Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya

Mahābhārata
MBh, 3, 110, 25.2 vāneyam anabhijñaṃ ca nārīṇām ārjave ratam //
MBh, 3, 203, 12.1 ārjave vartamānasya brāhmaṇyam abhijāyate /
MBh, 7, 126, 34.2 ānṛśaṃsye dame satye ārjave ca sthiro bhava //
MBh, 8, 29, 21.2 mayy ārjave jihmagatir hatas tvaṃ mitradrohī saptapadaṃ hi mitram //
MBh, 12, 152, 29.1 yeṣvalobhastathāmoho ye ca satyārjave ratāḥ /
MBh, 12, 297, 14.1 anṛśaṃsaḥ śucir dāntaḥ satyavāg ārjave sthitaḥ /
MBh, 12, 309, 34.2 tadantikāya dāruṇaiḥ prayatnam ārjave kuru //
MBh, 13, 2, 62.1 pativratā satyaśīlā nityaṃ caivārjave ratā /
MBh, 13, 2, 64.2 taistair atithisatkārair ārjave 'syā dṛḍhaṃ manaḥ //
MBh, 13, 74, 24.2 ārjave ca tathā śūrāḥ śame vartanti mānavāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 30, 32.2 ghrāṇārjave 'dhaḥ surarājavaster bhittvākṣamātraṃ tvapare vadanti //
Kirātārjunīya
Kir, 4, 13.2 dadarśa gopān upadhenu pāṇḍavaḥ kṛtānukārān iva gobhir ārjave //