Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Ānandakanda
Āryāsaptaśatī

Carakasaṃhitā
Ca, Vim., 8, 105.2 sā sāratā kṣamāṃ dhṛtimalaulyaṃ vittaṃ vidyāṃ sukhamārjavamārogyaṃ balamāyuśca dīrghamācaṣṭe //
Ca, Vim., 8, 106.2 sā sāratā vittaiśvaryasukhopabhogapradānānyārjavaṃ sukumāropacāratāṃ cācaṣṭe //
Mahābhārata
MBh, 3, 91, 19.1 yudhiṣṭhira yamau bhīma manasā kurutārjavam /
MBh, 3, 197, 38.1 dhanaṃ tu brāhmaṇasyāhuḥ svādhyāyaṃ damam ārjavam /
MBh, 5, 35, 3.1 ārjavaṃ pratipadyasva putreṣu satataṃ vibho /
MBh, 5, 85, 5.1 ārjavaṃ pratipadyasva mā bālyād bahudhā naśīḥ /
MBh, 12, 51, 12.1 bhavāṃstu mama bhaktaśca nityaṃ cārjavam āsthitaḥ /
MBh, 12, 56, 20.1 ārjavaṃ sarvakāryeṣu śrayethāḥ kurunandana /
MBh, 12, 89, 28.2 satyam ārjavam akrodham ānṛśaṃsyaṃ ca pālaya //
MBh, 12, 118, 2.2 ārjavaṃ prakṛtiṃ sattvaṃ kulaṃ vṛttaṃ śrutaṃ damam //
MBh, 12, 120, 5.1 taikṣṇyaṃ jihmatvam ādāntyaṃ satyam ārjavam eva ca /
MBh, 12, 288, 12.2 śreṣṭhaṃ hyetat kṣamam apyāhur āryāḥ satyaṃ tathaivārjavam ānṛśaṃsyam //
MBh, 12, 288, 29.1 satyaṃ damaṃ hyārjavam ānṛśaṃsyaṃ dhṛtiṃ titikṣām abhisevamānaḥ /
MBh, 12, 309, 4.1 satyam ārjavam akrodham anasūyāṃ damaṃ tapaḥ /
MBh, 13, 130, 30.1 ārjavaṃ dharma ityāhur adharmo jihma ucyate /
Manusmṛti
ManuS, 11, 223.2 ahiṃsā satyam akrodham ārjavaṃ ca samācaret //
Matsyapurāṇa
MPur, 131, 36.1 kalahaṃ varjayantaśca arjayantas tathārjavam /
Bhāgavatapurāṇa
BhāgPur, 11, 3, 24.1 śaucaṃ tapas titikṣāṃ ca maunaṃ svādhyāyam ārjavam /
Bhāratamañjarī
BhāMañj, 13, 341.1 ārjavaṃ na tu kośeṣu praśaṃsantyarthadarśinaḥ /
Hitopadeśa
Hitop, 2, 137.4 durjano nārjavaṃ yāti sevyamāno 'pi nityaśaḥ /
Ānandakanda
ĀK, 1, 16, 31.1 vṛddhatvaṃ harate balaṃ ca kurute mṛtyuṃ nirasyetparaṃ vyādhivrātam apākaroti kurute kāntiṃ nayatyārjavam /
Āryāsaptaśatī
Āsapt, 2, 465.1 yauvanaguptiṃ patyau bandhuṣu mugdhatvam ārjavaṃ guruṣu /