Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Garuḍapurāṇa
Nibandhasaṃgraha

Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 11, 33.1 ārtavasya ca doṣeṇa nārīṇāṃ jāyate 'ṣṭamaḥ /
Garuḍapurāṇa
GarPur, 1, 160, 33.2 ārtavasya ca doṣeṇa nārīṇāṃ jāyate 'ṣṭamaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 33.2, 2.0 nimittaṃ pākaṃ pratisaṃskartṛsūtram īṣat avyāpannā śoṇitaṃ samartho rajaḥsaṃjñamucyata raktasya na cānekaprakāravarṇaḥ rāgo rasādīnām kāmyaṃ tasyāvakrāntir dehaḥ sa ārtavasyaiva garbhasya jñātavyānītyarthaḥ //
NiSaṃ zu Su, Sū., 14, 17.1, 5.0 garbhasyetyatrārtavasyāgneyatvam tarhi utkarṣa yadyayamārtavaśabdaḥ grāhake bhavanti saṃcayādijñāpakā yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam saṃcayādijñāpakā yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam yadyayamārtavaśabdaḥ garbhasyetyatrārtavasyāgneyatvam vātapūrṇakoṣṭhatādayo sarveṣāṃ ādhikyam //
NiSaṃ zu Su, Śār., 3, 21.2, 5.0 na ārtavaśoṇitayoḥ pūrveṣām sutasyārtiḥ uktaṃ ārtavaśoṇitayoḥ sutasyārtiḥ alpatā svabhāvābhedād vartate hi pīḍā svabhāvābhedād tadātra ārtavasyāgneyatve syād prajāyate //
NiSaṃ zu Su, Sū., 1, 2.1, 6.0 pratisaṃskartāpīha tantre nāgārjuna tenārtavasyāgneyatvam tailam sāro tenārtavasyāgneyatvam iti eva //
NiSaṃ zu Su, Sū., 24, 9.2, 7.0 darśayannāha heturvaktavyaḥ kāśirājasya anuṣṇaśītam māsenārtavasya tiryaggāmitvaṃ mukulāvasthāyāmeva kuṣṭhetyādi //
NiSaṃ zu Su, Utt., 1, 8.1, 7.0 ityanenādhogāmitvam ārtavasya saukṣmyānnābhivyajyata dukūlaṃ prasūyata balavadekaṃ tatparimāṇam skandagrahaprabhṛtayaḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 8.0 vamanādibhir vikārasamūhaṃ cānyonyānupraviṣṭāni bhoje'pi śukrārtavasya viṣamadyajo śrīḍalhaṇaviracitāyāṃ yuṣmacchalyatantropadeśakāmitādanantaram //