Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 57, 68.58 akṣataiḥ phalapuṣpaiśca svastikair ārdrapallavaiḥ /
MBh, 1, 127, 2.2 karṇo 'bhiṣekārdraśirāḥ śirasā samavandata //
MBh, 1, 127, 4.2 aṅgarājyābhiṣekārdram aśrubhiḥ siṣice punaḥ //
MBh, 1, 142, 29.2 pūrayaṃstad vanaṃ sarvaṃ jalārdra iva dundubhiḥ //
MBh, 1, 151, 1.38 ārdraiḥ śuṣkaiśca saṃkīrṇam abhito 'tha vanaspatim /
MBh, 1, 176, 29.14 dhūpoṣmaṇā ca keśānām ārdrabhāvaṃ vyapohayan /
MBh, 2, 71, 18.2 śoṇitāktārdravasanā draupadī vākyam abravīt //
MBh, 3, 146, 51.2 jalārdrapakṣā vihagāḥ samutpetuḥ sahasraśaḥ //
MBh, 3, 185, 6.1 taṃ kadācit tapasyantam ārdracīrajaṭādharam /
MBh, 3, 186, 59.1 yacca kāṣṭhaṃ tṛṇaṃ cāpi śuṣkaṃ cārdraṃ ca bhārata /
MBh, 3, 264, 70.1 rudatī rudhirārdrāṅgī vyāghreṇa parirakṣitā /
MBh, 3, 294, 38.1 tataś chittvā kavacaṃ divyam aṅgāt tathaivārdraṃ pradadau vāsavāya /
MBh, 5, 10, 29.1 na śuṣkeṇa na cārdreṇa nāśmanā na ca dāruṇā /
MBh, 5, 10, 37.1 nāyaṃ śuṣko na cārdro 'yaṃ na ca śastram idaṃ tathā /
MBh, 5, 34, 67.2 śuṣkeṇārdraṃ dahyate miśrabhāvāt tasmāt pāpaiḥ saha saṃdhiṃ na kuryāt //
MBh, 6, 19, 31.1 kṣaranta iva jīmūtā madārdrāḥ padmagandhinaḥ /
MBh, 7, 98, 34.2 abhyagād dharaṇīṃ tūrṇaṃ lohitārdro jvalann iva //
MBh, 7, 131, 28.1 lohitārdrapatākaṃ tam antramālāvibhūṣitam /
MBh, 7, 142, 35.2 lohitārdrapatākaṃ taṃ raktamālyavibhūṣitam /
MBh, 7, 172, 77.2 nārdreṇa na ca śuṣkeṇa trasena sthāvareṇa vā //
MBh, 8, 14, 13.2 nirjihvāntrāḥ kṣitau kṣīṇā rudhirārdrāḥ sudurdṛśaḥ //
MBh, 8, 36, 26.2 lohitārdrā bhṛśaṃ rejus tapanīyadhvajā iva //
MBh, 8, 40, 76.3 rudhiraughapariklinnaṃ rudhirārdraṃ babhūva ha //
MBh, 8, 61, 17.1 etāvad uktvā vacanaṃ prahṛṣṭo nanāda coccai rudhirārdragātraḥ /
MBh, 9, 8, 19.1 śirobhiḥ patitair bhāti rudhirārdrair vasuṃdharā /
MBh, 9, 27, 60.1 hṛtottamāṅgaṃ śakuniṃ samīkṣya bhūmau śayānaṃ rudhirārdragātram /
MBh, 9, 42, 30.1 nārdreṇa tvā na śuṣkeṇa na rātrau nāpi vāhani /
MBh, 9, 56, 66.1 tato muhūrtād upalabhya cetanāṃ pramṛjya vaktraṃ rudhirārdram ātmanaḥ /
MBh, 10, 10, 29.2 bhūmau śayānān rudhirārdragātrān vibhinnabhagnāpahṛtottamāṅgān //
MBh, 11, 3, 10.2 ārdraṃ vāpyatha vā śuṣkaṃ pacyamānam athāpi vā //
MBh, 11, 18, 3.2 āpannā yat spṛśantīmā rudhirārdrāṃ vasuṃdharām //
MBh, 12, 36, 31.2 ārdravastreṇa ṣaṇmāsaṃ vihāryaṃ bhasmaśāyinā //
MBh, 12, 37, 34.1 kāṣṭhair ārdrair yathā vahnir upastīrṇo na dīpyate /
MBh, 12, 74, 23.3 śuṣkeṇārdraṃ dahyate miśrabhāvān na miśraḥ syāt pāpakṛdbhiḥ kathaṃcit //
MBh, 12, 160, 61.2 raktārdravasanā śyāmā nārīva madavihvalā //
MBh, 12, 186, 6.1 pañcārdro bhojanaṃ kuryāt prāṅmukho maunam āsthitaḥ /
MBh, 12, 186, 7.1 nārdrapāṇiḥ samuttiṣṭhennārdrapādaḥ svapenniśi /
MBh, 12, 186, 7.1 nārdrapāṇiḥ samuttiṣṭhennārdrapādaḥ svapenniśi /
MBh, 12, 273, 12.2 rudhirārdrā ca dharmajña cīravastranivāsinī //
MBh, 13, 17, 47.2 siṃhaśārdūlarūpaśca ārdracarmāmbarāvṛtaḥ //
MBh, 13, 31, 40.2 apatan rudhirārdrāṅgā nikṛttā iva kiṃśukāḥ //
MBh, 13, 107, 29.1 ārdrapādastu bhuñjīta nārdrapādastu saṃviśet /
MBh, 13, 107, 29.1 ārdrapādastu bhuñjīta nārdrapādastu saṃviśet /
MBh, 13, 107, 29.2 ārdrapādastu bhuñjāno varṣāṇāṃ jīvate śatam //
MBh, 13, 107, 75.2 ārdra eva tu vāsāṃsi nityaṃ seveta mānavaḥ /
MBh, 13, 107, 77.3 snātasya varṇakaṃ nityam ārdraṃ dadyād viśāṃ pate //
MBh, 13, 107, 95.2 spṛśaṃścaiva pratiṣṭheta na cāpyārdreṇa pāṇinā //
MBh, 13, 148, 10.2 na jalpanti ca bhuñjānā na nidrāntyārdrapāṇayaḥ //
MBh, 14, 3, 13.2 tathaivārdravraṇān kṛcchre vartamānānnṛpātmajān //
MBh, 14, 22, 17.1 kāṣṭhānīvārdraśuṣkāṇi yatamānair apīndriyaiḥ /