Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Kumārasaṃbhava
Aṣṭāvakragīta
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Mahābhārata
MBh, 1, 69, 51.3 mahābhāgān devakalpān satyārjavaparāyaṇān /
MBh, 10, 7, 60.1 satyaśaucārjavatyāgaistapasā niyamena ca /
MBh, 12, 31, 11.1 prītau svo nṛpa satkāraistava hyārjavasaṃbhṛtaiḥ /
MBh, 12, 84, 1.2 hrīniṣedhāḥ sadā santaḥ satyārjavasamanvitāḥ /
MBh, 12, 89, 29.2 satyārjavaparo rājanmitrakośasamanvitaḥ //
MBh, 12, 205, 15.1 satyaśaucārjavatyāgair yaśasā vikrameṇa ca /
MBh, 12, 262, 8.1 samā hyārjavasampannāḥ saṃtuṣṭā jñānaniścayāḥ /
MBh, 12, 343, 11.1 śeṣānnabhoktā vacanānukūlo hitārjavotkṛṣṭakṛtākṛtajñaḥ /
MBh, 13, 10, 66.1 dhārmikā guṇasampannāḥ satyārjavaparāyaṇāḥ /
MBh, 13, 116, 27.1 svāhāsvadhāmṛtabhujo devāḥ satyārjavapriyāḥ /
MBh, 13, 130, 28.1 sarvabhūtānukampī yaḥ sarvabhūtārjavavrataḥ /
MBh, 13, 130, 31.2 tasmād ārjavanityaḥ syād ya icched dharmam ātmanaḥ //
MBh, 13, 148, 3.2 satyārjavaparāḥ santaste vai svargabhujo narāḥ //
Rāmāyaṇa
Rām, Ay, 16, 20.1 tam ārjavasamāyuktam anāryā satyavādinam /
Rām, Utt, 5, 10.1 satyārjavadamopetaistapobhir bhuvi duṣkaraiḥ /
Saundarānanda
SaundĀ, 11, 15.1 ārjavābhihitaṃ vākyaṃ na ca mantavyamanyathā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 28.2 ānulomya samākarṣed yoniṃ pratyārjavāgatam //
Divyāvadāna
Divyāv, 4, 74.1 apyeva hi syādanṛtābhidhāyinī mameha jihvārjavasatyavāditā /
Kumārasaṃbhava
KumSaṃ, 8, 57.1 śuddham āvilam avasthitaṃ calaṃ vakram ārjavaguṇānvitaṃ ca yat /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 2.3 kṣamārjavadayātoṣasatyaṃ pīyūṣavad bhaja //
Aṣṭāvakragīta, 18, 92.2 nirvyājārjavabhūtasya caritārthasya yoginaḥ //
Bhāratamañjarī
BhāMañj, 5, 162.1 vinayābharaṇā lakṣmīrārjavābharaṇaṃ manaḥ /
BhāMañj, 8, 69.1 madrakāḥ kutsitācārāḥ satyaśīlārjavojjhitāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 48.1 satyārjavadayāyuktaḥ siddho 'si tvaṃ śivārcanāt /