpastambadharmasūtra
ĀpDhS, 1, 32, 25.0 gārdabhaṃ yānam ārohaṇe viṣamārohaṇāvarohaṇāni ca varjayet //
ĀpDhS, 1, 32, 25.0 gārdabhaṃ yānam ārohaṇe viṣamārohaṇāvarohaṇāni ca varjayet //
Āpastambaśrautasūtra
ĀpŚS, 19, 12, 20.1 ārohaṇaṃ japati /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 7, 34.0 vṛkṣārohaṇe //
ŚāṅkhGS, 4, 7, 35.0 avaṭārohaṇe //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
Arthaśāstra
ArthaŚ, 4, 6, 17.2 karmābhigrahastu muṣitaveśmanaḥ praveśaniṣkasanam advāreṇa dvārasya saṃdhinā bījena vā vedham uttamāgārasya jālavātāyananīpravedham ārohaṇāvataraṇe ca kuḍyasya vedham upakhananaṃ vā gūḍhadravyanikṣepaṇagrahaṇopāyam upadeśopalabhyam abhyantaracchedotkaraparimardopakaraṇam abhyantarakṛtaṃ vidyāt //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 10, 12.1 varṇottamānāṃ gurūṇāṃ ca hastapādalaṅghane rājayānavāhanādyārohaṇe caikahastapādavadhaḥ saptaśato vā daṇḍaḥ //
Mahābhārata
MBh, 1, 2, 78.2 śaṃtanor veśmani punasteṣāṃ cārohaṇaṃ divi //
MBh, 1, 2, 107.2 darśanaṃ lokapālānāṃ svargārohaṇam eva ca /
MBh, 1, 2, 126.36 kailāsārohaṇaṃ proktaṃ yatra yakṣair balotkaṭaiḥ /
MBh, 1, 176, 20.2 sukhārohaṇasopānair mahāsanaparicchadaiḥ //
MBh, 2, 31, 21.2 sukhārohaṇasopānānmahāsanaparicchadān //
MBh, 5, 121, 17.1 patanārohaṇam idaṃ kathayiṣyanti ye narāḥ /
MBh, 12, 271, 36.2 ārohaṇaṃ tat kṛtam eva viddhi sthānaṃ tathā niḥsaraṇaṃ ca teṣām //
MBh, 14, 10, 26.1 kᄆptasthūṇāḥ kurutārohaṇāni gandharvāṇām apsarasāṃ ca śīghram /
Rāmāyaṇa
Rām, Bā, 3, 19.1 parvatārohaṇaṃ caiva sāgarasya ca laṅghanam /
Rām, Bā, 59, 26.2 ārohaṇaṃ pratijñāya nānṛtaṃ kartum utsahe //
Rām, Ār, 69, 24.2 suduḥkhārohaṇo nāma śiśunāgābhirakṣitaḥ /
Rām, Su, 8, 11.1 athārohaṇam āsādya vedikāntaram āśritaḥ /
Rām, Yu, 18, 4.2 drumān udyamya sahitā laṅkārohaṇatatparāḥ //
Rām, Yu, 28, 35.2 suvelārohaṇe buddhiṃ cakāra matimānmatim //
Rām, Yu, 29, 1.1 sa tu kṛtvā suvelasya matim ārohaṇaṃ prati /
Vaiśeṣikasūtra
VaiśSū, 5, 2, 6.0 nāḍyā vāyusaṃyogādārohaṇam //
Amarakośa
AKośa, 2, 38.2 ārohaṇaṃ syātsopānaṃ niśreṇis tv adhirohiṇī //
Daśakumāracarita
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
Kumārasaṃbhava
KumSaṃ, 1, 39.2 ārohaṇārthaṃ navayauvanena kāmasya sopānam iva prayuktam //
Kāmasūtra
KāSū, 5, 4, 8.1 sa tu devatābhigamane yātrāyām udyānakrīḍāyāṃ jalāvataraṇe vivāhe yajñavyasanotsaveṣv agnyutpāte cauravibhrame janapadasya cakrārohaṇe prekṣāvyāpāreṣu teṣu teṣu ca kāryeṣv iti bābhravīyāḥ /
Meghadūta
Megh, Pūrvameghaḥ, 64.2 bhaṅgībhaktyā viracitavapuḥ stambhitāntarjalaughaḥ sopānatvaṃ kuru maṇitaṭārohaṇāyāgrayāyī //
Suśrutasaṃhitā
Su, Śār., 3, 16.1 tadā prabhṛti vyavāyaṃ vyāyāmam atitarpaṇam atikarśanaṃ divāsvapnaṃ rātrijāgaraṇaṃ śokaṃ yānārohaṇaṃ bhayam utkuṭukāsanaṃ caikāntataḥ snehādikriyāṃ śoṇitamokṣaṇaṃ cākāle vegavidhāraṇaṃ ca na seveta //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 29.2, 1.15 tathordhvārohaṇād utkarṣād unnayanād vodāno nābhideśamastakāntargocaras tatrodāne yat spandanaṃ tat sarvendriyāṇāṃ sāmānyā vṛttiḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
VaikhDhS, 3, 13.0 viprāc chūdrāyāṃ pāraśavo bhadrakālīpūjanacitrakarmāṅgavidyātūryaghoṣaṇamardanavṛttir jārotpanno niṣādo vyāḍādimṛgahiṃsākārī rājanyataḥ śūdrāyām ugraḥ sudaṇḍyadaṇḍanakṛtyo jārāc chūlikaḥ śūlārohaṇādiyātanākṛtyo vaiśyataḥ śūdrāyāṃ cūcukaḥ kramukatāmbūlaśarkarādikrayavikrayī gūḍhāt kaṭakāraḥ kaṭakārī ceti tato 'nulomād anulomāyāṃ jātaś cānulomaḥ pitur mātur vā jātaṃ vṛttiṃ bhajeta kṣatriyād viprakanyāyāṃ mantravaj jātaḥ sūtaḥ pratilomeṣu mukhyo 'yaṃ mantrahīnopanīto dvijadharmahīno 'sya vṛttir dharmānubodhanaṃ rājño 'nnasaṃskāraś ca jāreṇa mantrahīnajo rathakāro dvijatvavihīnaḥ śūdrakṛtyo 'śvānāṃ poṣaṇadamanādiparicaryājīvī vaiśyād brāhmaṇyāṃ māgadhaḥ śūdrair apy abhojyān no 'spṛśyaḥ sarvavandī praśaṃsākīrtanagānapreṣaṇavṛttir gūḍhāc cakrī lavaṇatailavikretā syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 6, 3.0 śucyākhyayā nāḍyā vāyusaṃyuktayā ādityaprayatnāpekṣayārohaṇam //
VaiSūVṛ zu VaiśSū, 5, 2, 7, 1.0 nodanāccitradaṇḍādibhirārohaṇam pīḍanād vastrādibhiḥ pīḍyamānanudyamānābhyāṃ ca saṃyukte //
Viṣṇupurāṇa
ViPur, 1, 11, 5.2 praṇayenāgataṃ putram utsaṅgārohaṇotsukam //
ViPur, 1, 11, 6.1 sapatnī tanayaṃ dṛṣṭvā tam aṅkārohaṇotsukam /
ViPur, 1, 12, 101.1 yaś caitat kīrtayen nityaṃ dhruvasyārohaṇaṃ divi /
ViPur, 2, 10, 1.3 ārohaṇāvarohābhyāṃ bhānorabdena yā gatiḥ //
ViPur, 2, 13, 15.2 atyuccārohaṇenāsyā nadyāṃ garbhaḥ papāta saḥ //
ViPur, 4, 9, 23.1 etad indrasya svapadacyavanād ārohaṇaṃ śrutvā puruṣaḥ svapadabhraṃśaṃ daurātmyaṃ ca nāpnoti //
Garuḍapurāṇa
GarPur, 1, 84, 3.2 svargārohaṇasopānaṃ pitṝṇāṃ tu pade pade //
GarPur, 1, 115, 24.1 parvatārohaṇe toye gokule duṣṭanigrahe /
Kṛṣiparāśara
KṛṣiPar, 1, 69.2 vṛkṣāgrārohaṇaṃ cāheḥ sadyovarṣaṇalakṣaṇam //
Ānandakanda
ĀK, 2, 8, 32.2 turuṣkaviṣayāṃbhodhau samīrārohaṇācale //
Śukasaptati
Śusa, 4, 6.5 patyuśca samāgatasya tvaṃ coro 'sīti gantryārohaṇaṃ kuvato niṣedhaḥ kṛtaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 42.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmye mārkaṇḍeyadharmarājasaṃvāde kalpakṣaye mārkaṇḍeyakṛtapotārdhārohaṇavṛttāntavarṇanaṃnāma tṛtīyo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 82.2 sādhu sādhu nṛpaśreṣṭha vimānārohaṇaṃ kuru //
Sātvatatantra
SātT, 7, 34.2 pādukārohaṇaṃ viṣṇor gehe kambalaveśanam //