Occurrences

Āpastambadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Garuḍapurāṇa
Gṛhastharatnākara
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Abhinavacintāmaṇi
Bhāvaprakāśa
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Paraśurāmakalpasūtra
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Āpastambadharmasūtra
ĀpDhS, 1, 14, 29.0 ārogyaṃ śūdram //
ĀpDhS, 2, 11, 17.0 brāhme vivāhe bandhuśīlaśrutārogyāṇi buddhvā prajāsahatvakarmabhyaḥ pratipādayecchaktiviṣayeṇālaṃkṛtya //
Arthaśāstra
ArthaŚ, 1, 9, 1.1 jānapado 'bhijātaḥ svavagrahaḥ kṛtaśilpaścakṣuṣmān prājño dhārayiṣṇur dakṣo vāgmī pragalbhaḥ pratipattimān utsāhaprabhāvayuktaḥ kleśasahaḥ śucir maitro dṛḍhabhaktiḥ śīlabalārogyasattvayuktaḥ stambhacāpalahīnaḥ sampriyo vairāṇām akartetyamātyasampat //
ArthaŚ, 1, 9, 3.1 teṣāṃ janapadabhijanam avagrahaṃ cāptataḥ parīkṣeta samānavidyebhyaḥ śilpaṃ śāstracakṣuṣmattāṃ ca karmārambheṣu prajñāṃ dhārayiṣṇutāṃ dākṣyaṃ ca kathāyogeṣu vāgmitvaṃ prāgalbhyaṃ pratibhānavattvaṃ ca saṃvāsibhyaḥ śīlabalārogyasattvayogam astambham acāpalaṃ ca pratyakṣataḥ sampriyatvam avairatvaṃ ca //
Buddhacarita
BCar, 11, 38.2 tathāsanaṃ sthānavinodanāya snānaṃ mṛjārogyabalāśrayāya //
BCar, 12, 92.2 puṇyārjitadhanārogyamindriyārthā iveśvaram //
Carakasaṃhitā
Ca, Sū., 1, 15.2 dharmārthakāmamokṣāṇāmārogyaṃ mūlam uttamam //
Ca, Sū., 1, 127.2 dhīmatā kiṃcidādeyaṃ jīvitārogyakāṅkṣiṇā //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 9, 4.2 sukhasaṃjñakamārogyaṃ vikāro duḥkhameva ca //
Ca, Sū., 10, 3.1 catuṣpādaṃ ṣoḍaśakalaṃ bheṣajamiti bhiṣajo bhāṣante yaduktaṃ pūrvādhyāye ṣoḍaśaguṇamiti tadbheṣajaṃ yuktiyuktam alam ārogyāyeti bhagavān punarvasurātreyaḥ //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 12, 10.0 vāyorvida uvāca bhiṣak pavanam atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṃ cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api bhavatyārogyāya balavarṇavivṛddhaye varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 28, 4.6 nimittatastu kṣīṇavṛddhānāṃ prasādākhyānāṃ dhātūnāṃ vṛddhikṣayābhyām āhāramūlābhyāṃ rasaḥ sāmyam utpādayatyārogyāya kiṭṭaṃ ca malānāmevameva /
Ca, Sū., 30, 29.3 tatra yadadhyātmavidāṃ dharmapathasthānāṃ dharmaprakāśakānāṃ vā mātṛpitṛbhrātṛbandhugurujanasya vā vikārapraśamane prayatnavān bhavati yaccāyurvedoktam adhyātmam anudhyāyati vedayatyanuvidhīyate vā so'sya paro dharmaḥ yā punar īśvarāṇāṃ vasumatāṃ vā sakāśāt sukhopahāranimittā bhavatyarthāvāptir ārakṣaṇaṃ ca yā ca svaparigṛhītānāṃ prāṇināmāturyādārakṣā so'syārthaḥ yat punarasya vidvadgrahaṇayaśaḥ śaraṇyatvaṃ ca yā ca saṃmānaśuśrūṣā yacceṣṭānāṃ viṣayāṇām ārogyamādhatte so'sya kāmaḥ /
Ca, Vim., 3, 36.5 api ca deśakālātmaguṇaviparītānāṃ karmaṇām āhāravikārāṇāṃ ca kramopayogaḥ samyak tyāgaḥ sarvasya cātiyogāyogamithyāyogānāṃ sarvātiyogasaṃdhāraṇam asaṃdhāraṇam udīrṇānāṃ ca gatimatāṃ sāhasānāṃ ca varjanam ārogyānuvṛttau hetum upalabhāmahe samyagupadiśāmaḥ samyak paśyāmaśceti //
Ca, Vim., 8, 42.1 athaupamyamaupamyaṃ nāma yadanyenānyasya sādṛśyamadhikṛtya prakāśanaṃ yathā daṇḍena daṇḍakasya dhanuṣā dhanuḥstambhasya iṣvāsenārogyadasyeti //
Ca, Vim., 8, 49.1 atha saṃbhavaḥ yo yataḥ sambhavati sa tasya saṃbhavaḥ yathā ṣaḍdhātavo garbhasya vyādherahitaṃ hitamārogyasyeti //
Ca, Vim., 8, 103.2 sā sāratā sukhasaubhāgyaiśvaryopabhogabuddhividyārogyapraharṣaṇānyāyuṣyatvaṃ cācaṣṭe //
Ca, Vim., 8, 105.2 sā sāratā kṣamāṃ dhṛtimalaulyaṃ vittaṃ vidyāṃ sukhamārjavamārogyaṃ balamāyuśca dīrghamācaṣṭe //
Ca, Vim., 8, 109.2 te strīpriyopabhogā balavantaḥ sukhaiśvaryārogyavittasammānāpatyabhājaśca bhavanti //
Ca, Śār., 3, 11.6 yāni khalvasya garbhasya sātmyajāni yāni cāsya sātmyataḥ sambhavataḥ sambhavanti tānyanuvyākhyāsyāmaḥ tad yathārogyam anālasyam alolupatvam indriyaprasādaḥ svaravarṇabījasaṃpat praharṣabhūyastvaṃ ceti //
Ca, Śār., 6, 18.4 prakṛtibhūtānāṃ tu khalu vātādīnāṃ phalamārogyam /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Śār., 8, 54.0 stanyasaṃpattu prakṛtivarṇagandharasasparśam udapātre ca duhyamānam udakaṃ vyeti prakṛtibhūtatvāt tat puṣṭikaramārogyakaraṃ ceti stanyasaṃpat //
Ca, Indr., 6, 23.1 balaṃ vijñānamārogyaṃ grahaṇī māṃsaśoṇitam /
Ca, Indr., 6, 24.1 ārogyaṃ hīyate yasya prakṛtiḥ parihīyate /
Ca, Indr., 8, 13.2 vikṛtyā na sa rogaṃ taṃ vihāyārogyamaśnute //
Ca, Indr., 12, 65.2 liṅgānyārogyamāgantu vaktavyaṃ bhiṣajā dhruvam //
Ca, Indr., 12, 80.1 pathi veśmapraveśe tu vidyādārogyalakṣaṇam /
Ca, Indr., 12, 87.2 sādhyatvaṃ na ca nirvedastadārogyasya lakṣaṇaṃ //
Ca, Indr., 12, 88.1 ārogyādbalamāyuśca sukhaṃ ca labhate mahat /
Ca, Indr., 12, 89.1 uktaṃ gomayacūrṇīye maraṇārogyalakṣaṇam /
Ca, Cik., 1, 7.1 dīrghamāyuḥ smṛtiṃ medhāmārogyaṃ taruṇaṃ vayaḥ /
Ca, Cik., 2, 3.1 prāṇakāmāḥ śuśrūṣadhvam idam ucyamānam amṛtam ivāparam aditisutahitakaram acintyādbhutaprabhāvam āyuṣyam ārogyakaraṃ vayasaḥ sthāpanaṃ nidrātandrāśramaklamālasyadaurbalyāpaharam anilakaphapittasāmyakaraṃ sthairyakaram abaddhamāṃsaharam antaragnisaṃdhukṣaṇaṃ prabhāvarṇasvarottamakaraṃ rasāyanavidhānam /
Ca, Cik., 3, 142.1 balādhiṣṭhānamārogyaṃ yadartho 'yaṃ kriyākramaḥ /
Ca, Cik., 4, 53.2 jīvitārogyakāmaistanna sevyaṃ raktapittibhiḥ //
Lalitavistara
LalVis, 7, 96.19 ityeva tadahaṃ mahārāja rodimi paridīnamanā dīrghaṃ ca niśvasāmi yadahamimaṃ nārogye 'pi rādhayiṣyāmi //
Mahābhārata
MBh, 3, 188, 88.3 kṣemaṃ subhikṣam ārogyaṃ bhaviṣyati nirāmayam //
MBh, 3, 245, 23.2 bhavatyahiṃsakaścaiva paramārogyam aśnute //
MBh, 3, 297, 54.3 lābhānāṃ śreṣṭham ārogyaṃ sukhānāṃ tuṣṭir uttamā //
MBh, 5, 37, 30.1 guṇāśca ṣaṇmitabhuktaṃ bhajante ārogyam āyuśca sukhaṃ balaṃ ca /
MBh, 6, 7, 37.2 āyuṣpramāṇam ārogyaṃ dharmataḥ kāmato 'rthataḥ //
MBh, 6, 13, 27.2 ārogyāyuḥpramāṇābhyāṃ dviguṇaṃ dviguṇaṃ tataḥ //
MBh, 6, BhaGī 17, 8.1 āyuḥsattvabalārogyasukhaprītivivardhanāḥ /
MBh, 11, 2, 15.2 ārogyaṃ priyasaṃvāso gṛdhyed eṣu na paṇḍitaḥ //
MBh, 12, 28, 23.1 kule janma tathā vīryam ārogyaṃ dhairyam eva ca /
MBh, 12, 94, 34.2 priye nātibhṛśaṃ hṛṣyed yujyetārogyakarmaṇi //
MBh, 12, 220, 4.2 ārogyācca śarīrasya sa punar vindate śriyam //
MBh, 12, 301, 17.2 sukhaṃ śuddhitvam ārogyaṃ saṃtoṣaḥ śraddadhānatā //
MBh, 12, 317, 14.2 ārogyaṃ priyasaṃvāso gṛdhyet tatra na paṇḍitaḥ //
MBh, 13, 7, 15.1 rūpam aiśvaryam ārogyam ahiṃsāphalam aśnute /
MBh, 13, 57, 9.1 jñānaṃ vijñānam ārogyaṃ rūpaṃ saṃpat tathaiva ca /
MBh, 13, 57, 19.1 kīrtir bhavati dānena tathārogyam ahiṃsayā /
MBh, 13, 89, 10.1 mūle tvārogyam archeta yaśo 'ṣāḍhāsvanuttamam /
MBh, 13, 146, 26.2 āyur ārogyam aiśvaryaṃ vittaṃ kāmāṃśca puṣkalān //
Manusmṛti
ManuS, 2, 127.2 vaiśyaṃ kṣemaṃ samāgamya śūdram ārogyam eva ca //
Rāmāyaṇa
Rām, Bā, 15, 17.2 prajākaraṃ gṛhāṇa tvaṃ dhanyam ārogyavardhanam //
Rām, Ay, 2, 30.1 balam ārogyam āyuś ca rāmasya viditātmanaḥ /
Rām, Ay, 46, 24.1 ārogyaṃ brūhi kausalyām atha pādābhivandanam /
Rām, Ay, 52, 13.2 ārogyam aviśeṣeṇa yathārhaṃ cābhivādanam //
Rām, Ki, 54, 14.1 ārogyapūrvaṃ kuśalaṃ vācyā mātā rumā ca me /
Saundarānanda
SaundĀ, 16, 40.2 ārogyamāpnoti hi so 'cireṇa mitrairabhijñairupacaryamāṇaḥ //
SaundĀ, 16, 41.2 ārogyasaṃjñāṃ ca nirodhasatye bhaiṣajyasaṃjñāmapi mārgasatye //
SaundĀ, 17, 69.1 rogādivārogyam asahyarūpād ṛṇādivānṛṇyam anantasaṃkhyāt /
Śvetāśvataropaniṣad
ŚvetU, 2, 13.1 laghutvam ārogyam alolupatvaṃ varṇaprasādaḥ svarasauṣṭhavaṃ ca /
Amarakośa
AKośa, 2, 314.1 anāmayaṃ syādārogyaṃ cikitsā rukpratikriyā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 19.2 samyagyogaś ca vijñeyo rogārogyaikakāraṇam //
AHS, Sū., 2, 49.2 āyur ārogyam aiśvaryaṃ yaśo lokāṃś ca śāśvatān //
AHS, Sū., 5, 63.2 sakaṣāyaṃ svarārogyapratibhāvarṇakṛl laghu //
AHS, Sū., 7, 77.1 smṛtimedhāyurārogyapuṣṭīndriyayaśobalaiḥ /
AHS, Sū., 12, 73.2 tathā yuñjīta bhaiṣajyam ārogyāya yathā dhruvam //
AHS, Śār., 3, 6.1 sātmyajaṃ tv āyur ārogyam anālasyaṃ prabhā balam /
AHS, Śār., 6, 39.2 pathi veśmapraveśe ca vidyād ārogyalakṣaṇam //
AHS, Śār., 6, 71.1 yasya syād āyurārogyaṃ vittaṃ bahu ca so 'śnute /
AHS, Śār., 6, 73.1 cikitsāyām anirvedas tad ārogyasya lakṣaṇam /
AHS, Cikitsitasthāna, 1, 2.2 balādhiṣṭhānam ārogyam ārogyārthaḥ kriyākramaḥ //
AHS, Cikitsitasthāna, 1, 2.2 balādhiṣṭhānam ārogyam ārogyārthaḥ kriyākramaḥ //
AHS, Cikitsitasthāna, 7, 73.2 na cātaḥ param astyanyad ārogyabalapuṣṭikṛt //
AHS, Cikitsitasthāna, 9, 88.2 kapiñjalarasāśī vā lihann ārogyam aśnute //
AHS, Utt., 39, 1.1 dīrgham āyuḥ smṛtiṃ medhām ārogyaṃ taruṇaṃ vayaḥ /
AHS, Utt., 40, 82.1 dīrghajīvitam ārogyaṃ dharmam arthaṃ sukhaṃ yaśaḥ /
Bodhicaryāvatāra
BoCA, 4, 16.1 ārogyadivasaṃ cedaṃ sabhaktaṃ nirupadravam /
BoCA, 6, 90.2 na balārthaṃ na cārogye na ca kāyasukhāya me //
BoCA, 6, 134.1 prāsādikatvamārogyaṃ prāmodyaṃ cirajīvitam /
BoCA, 9, 160.1 tatrāpi jīvitārogyavyāpāraiḥ kṣutklamaśramaiḥ /
BoCA, 10, 22.1 ārogyaṃ rogiṇāmastu mucyantāṃ sarvabandhanāt /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 225.2 āyurārogyakārīṇi pākopakaraṇāni ca //
Daśakumāracarita
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
Divyāvadāna
Divyāv, 1, 181.1 ārogyamadena mattakā ye dhanabhogamadena mattakāḥ /
Divyāv, 2, 124.0 tāḥ kathayanti ārogyaṃ jyeṣṭhabhavikāyā bhavatu //
Divyāv, 13, 361.1 āyuṣmānānanda ārogyamityuktvā prakrāntaḥ //
Divyāv, 19, 210.1 ārogyamityuktā āyuṣmānānandaḥ prakrāntaḥ //
Harivaṃśa
HV, 13, 68.3 svargam ārogyam evātha yad anyad api cepsitam //
Kūrmapurāṇa
KūPur, 2, 12, 19.2 āyurārogyasiddhyarthaṃ tandrādiparivarjitaḥ //
KūPur, 2, 12, 25.2 vaiśyaṃ kṣemaṃ samāgamya śūdramārogyameva tu //
KūPur, 2, 20, 16.1 ādityavāre tvārogyaṃ candre saubhāgyameva ca /
KūPur, 2, 26, 40.1 ārogyakāmo 'tha raviṃ dhanakāmo hutāśanam /
Liṅgapurāṇa
LiPur, 1, 40, 37.1 subhikṣaṃ kṣemamārogyaṃ sāmarthyaṃ durlabhaṃ tadā /
LiPur, 1, 85, 185.2 viniyogajamāyuṣyamārogyaṃ tanunityatā //
LiPur, 1, 85, 196.1 sūryaṃ nityamupasthāya samyagārogyamāpnuyāt /
LiPur, 1, 85, 198.1 hutvā ca tāvatpālāśair evaṃ vārogyam aśnute /
Matsyapurāṇa
MPur, 14, 19.2 āyurārogyadā nityaṃ sarvakāmaphalapradā //
MPur, 15, 40.1 yacchanti pitaraḥ puṣṭiṃ svargārogyaṃ prajāphalam /
MPur, 57, 1.2 dīrghāyurārogyakulābhivṛddhiyuktaḥ pumānbhūpakulāyutaḥ syāt /
MPur, 57, 25.2 rūpārogyāyuṣāmetadvidhāyakamanuttamam //
MPur, 61, 55.1 imaṃ lokaṃ sa cāpnoti rūpārogyasamanvitaḥ /
MPur, 62, 1.2 saubhāgyārogyaphaladamamutrākṣayyakārakam /
MPur, 62, 6.3 saubhāgyārogyadaṃ yasmātsadā ca lalitāpriyam //
MPur, 62, 34.1 sarvapāpaharāṃ devi saubhāgyārogyavardhinīm /
MPur, 63, 28.3 saubhāgyārogyasampannā gaurīloke mahīyate //
MPur, 64, 24.2 āyurārogyasampattyā na kaścicchokamāpnuyāt //
MPur, 68, 41.1 ārogyaṃ bhāskarādiccheddhanamiccheddhutāśanāt /
MPur, 69, 2.2 kathamārogyamaiśvaryamanantamamareśvara /
MPur, 72, 3.2 kathamārogyamaiśvaryaṃ matirdharme gatistathā /
MPur, 72, 17.2 rūpamārogyamaiśvaryaṃ teṣvanantaṃ bhaviṣyati //
MPur, 74, 1.3 kiṃcidvrataṃ samācakṣva svargārogyasukhapradam //
MPur, 74, 18.3 āyurārogyamaiśvaryamanantamiha jāyate //
MPur, 77, 1.3 āyurārogyamaiśvaryaṃ yayānantaṃ prajāyate //
MPur, 81, 25.2 tathā surūpatārogyam aśokaścāstu me sadā //
MPur, 82, 27.1 iha loke ca saubhāgyamāyurārogyameva ca /
MPur, 84, 8.1 viṣṇudehasamudbhūtaṃ yasmādārogyavardhanam /
MPur, 85, 9.2 āyurārogyasampannaḥ śatrubhiścāparājitaḥ //
MPur, 90, 10.2 rūpārogyaguṇopetaḥ saptadvīpādhipo bhavet //
MPur, 92, 15.2 āyurārogyasampanno yāvajjanmārbudatrayam //
MPur, 92, 32.1 tasmācca lokeṣvaparājitatvamārogyasaubhāgyayutā ca lakṣmīḥ /
MPur, 93, 161.2 paripaṭhati ya itthaṃ yaḥ śṛṇoti prasaṅgādabhibhavati sa śatrūnāyurārogyayuktaḥ //
MPur, 95, 35.1 dīrghāyurārogyakulānnavṛddhir atrākṣayāmutra caturbhujatvam /
MPur, 97, 1.2 yadārogyakaraṃ puṃsāṃ yadanantaphalapradam /
MPur, 101, 39.2 etacchīlavrataṃ nāma śīlārogyaphalapradam //
MPur, 121, 81.1 ārogyāyuḥpramāṇābhyāṃ dharmataḥ kāmato'rthataḥ /
MPur, 122, 101.2 ārogyabalavantaśca ekāntasukhino narāḥ //
MPur, 123, 20.2 ārogyaṃ sukhabāhulyaṃ mānasīṃ siddhimāsthitāḥ //
MPur, 123, 43.1 ārogyāyuḥpramāṇābhyāṃ dviguṇaṃ dviguṇaṃ tataḥ /
MPur, 142, 54.1 āyūrūpaṃ balaṃ medhā ārogyaṃ dharmaśīlatā /
MPur, 142, 55.2 saṃhitāśca tathā mantrā ārogyaṃ dharmaśīlatā //
Suśrutasaṃhitā
Su, Sū., 29, 80.2 ārogyaṃ nirdiśettasya dhanalābhaṃ ca buddhimān //
Su, Sū., 45, 21.2 tatra sahyaprabhavāḥ kuṣṭhaṃ janayanti vindhyaprabhavāḥ kuṣṭhaṃ pāṇḍurogaṃ ca malayaprabhavāḥ kṛmīn mahendraprabhavāḥ ślīpadodarāṇi himavatprabhavā hṛdrogaśvayathuśirorogaślīpadagalagaṇḍān prācyāvantyā aparāvantyāścārśāṃsyupajanayanti pāriyātraprabhavāḥ pathyā balārogyakarya iti //
Su, Sū., 45, 114.1 eraṇḍatailaṃ madhuramuṣṇaṃ tīkṣṇaṃ dīpanaṃ kaṭu kaṣāyānurasaṃ sūkṣmaṃ srotoviśodhanaṃ tvacyaṃ vṛṣyaṃ madhuravipākaṃ vayaḥsthāpanaṃ yoniśukraviśodhanamārogyamedhākāntismṛtibalakaraṃ vātakaphaharam adhobhāgadoṣaharaṃ ca //
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 444.1 mandakarmānalārogyāḥ sukumārāḥ sukhocitāḥ /
Su, Śār., 2, 29.1 eṣūttarottaraṃ vidyādāyurārogyam eva ca /
Su, Śār., 3, 33.2 garbhasya keśaśmaśrulomāsthinakhadantasirāsnāyudhamanīretaḥprabhṛtīni sthirāṇi pitṛjāni māṃsaśoṇitamedomajjahṛnnābhiyakṛtplīhāntragudaprabhṛtīni mṛdūni mātṛjāni śarīropacayo balaṃ varṇaḥ sthitirhāniś ca rasajāni indriyāṇi jñānaṃ vijñānamāyuḥ sukhaduḥkhādikaṃ cātmajāni sattvajānyuttaratra vakṣyāmo vīryamārogyaṃ balavarṇau medhā ca sātmyajāni //
Su, Śār., 10, 25.1 tato yathāvarṇaṃ dhātrīmupeyānmadhyamapramāṇāṃ madhyamavayaskāmarogāṃ śīlavatīm acapalām alolupām akṛśām asthūlāṃ prasannakṣīrām alambauṣṭhīm alambordhvastanīm avyaṅgām avyasaninīṃ jīvadvatsāṃ dogdhrīṃ vatsalāmakṣudrakarmiṇīṃ kule jātāmato bhūyiṣṭhaiśca guṇairanvitāṃ śyāmāmārogyabalavṛddhaye bālasya /
Su, Śār., 10, 31.1 athāsyāḥ stanyam apsu parīkṣeta taccecchītalam amalaṃ tanu śaṅkhāvabhāsam apsu nyastam ekībhāvaṃ gacchatyaphenilam atantumannotplavate 'vasīdati vā tacchuddhamiti vidyāt tena kumārasyārogyaṃ śarīropacayo balavṛddhiśca bhavati /
Su, Śār., 10, 45.1 kṣīrāhārāya sarpiḥ pāyayet siddhārthakavacāmāṃsīpayasyāpāmārgaśatāvarīsārivābrāhmīpippalīharidrākuṣṭhasaindhavasiddhaṃ kṣīrānnādāya madhukavacāpippalīcitrakatriphalāsiddham annādāya dvipañcamūlīkṣīratagarabhadradārumaricamadhukaviḍaṅgadrākṣādvibrāhmīsiddhaṃ tenārogyabalamedhāyūṃṣi śiśor bhavanti //
Su, Cik., 12, 20.2 viśadaṃ tiktakaṭukaṃ tadārogyaṃ pracakṣate //
Su, Cik., 24, 3.1 utthāyotthāya satataṃ svasthenārogyamicchatā /
Su, Cik., 24, 40.2 ārogyaṃ cāpi paramaṃ vyāyāmādupajāyate //
Su, Cik., 24, 85.2 nivātaṃ hy āyuṣe sevyamārogyāya ca sarvadā //
Su, Cik., 24, 133.2 ārogyamāyurartho vā nāsadbhiḥ prāpyate nṛbhiḥ //
Su, Cik., 28, 17.2 medhyam āyuṣyam ārogyapuṣṭisaubhāgyavardhanam //
Su, Cik., 35, 4.1 śarīropacayaṃ varṇaṃ balamārogyamāyuṣaḥ /
Su, Cik., 35, 31.1 śarīropacayaṃ varṇaṃ balamārogyamāyuṣaḥ /
Su, Cik., 39, 38.2 prayatetāturārogye pratyanīkena hetunā //
Su, Utt., 66, 14.2 kāryamārogyam evaikam anārogyam ato 'nyathā //
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Varāhapurāṇa
VarPur, 27, 39.3 tasya tāḥ parituṣṭāstu kṣemārogyaṃ dadanti ca //
Viṣṇupurāṇa
ViPur, 1, 9, 122.1 śarīrārogyam aiśvaryam aripakṣakṣayaḥ sukham /
ViPur, 3, 11, 75.1 iha cārogyamatulaṃ balavṛddhistathā nṛpa /
ViPur, 3, 11, 87.2 punarante dravāśī tu balārogye na muñcati //
ViPur, 3, 11, 95.2 satyena tenānnamaśeṣametadārogyadaṃ me pariṇāmametu //
ViPur, 4, 11, 18.1 evaṃ ca pañcāśītivarṣasahasrāṇy avyāhatārogyaśrībalaparākramo rājyam akarot //
Viṣṇusmṛti
ViSmṛ, 78, 1.1 satatam āditye 'hni śrāddhaṃ kurvann ārogyam āpnoti //
ViSmṛ, 78, 30.1 ārogyaṃ vāruṇe //
ViSmṛ, 92, 16.1 ghṛtamadhutailapradānenārogyam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 39.1 yathā cikitsāśāstraṃ caturvyūhaṃ rogo rogahetur ārogyaṃ bhaiṣajyam iti evam idam api śāstraṃ caturvyūham eva //
Yājñavalkyasmṛti
YāSmṛ, 1, 309.2 ārogyabalasampanno jīvet sa śaradaḥ śatam //
Śatakatraya
ŚTr, 3, 34.1 ādhivyādhiśatair janasya vividhair ārogyam unmūlyate lakṣmīr yatra patanti tatra vivṛtadvārā iva vyāpadaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 1.1 lagnopagataiḥ saumyair ārogyaṃ bhavati cittasaukhyaṃ ca /
Garuḍapurāṇa
GarPur, 1, 51, 19.2 ārogyakāmo 'tha raviṃ dhanakāmo hutāśanam //
GarPur, 1, 86, 16.1 teṣāṃ tāvaddhanaṃ dhānyam āyur ārogyasampadaḥ /
GarPur, 1, 86, 27.1 balabhadraṃ samabhyarcya balārogyamavāpnuyāt /
GarPur, 1, 89, 71.1 āyurārogyamarthaṃ ca putrapautrādikaṃ tathā /
GarPur, 1, 117, 15.3 phalaṃ ca śrīsutārogyasaubhāgyasvargataṃ bhavet //
GarPur, 1, 129, 29.1 ghṛtādyaiḥ snāpitā hyete āyurārogyasampadaḥ /
GarPur, 1, 135, 2.3 āyurārogyasaubhāgyaṃ śatrubhiścāparājitaḥ //
GarPur, 1, 168, 14.2 teṣāṃ samatvamārogyaṃ kṣayavṛddherviparyayaḥ //
GarPur, 1, 168, 52.2 ārogyamiti taṃ vidyādāyuṣmantamupācaret //
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 13.2 brāhme vivāhe bandhuśīlaśrutārogyāṇi buddhvā prajāṃ sahatvakarmmabhyaḥ pratipādayed bhuktiviṣayenālaṃkṛtya //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
Rasaratnasamuccaya
RRS, 1, 76.2 āyur ārogyasaṃtānaṃ rasasiddhiṃ ca vindati //
RRS, 4, 76.1 sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ /
RRS, 5, 208.2 bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //
RRS, 8, 2.2 yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantarim sarvārogyasukhāptaye nigadito bhāgaḥ sa dhanvantareḥ //
RRS, 8, 22.2 gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ //
RRS, 11, 19.0 niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ //
Rasaratnākara
RRĀ, R.kh., 1, 10.1 āyurdraviṇamārogyaṃ vahnir medhā mahad balam /
RRĀ, R.kh., 1, 15.2 kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ //
Rasendracintāmaṇi
RCint, 3, 191.2 kṣetrīkaraṇāya rasaḥ prayujyate bhūya ārogyāya //
RCint, 8, 59.2 jīvitārogyamanvicchannārado'pṛcchadīśvaram //
Rasendracūḍāmaṇi
RCūM, 4, 2.2 yo dīyeta bhiṣagvarāya gadibhirnirdiśya dhanvantariṃ sarvārogyasukhāptaye nigadito bhāgaḥ sa dhānvantaraḥ //
RCūM, 4, 25.2 gṛdhradṛṣṭirlasatpuṣṭiḥ sarvārogyasamanvitaḥ //
RCūM, 12, 66.1 sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /
RCūM, 14, 177.2 bhuktam ārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //
Rasendrasārasaṃgraha
RSS, 1, 4.2 kṣipram ārogyadāyitvād auṣadhebhyo'dhiko rasaḥ //
Rājanighaṇṭu
RājNigh, 2, 34.1 dravyaṃ pumān syād akhilasya jantor ārogyadaṃ tadbalavardhanaṃ ca /
RājNigh, Rogādivarga, 45.1 kila pāṭavam ārogyam agadaṃ syādanāmayam /
RājNigh, Rogādivarga, 67.2 cikitsā tatpratīkāraḥ ārogyaṃ ruṅnivartanam //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 43.3 prāpyate yena talliṅgaṃ bhogārogyāmṛtāmaram iti //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 17.0 tathā hi rasāyanamidam āmayaghnatvādārogye ca sati medhāsmṛtyādiyuktasya dhanāyodyamaṃ kurvato'vaśyaṃ dhanasampattiriti yuktameva //
Ānandakanda
ĀK, 1, 2, 49.1 ārogyaṃ divyamālāṃ ca hyabhayaṃ dvinavaiḥ karaiḥ /
ĀK, 1, 2, 248.2 bhogamokṣapradā puṇyā putrārogyapravardhanī //
ĀK, 1, 3, 19.1 śiṣyasyāsyāyurārogyasaṃpatsaṃtānavṛddhaye /
ĀK, 1, 7, 81.2 dhṛtismṛtyāyurārogyanayavāksiddhidāyakam //
ĀK, 1, 7, 174.2 nirutthaṃ bhasma bhavati cāyurārogyadāyakam //
ĀK, 1, 15, 171.1 sakṣaudraṃ tallihetprātarāyurārogyavardhanam /
ĀK, 1, 15, 415.2 puṣṭyāyuṣyadyutikaraṃ balārogyavivardhanam //
ĀK, 1, 16, 30.2 vācāṃ siddhikaraḥ prakṛṣṭakavitāsaṃdarbhasaṃpādanaḥ saukhyārogyaviśeṣayauvanakalāsāmagryasaṃdhāyakaḥ //
ĀK, 1, 19, 183.1 ṛtucaryāmiti bhajannāyurārogyam āpnuyāt /
ĀK, 1, 19, 212.1 samyagbhuktaṃ pacetkāle tvārogyaphalado bhavet /
ĀK, 1, 20, 126.1 ārogyaṃ prāpnuyāddevi nityamabhyāsayogataḥ /
ĀK, 1, 21, 69.2 gajāntaṃ śrīpadaṃ divyamāyuṣyārogyavardhanam //
ĀK, 1, 25, 23.2 gṛdhradṛṣṭir lasaddṛṣṭiḥ sarvārogyasamanvitaḥ //
ĀK, 2, 1, 181.2 tridoṣaghnaṃ balakaraṃ vṛṣyamārogyadaṃ śuci //
ĀK, 2, 7, 17.1 bhuktamārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā /
ĀK, 2, 8, 148.1 āyuryaśo balaṃ lakṣmīmārogyaṃ ca prayacchati /
Āryāsaptaśatī
Āsapt, 2, 474.2 ārogyapūrvakaṃ tvayi talpaprāntāgate subhaga //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 2.0 ārogyaṃ rogābhāvād dhātusāmyam //
ĀVDīp zu Ca, Sū., 1, 18.1, 4.0 uttamamiti pradhānaṃ tenārogyaṃ caturvarge pradhānaṃ kāraṇaṃ rogagṛhītasya kvacidapi puruṣārthe 'samarthatvād ityuktam //
ĀVDīp zu Ca, Sū., 1, 18.1, 5.0 tasyāpahartāra iti ārogyasyāpahartāraḥ idam eva ca rogāṇām ārogyāpaharaṇaṃ yad anarthalābhaḥ na punar utpanno rogaḥ paścād ārogyam apaharati bhāvābhāvayoḥ parasparābhāvātmakatvāt //
ĀVDīp zu Ca, Sū., 1, 18.1, 5.0 tasyāpahartāra iti ārogyasyāpahartāraḥ idam eva ca rogāṇām ārogyāpaharaṇaṃ yad anarthalābhaḥ na punar utpanno rogaḥ paścād ārogyam apaharati bhāvābhāvayoḥ parasparābhāvātmakatvāt //
ĀVDīp zu Ca, Sū., 1, 18.1, 5.0 tasyāpahartāra iti ārogyasyāpahartāraḥ idam eva ca rogāṇām ārogyāpaharaṇaṃ yad anarthalābhaḥ na punar utpanno rogaḥ paścād ārogyam apaharati bhāvābhāvayoḥ parasparābhāvātmakatvāt //
ĀVDīp zu Ca, Sū., 1, 24.2, 3.0 hetugrahaṇena saṃnikṛṣṭaviprakṛṣṭavyādhihetugrahaṇaṃ liṅgagrahaṇena ca vyādher ārogyasya ca kṛtsnaṃ liṅgamucyate tena vyādhyārogye 'pi liṅgaśabdavācye yatastābhyāmapi hi talliṅgaṃ liṅgyata eva vakṣyati hi viṣamārambhamūlānāṃ jvara eko hi lakṣaṇam //
ĀVDīp zu Ca, Sū., 1, 24.2, 3.0 hetugrahaṇena saṃnikṛṣṭaviprakṛṣṭavyādhihetugrahaṇaṃ liṅgagrahaṇena ca vyādher ārogyasya ca kṛtsnaṃ liṅgamucyate tena vyādhyārogye 'pi liṅgaśabdavācye yatastābhyāmapi hi talliṅgaṃ liṅgyata eva vakṣyati hi viṣamārambhamūlānāṃ jvara eko hi lakṣaṇam //
ĀVDīp zu Ca, Sū., 1, 43.2, 5.0 yaditi yasmāt evamuktaṃ bhavati yadanye ṛgvedādayaḥ prāyaḥ paralokahitamevārthaṃ vadanti tena puṇyāḥ puṇyatamaścāyamāyurvedo yad yasmānmanuṣyāṇāmubhayorapi lokayor yaddhitam āyurārogyasādhanaṃ dharmasādhanaṃ ca tadvakṣyate tenātiśayena puṇyatamastathā vedavidāṃ ca pūjita iti //
ĀVDīp zu Ca, Sū., 11, 43, 2.0 vikārāṇāṃ hetavo bhavantīti sambandhaḥ tathā samayogayuktāḥ samyagyogayuktāḥ prakṛtihetavo bhavantīti yojyaṃ prakṛtiḥ ārogyam //
ĀVDīp zu Ca, Sū., 27, 3, 14.0 yasmād antaragnisthitiś cānnapānahetunā agnisthitiśca prāṇahetuḥ tato'nnaṃ prāṇā iti bhāvaḥ uktaṃ hi balam ārogyamāyuśca prāṇāścāgnau pratiṣṭhitāḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 44.0 dhātusāmyasyārogyatve siddhe'pi yadārogyāyeti brūte tena prākṛtadhātūnāṃ kṣayeṇa vātivṛddhyā vā sāmyaṃ nirākaroti asya sāmyasya rogakartṛtvād eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 44.0 dhātusāmyasyārogyatve siddhe'pi yadārogyāyeti brūte tena prākṛtadhātūnāṃ kṣayeṇa vātivṛddhyā vā sāmyaṃ nirākaroti asya sāmyasya rogakartṛtvād eva //
ĀVDīp zu Ca, Sū., 28, 4.7, 45.0 kiṭṭaṃ ca malānāmevam eveti yathā rasastathā kiṭṭamapyārogyāya malānāṃ sāmyaṃ pratipāditarasakrameṇa karoti //
ĀVDīp zu Ca, Sū., 28, 40.2, 3.0 tadātvasukheṣviti vaktavye yat sukhasaṃjñeṣu iti karoti tattadātvasukhasyāpathyasya duḥkhānubandhasukhakartṛtayā paramārthatas tadātve 'pyasukhatvaṃ darśayati yathā sukhasaṃjñakam ārogyam ityatroktam //
ĀVDīp zu Ca, Śār., 1, 94.2, 13.0 sukhahetūpacāreṇeti ārogyahetucikitsāsevayā //
ĀVDīp zu Ca, Śār., 1, 94.2, 14.0 sukhamiti ārogyam //
ĀVDīp zu Ca, Śār., 1, 94.2, 15.0 evaṃ manyate yadā cikitsā sukhahetuḥ sevyate tadā duḥkhahetusevābhāvād duḥkhaṃ notpadyate utpannaṃ ca duḥkhaṃ rogarūpaṃ kṣaṇabhaṅgitvena svayameva naśyati sukhahetusānnidhyāt sukham ārogyam utpadyate tena cikitsayā anāgataṃ duḥkhaṃ hetupratibandhānnirudhyate sukhaṃ ca janyate iti siddhāntaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 5, 3.0 kṛtaḥ prajānāmanugraha iti grāme sthitvā āyurvedoktārogyasādhanadharmādiprakāśanena prajānugrahaḥ kṛta evetyarthaḥ //
Śukasaptati
Śusa, 23, 4.1 ārogyaṃ paramānandaḥ sukhamutsāha eva ca /
Śyainikaśāstra
Śyainikaśāstra, 7, 28.2 vasante tu prakarṣeṇa balārogyamabhīpsubhiḥ //
Abhinavacintāmaṇi
ACint, 1, 2.1 dharmārthakāmamokṣāṇām ārogyaṃ mūlam ucyate /
Bhāvaprakāśa
BhPr, 6, Karpūrādivarga, 36.2 hayānāṃ kumudaḥ padmaḥ svastyārogyakarau parau //
Gheraṇḍasaṃhitā
GherS, 1, 42.2 ārogyaṃ balapuṣṭiś ca bhavet tasya dine dine //
GherS, 5, 77.2 na ca rogo na ca kleśa ārogyaṃ ca dine dine //
Gorakṣaśataka
GorŚ, 1, 100.2 nādābhivyaktir ārogyaṃ jāyate nāḍiśodhanāt //
Haribhaktivilāsa
HBhVil, 3, 224.3 kaṭutiktakaṣāyāś ca balārogyasukhapradāḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 20.1 kuryāt tad āsanaṃ sthairyam ārogyaṃ cāṅgalāghavam /
HYP, Dvitīya upadeśaḥ, 20.2 nādābhivyaktir ārogyaṃ jāyate nāḍiśodhanāt //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 3.1 āyur ārogyam aiśvaryaṃ balaṃ puṣṭir mahadyaśaḥ /
Rasasaṃketakalikā
RSK, 2, 64.1 vayaḥstambhakārī jarāmṛtyuhārī balārogyadhārī mahākuṣṭhahārī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 153, 23.1 ārogyaṃ bhāskarādicchediti saṃcintya cetasi /
SkPur (Rkh), Revākhaṇḍa, 155, 115.2 ārogyaṃ bhāskarādiccheddhanaṃ vai jātavedasaḥ //
Yogaratnākara
YRā, Dh., 27.2 medodbhedi madātyayātyayakaraṃ kāṃtyāyurārogyakṛd yakṣmāpasmṛtiśūlapāṇḍupalitaplīhajvaraghnaṃ saram //