Occurrences

Atharvaveda (Śaunaka)
Gautamadharmasūtra
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Matsyapurāṇa
Kathāsaritsāgara
Janmamaraṇavicāra

Atharvaveda (Śaunaka)
AVŚ, 3, 10, 9.1 ṛtūn yaja ṛtupatīn ārtavān uta hāyanān /
AVŚ, 10, 7, 5.2 yatra yanty ṛtavo yatrārtavāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 11, 3, 17.1 ṛtavaḥ paktāra ārtavāḥ samindhate //
Gautamadharmasūtra
GautDhS, 2, 5, 24.1 ārtavīr vā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 9.0 śārade 'nārtave //
Carakasaṃhitā
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Vim., 8, 4.2 evaṃguṇo hyācāryaḥ sukṣetramārtavo megha iva śasyaguṇaiḥ suśiṣyamāśu vaidyaguṇaiḥ sampādayati //
Mahābhārata
MBh, 8, 53, 3.2 anārtavaṃ krūram aniṣṭavarṣaṃ babhūva tat saṃharaṇaṃ prajānām //
MBh, 12, 52, 23.1 tataḥ sarvārtavaṃ divyaṃ puṣpavarṣaṃ nabhastalāt /
MBh, 12, 205, 20.1 yatheha niyataṃ kālo darśayatyārtavān guṇān /
Rāmāyaṇa
Rām, Ay, 27, 15.2 ārtavāny upabhuñjānā puṣpāṇi ca phalāni ca //
Rām, Ār, 28, 8.2 ghoraṃ paryāgate kāle drumaḥ puṣpam ivārtavam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 7.2 anārtavaṃ ca yad divyam ārtavaṃ prathamaṃ ca yat //
Matsyapurāṇa
MPur, 141, 57.2 ārtavā ṛtavo'thābdā devāstānbhāvayanti hi //
Kathāsaritsāgara
KSS, 5, 2, 169.2 tasmāt sametu tenāsau vṛkṣeṇevārtavī latā //
Janmamaraṇavicāra
JanMVic, 1, 53.1 ārtavaṃ śoṇitam āgneyam agnīṣomīyatvāt garbhasya /