Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 49.1 ārogyaṃ divyamālāṃ ca hyabhayaṃ dvinavaiḥ karaiḥ /
ĀK, 1, 2, 248.2 bhogamokṣapradā puṇyā putrārogyapravardhanī //
ĀK, 1, 3, 19.1 śiṣyasyāsyāyurārogyasaṃpatsaṃtānavṛddhaye /
ĀK, 1, 7, 81.2 dhṛtismṛtyāyurārogyanayavāksiddhidāyakam //
ĀK, 1, 7, 174.2 nirutthaṃ bhasma bhavati cāyurārogyadāyakam //
ĀK, 1, 15, 171.1 sakṣaudraṃ tallihetprātarāyurārogyavardhanam /
ĀK, 1, 15, 415.2 puṣṭyāyuṣyadyutikaraṃ balārogyavivardhanam //
ĀK, 1, 16, 30.2 vācāṃ siddhikaraḥ prakṛṣṭakavitāsaṃdarbhasaṃpādanaḥ saukhyārogyaviśeṣayauvanakalāsāmagryasaṃdhāyakaḥ //
ĀK, 1, 19, 183.1 ṛtucaryāmiti bhajannāyurārogyam āpnuyāt /
ĀK, 1, 19, 212.1 samyagbhuktaṃ pacetkāle tvārogyaphalado bhavet /
ĀK, 1, 20, 126.1 ārogyaṃ prāpnuyāddevi nityamabhyāsayogataḥ /
ĀK, 1, 21, 69.2 gajāntaṃ śrīpadaṃ divyamāyuṣyārogyavardhanam //
ĀK, 1, 25, 23.2 gṛdhradṛṣṭir lasaddṛṣṭiḥ sarvārogyasamanvitaḥ //
ĀK, 2, 1, 181.2 tridoṣaghnaṃ balakaraṃ vṛṣyamārogyadaṃ śuci //
ĀK, 2, 7, 17.1 bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā /
ĀK, 2, 8, 148.1 āyuryaśo balaṃ lakṣmīmārogyaṃ ca prayacchati /