Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vṛddhayamasmṛti
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasasaṃketakalikā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 3.0 chandāṃsy anukramya sthānānām anuparikramaṇam audumbaryārdrayā śākhayā sapalāśayā mūladeśena vāṇaṃ trir ūrdhvam ullikhati prāṇāya tvāpānāya tvā vyānāya tvollikhāmīti //
Aitareyabrāhmaṇa
AB, 8, 13, 2.0 tam etasyām āsandyām āsīnam prajāpatiḥ purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhyaṣiñcad imā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
AB, 8, 18, 1.0 niṣasāda dhṛtavrato varuṇaḥ pastyāsv ā sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāya sukratur iti tam etasyām āsandyām āsīnam evaṃvit purastāt tiṣṭhan pratyaṅmukha audumbaryārdrayā śākhayā sapalāśayā jātarūpamayena ca pavitreṇāntardhāyābhiṣiñcatīmā āpaḥ śivatamā ity etena tṛcena devasya tveti ca yajuṣā bhūr bhuvaḥ svar ity etābhiś ca vyāhṛtibhiḥ //
Atharvaprāyaścittāni
AVPr, 6, 2, 2.1 yās te agna ārdrā yonayo yāḥ kulāyinīḥ /
Atharvaveda (Paippalāda)
AVP, 1, 23, 3.2 ārdraṃ tad adya sarvadā bhidurasyeva vartasī //
Atharvaveda (Śaunaka)
AVŚ, 1, 32, 3.2 ārdraṃ tad adya sarvadā samudrasyeva srotyāḥ //
AVŚ, 9, 6, 27.1 sarvadā vā eṣa yuktagrāvārdrapavitro vitatādhvara āhṛtayajñakratur ya upaharati //
AVŚ, 12, 3, 13.2 yad vā dāsy ārdrahastā samaṅkta ulūkhalaṃ musalaṃ śumbhatāpaḥ //
AVŚ, 16, 3, 4.0 vimokaś ca mārdrapaviś ca mā hāsiṣṭām ārdradānuś ca mā mātariśvā ca mā hāsiṣṭām //
AVŚ, 16, 3, 4.0 vimokaś ca mārdrapaviś ca mā hāsiṣṭām ārdradānuś ca mā mātariśvā ca mā hāsiṣṭām //
Baudhāyanadharmasūtra
BaudhDhS, 1, 6, 14.1 kamaṇḍalūdakenābhiṣiktapāṇipādo yāvad ārdraṃ tāvadaśuciḥ pareṣām ātmānam eva pūtam karoti nānyat karma kurvīteti vijñāyate //
BaudhDhS, 1, 10, 19.1 ārdraṃ tṛṇaṃ gomayaṃ bhūmiṃ vā samupaspṛśet //
BaudhDhS, 2, 10, 5.1 naikavastro nārdravāsā daivāni karmāṇy anusaṃcaret //
BaudhDhS, 4, 5, 24.1 pauṣabhādrapadajyeṣṭhāsv ārdrākāśātapāśrayāt /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 35.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati yājñikānāṃ vā vṛkṣāṇāṃ anyatamasya //
BaudhGS, 2, 5, 66.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati yājñikānāṃ vā vṛkṣāṇām anyatamasya //
BaudhGS, 3, 2, 10.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 23.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ pradeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 35.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 2, 48.1 atha pālāśīś catasraḥ samidha ārdrāḥ sapalāśāḥ saprarohāḥ prādeśamātrā apariśuṣkāgrā ghṛtānvaktā abhyādhāpayan vācayati //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 14, 8.0 ājyena susaṃtarpayaty ārdraḥ prathasnur bhuvanasya gopā iti //
BaudhŚS, 2, 6, 20.0 śākhā ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apratiśuṣkāgrā āharati //
BaudhŚS, 2, 6, 23.1 citriyasyāśvatthasya tisraḥ samidha ārdrāḥ sapalāśāḥ saprārohāḥ prādeśamātrīr apratiśuṣkāgrā āharati citriyād aśvatthāt saṃbhṛtā bṛhatyaḥ śarīram abhisaṃskṛtā stha /
BaudhŚS, 4, 10, 29.0 anvag yajamāno 'nūcī patny antareṇa cātvālotkarāv udaṅṅ upaniṣkramyāgreṇa yūpaṃ sphyenoddhatyāvokṣya śuṣkasya cārdrasya ca sandhau hṛdayaśūlam udvāsayati //
BaudhŚS, 16, 20, 1.0 śvo mahāvratam ity upakalpayate 'parimitān rathān aparimitān dundubhīṃs tāvata uv evājisṛtaś carma ceḍasaṃvartaṃ ca bhūmidundubhim ārṣabhaṃ carma salāṅgūlaṃ brāhmaṇaṃ ca śūdraṃ cārdraṃ ca carmakartam //
BaudhŚS, 16, 21, 3.0 athaitau brāhmaṇaś ca śūdraś cāntareṇa sadohavirdhāne tiṣṭhata ārdraṃ carmakartam ādāya //
BaudhŚS, 16, 22, 6.0 athaitau brāhmaṇaś ca śūdraś cārdre carmakarte vyāyacchete ime 'rātsur ime subhūtam akran iti brāhmaṇaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 22, 11.1 yadi garbhaḥ sraṃsed ārdreṇa pāṇinā trir ūrdhvaṃ nābher unmṛjet /
Bhāradvājaśrautasūtra
BhārŚS, 1, 5, 6.1 pālāśāḥ kārṣmaryamayā vā śuṣkā vārdrā vā savalkalāḥ //
BhārŚS, 7, 23, 2.0 śuṣkasya cārdrasya ca saṃdhau hṛdayaśūlam udvāsayati śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 6.7 atha yat kiñcedam ārdraṃ tad retaso 'sṛjata /
BĀU, 2, 4, 10.1 sa yathārdraidhāgner abhyāhitāt pṛthag dhūmā viniścaranty eva vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānāni /
BĀU, 4, 5, 11.1 sa yathārdraidhāgnerabhyāhitasya pṛthag dhūmā viniścarantyevaṃ vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni /
BĀU, 6, 3, 4.12 ārdre saṃdīptam asi /
Gautamadharmasūtra
GautDhS, 3, 1, 15.1 brahmacaryaṃ satyavacanaṃ savaneṣūdakopasparśanam ārdravastratādhaḥśāyitānāśaka iti tapāṃsi //
Gobhilagṛhyasūtra
GobhGS, 3, 5, 24.0 nārdraṃ paridadhīta //
Gopathabrāhmaṇa
GB, 1, 1, 1, 6.0 tasya śrāntasya taptasya saṃtaptasya lalāṭe sneho yad ārdram ājāyata //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 7, 1.0 atha sapta pālāśīḥ samidha ārdrā apracchinnāgrāḥ prādeśamātrīr ghṛtānvaktā ābhyādhāpayati //
HirGS, 2, 2, 7.1 yadi garbhaḥ sraved ārdreṇāsyāḥ pāṇinā trir ūrdhvaṃ nābherunmārṣṭi /
Jaiminīyaśrautasūtra
JaimŚS, 22, 18.0 audumbarīr ārdrāḥ sapalāśāḥ samidhaḥ kurvata edho 'syedhiṣīmahīti //
Kauśikasūtra
KauśS, 3, 4, 17.0 ardham ardhena ity ārdrapāṇir asaṃjñātvā prayacchati //
KauśS, 5, 6, 6.0 ubhā jigyathur ity ārdrapādābhyāṃ sāṃmanasyam //
Kauṣītakibrāhmaṇa
KauṣB, 6, 2, 8.0 tasya vratam ārdram eva vāsaḥ paridadhītāpo vai na paricakṣīteti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 10, 3.0 abhyavetya śuṣkārdrasaṃdhau hṛdayaśūlam upagūhati śug asi tam abhiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo māpo mauṣadhīr iti ca //
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 10.2 ārdradānava ity abhyundet /
KāṭhGS, 40, 10.3 ārdradānavaḥ stha jīvadānavaḥ sthondatīr ihainam avatāpa undantu jīvase dīrghāyutvāya varcasa iti //
Kāṭhakasaṃhitā
KS, 8, 2, 15.0 ārdreva hīyam āsīt //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 15, 15.25 yās te agna ārdrā yonayo yāḥ kulāyinīr ye te agnā indavo yā u nābhayaḥ /
MS, 2, 12, 3, 1.1 samudro 'si nabhasvān ārdradānuḥ /
MS, 3, 16, 4, 8.2 idaṃ kṣatraṃ mitravad ārdradānu mitrāvaruṇā rakṣatam ādhipatyaiḥ //
Mānavagṛhyasūtra
MānGS, 1, 4, 12.1 gonāmeṣu mantrabrāhmaṇakalpapitṛmedhamahāvratāṣṭāpadīvaiṣuvatāni divādhīyīta vaiṣuvatam ārdrapāṇiḥ //
Pañcaviṃśabrāhmaṇa
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
Pāraskaragṛhyasūtra
PārGS, 2, 10, 13.0 hutvā hutvaudumbaryas tisras tisraḥ samidha ādadhyur ārdrāḥ sapalāśā ghṛtāktāḥ sāvitryā //
PārGS, 2, 11, 4.0 bhuktvārdrapāṇir udake niśāyāṃ saṃdhivelayorantaḥśave grāme 'ntar divākīrtye //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 5.6 ārdrā bhavanti /
TB, 1, 1, 9, 5.7 ārdram iva hi retaḥ sicyate /
Taittirīyasaṃhitā
TS, 1, 6, 11, 26.0 ta etām ārdrām paṅktim apaśyan //
TS, 6, 2, 11, 19.0 tasmād ārdrā antarataḥ prāṇāḥ //
TS, 6, 4, 1, 43.0 śuṣkasya cārdrasya ca saṃdhāv udvāsayaty ubhayasya śāntyai //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 22, 3.0 asaṃspṛśan hṛdayaśūlam antareṇa cātvālotkarāv udaṅ gatvā śug asi tam abhiśoceti dveṣyaṃ manasā dhyāyan śukrasya cārdrasya ca sandhāv udvāsayati //
Vasiṣṭhadharmasūtra
VasDhS, 13, 20.1 bhuktvā cārdrapāṇeḥ //
VasDhS, 21, 18.1 gāṃ ceddhanyāt tasyāś carmaṇārdreṇa pariveṣṭitaḥ ṣaṇmāsān kṛcchraṃ taptakṛcchraṃ vātiṣṭhet //
VasDhS, 27, 2.1 yathā jātabalo vahnir dahaty ārdrān api drumān /
Vārāhagṛhyasūtra
VārGS, 4, 8.2 uṣṇena vāya udakenedhīti taptā itarābhiḥ saṃsṛjya ārdradānava stha jīvadānava sthondatīr iṣam āvadety apo 'bhimantrya dakṣiṇaṃ keśāntam abhyundyāt /
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 24.2 ārdraḥ pṛthasnur bhuvanasya gopāḥ śṛta utsnātu janitā matīnām iti //
VārŚS, 1, 6, 7, 35.1 parogoṣṭhaṃ yad ārdram anudakam anauṣadhikaṃ ca tasmin śamitopavapati //
VārŚS, 2, 1, 6, 23.0 yās te agna ārdrā yonaya iti kulāyinīm //
Āpastambadharmasūtra
ĀpDhS, 1, 16, 15.0 ārdraṃ vā śakṛd oṣadhīr bhūmiṃ vā //
ĀpDhS, 1, 30, 21.0 aśmānaṃ loṣṭham ārdrān oṣadhivanaspatīn ūrdhvān ācchidya mūtrapurīṣayoḥ śundhane varjayet //
Āpastambaśrautasūtra
ĀpŚS, 7, 27, 15.0 yajña yajñaṃ gaccheti trīṇi samiṣṭayajūṃṣi hutvānupaspṛśan hṛdayaśūlam udaṅ paretyāsaṃcare 'pa upaninīya śuṣkārdrayoḥ saṃdhāv udvāsayati śug asīti dveṣyaṃ manasā dhyāyan //
ĀpŚS, 20, 3, 17.1 tasminn ārdrā vetasaśākhopasaṃbaddhā bhavati //
ĀpŚS, 20, 25, 14.1 śuṣkān ārdrāṃś cauṣadhivanaspatīn saṃvṛścyāhavanīye 'nuprakiranti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 11, 2.0 uttarato 'gneḥ śāmitrasya āyatanaṃ kṛtvā pāyayitvā paśum āplāvya purastāt pratyaṅmukham avasthāpyāgniṃ dūtam iti dvābhyāṃ hutvā sapalāśayārdraśākhayā paścād upaspṛśed amuṣmai tvā juṣṭam upākaromīti //
ĀśvGS, 2, 8, 5.1 sodake praśastam ārdre vārttaṃ śuṣke garhitam //
ĀśvGS, 3, 8, 4.0 ārdrām annādyakāmaḥ puṣṭikāmas tejaskāmo vā brahmavarcasakāma upavātām //
ĀśvGS, 4, 8, 15.0 vaidyaṃ caritravantaṃ brahmāṇam upaveśya sapalāśām ārdraśākhāṃ yūpaṃ nikhāya vratatyau kuśarajjū vā raśane 'nyatarayā yūpaṃ parivīyānyatarayārdhaśirasi paśuṃ baddhvā yūpe raśanāyāṃ vā niyunakti yasmai namas tasmai tvā juṣṭaṃ niyunajmīti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.16 idaṃ kṣatraṃ mitravad ārdradānuṃ mitrāvaruṇā rakṣatam ādhipatye /
Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 4.2 tābhiroṣadhīnām mūlāny upaninayaty adityai vyundanamasītīyaṃ vai pṛthivy aditis tad asyā evaitadoṣadhīnām mūlāny uponatti tā imā ārdramūlā oṣadhayas tasmād yadyapi śuṣkāṇyagrāṇi bhavantyārdrāṇyeva mūlāni bhavanti //
ŚBM, 1, 3, 3, 4.2 tābhiroṣadhīnām mūlāny upaninayaty adityai vyundanamasītīyaṃ vai pṛthivy aditis tad asyā evaitadoṣadhīnām mūlāny uponatti tā imā ārdramūlā oṣadhayas tasmād yadyapi śuṣkāṇyagrāṇi bhavantyārdrāṇyeva mūlāni bhavanti //
ŚBM, 1, 3, 4, 1.1 te vā ārdrāḥ syuḥ /
ŚBM, 1, 3, 4, 1.2 etaddhyeṣāṃ jīvam etena satejasa etena vīryavantas tasmād ārdrāḥ syuḥ //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 6, 6, 3, 3.2 hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe //
ŚBM, 13, 7, 1, 9.5 śuṣkāṇāṃ cārdrāṇām cānnam annaṃ juhoty annasyānnasyāptyai /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 2, 14.0 sa yathā mahān vṛkṣa ārdra upasiktamūlas tiṣṭhed evaṃ haiva sa tasthau //
Ṛgveda
ṚV, 1, 116, 4.2 samudrasya dhanvann ārdrasya pāre tribhī rathaiḥ śatapadbhiḥ ṣaᄆaśvaiḥ //
ṚV, 2, 13, 6.1 yo bhojanaṃ ca dayase ca vardhanam ārdrād ā śuṣkam madhumad dudohitha /
Ṛgvedakhilāni
ṚVKh, 2, 6, 4.1 kāṃsy asmi tāṃ hiraṇyaprāvārām ārdrāṃ jvalantīṃ tṛptāṃ tarpayantīm /
ṚVKh, 2, 6, 14.1 ārdrāṃ puṣkariṇīṃ yaṣṭīṃ suvarṇāṃ hemamālinīm /
Arthaśāstra
ArthaŚ, 1, 21, 7.1 annasya ūṣmā mayūragrīvābhaḥ śaityam āśu kliṣṭasyeva vaivarṇyaṃ saudakatvam aklinnatvaṃ ca vyañjanānām āśu śuṣkatvaṃ ca kvāthadhyāmaphenapaṭalavicchinnabhāvo gandhasparśarasavadhaśca draveṣu hīnātiriktacchāyādarśanaṃ phenapaṭalasīmantordhvarājīdarśanaṃ ca rasasya madhye nīlā rājī payasastāmrā madyatoyayoḥ kālī dadhnaḥ śyāmā madhunaḥ śvetā dravyāṇām ārdrāṇām āśu pramlānatvam utpakvabhāvaḥ kvāthanīlaśyāvatā ca śuṣkāṇām āśu śātanaṃ vaivarṇyaṃ ca kaṭhinānāṃ mṛdutvaṃ mṛdūnāṃ ca kaṭhinatvam tadabhyāśe kṣudrasattvavadhaśca āstaraṇaprāvaraṇānāṃ dhyāmamaṇḍalatā tanturomapakṣmaśātanaṃ ca lohamaṇimayānāṃ paṅkamalopadehatā sneharāgagauravaprabhāvavarṇasparśavadhaśca iti viṣayuktasya liṅgāni //
ArthaŚ, 2, 11, 99.1 picchilam ārdram iva ca sūkṣmaṃ mṛdu ca śreṣṭham //
ArthaŚ, 2, 15, 24.1 kṣuṇṇaghṛṣṭapiṣṭabhṛṣṭānām ārdraśuṣkasiddhānāṃ ca dhānyānāṃ vṛddhikṣayapramāṇāni pratyakṣīkurvīta //
ArthaŚ, 14, 1, 14.1 kālīkuṣṭhanaḍaśatāvarīmūlaṃ sarpapracalākakṛkaṇapañcakuṣṭhacūrṇaṃ vā dhūmaḥ pūrvakalpenārdraśuṣkapalālena vā praṇītaḥ saṃgrāmāvataraṇāvaskandanasaṃkuleṣu kṛtanejanodakākṣipratīkāraiḥ praṇītaḥ sarvaprāṇināṃ netraghnaḥ //
Buddhacarita
BCar, 1, 29.1 amānuṣīṃ tasya niśamya śaktiṃ mātā prakṛtyā karuṇārdracittā /
BCar, 4, 32.1 kācidājñāpayantīva provācārdrānulepanā /
BCar, 9, 22.1 icchāmi hi tvāmupaguhya gāḍhaṃ kṛtābhiṣekaṃ salilārdrameva /
Carakasaṃhitā
Ca, Sū., 5, 81.1 nityaṃ snehārdraśirasaḥ śiraḥśūlaṃ na jāyate /
Ca, Sū., 14, 12.2 jalārdrairjalajairhastaiḥ svidyato hṛdayaṃ spṛśet //
Ca, Sū., 19, 4.8 dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścoṣṇasamutthaḥ dvau vraṇāviti nijaścāgantujaśca dvāvāyāmāviti bāhyaścābhyantaraśca dve gṛdhrasyāviti vātād vātakaphācca dve kāmale iti koṣṭhāśrayā śākhāśrayā ca dvividhamāmamiti alasako visūcikā ca dvividhaṃ vātaraktamiti gambhīramuttānaṃ ca dvividhānyarśāṃsīti śuṣkāṇyārdrāṇi ca /
Ca, Sū., 24, 40.1 gurubhiḥ prāvṛtairaṅgairyathaivārdreṇa carmaṇā /
Ca, Indr., 12, 5.2 ārdreṣu sarvagātreṣu so 'rdhamāsaṃ na jīvati //
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Ca, Cik., 2, 4, 17.1 ārdrāṇi matsyamāṃsāni śapharīrvā subharjitāḥ /
Ca, Cik., 2, 4, 47.2 śukraṃ pracyavate sthānājjalamārdrātpaṭādiva //
Mahābhārata
MBh, 1, 57, 68.58 akṣataiḥ phalapuṣpaiśca svastikair ārdrapallavaiḥ /
MBh, 1, 127, 2.2 karṇo 'bhiṣekārdraśirāḥ śirasā samavandata //
MBh, 1, 127, 4.2 aṅgarājyābhiṣekārdram aśrubhiḥ siṣice punaḥ //
MBh, 1, 142, 29.2 pūrayaṃstad vanaṃ sarvaṃ jalārdra iva dundubhiḥ //
MBh, 1, 151, 1.38 ārdraiḥ śuṣkaiśca saṃkīrṇam abhito 'tha vanaspatim /
MBh, 1, 176, 29.14 dhūpoṣmaṇā ca keśānām ārdrabhāvaṃ vyapohayan /
MBh, 2, 71, 18.2 śoṇitāktārdravasanā draupadī vākyam abravīt //
MBh, 3, 146, 51.2 jalārdrapakṣā vihagāḥ samutpetuḥ sahasraśaḥ //
MBh, 3, 185, 6.1 taṃ kadācit tapasyantam ārdracīrajaṭādharam /
MBh, 3, 186, 59.1 yacca kāṣṭhaṃ tṛṇaṃ cāpi śuṣkaṃ cārdraṃ ca bhārata /
MBh, 3, 264, 70.1 rudatī rudhirārdrāṅgī vyāghreṇa parirakṣitā /
MBh, 3, 294, 38.1 tataś chittvā kavacaṃ divyam aṅgāt tathaivārdraṃ pradadau vāsavāya /
MBh, 5, 10, 29.1 na śuṣkeṇa na cārdreṇa nāśmanā na ca dāruṇā /
MBh, 5, 10, 37.1 nāyaṃ śuṣko na cārdro 'yaṃ na ca śastram idaṃ tathā /
MBh, 5, 34, 67.2 śuṣkeṇārdraṃ dahyate miśrabhāvāt tasmāt pāpaiḥ saha saṃdhiṃ na kuryāt //
MBh, 6, 19, 31.1 kṣaranta iva jīmūtā madārdrāḥ padmagandhinaḥ /
MBh, 7, 98, 34.2 abhyagād dharaṇīṃ tūrṇaṃ lohitārdro jvalann iva //
MBh, 7, 131, 28.1 lohitārdrapatākaṃ tam antramālāvibhūṣitam /
MBh, 7, 142, 35.2 lohitārdrapatākaṃ taṃ raktamālyavibhūṣitam /
MBh, 7, 172, 77.2 nārdreṇa na ca śuṣkeṇa trasena sthāvareṇa vā //
MBh, 8, 14, 13.2 nirjihvāntrāḥ kṣitau kṣīṇā rudhirārdrāḥ sudurdṛśaḥ //
MBh, 8, 36, 26.2 lohitārdrā bhṛśaṃ rejus tapanīyadhvajā iva //
MBh, 8, 40, 76.3 rudhiraughapariklinnaṃ rudhirārdraṃ babhūva ha //
MBh, 8, 61, 17.1 etāvad uktvā vacanaṃ prahṛṣṭo nanāda coccai rudhirārdragātraḥ /
MBh, 9, 8, 19.1 śirobhiḥ patitair bhāti rudhirārdrair vasuṃdharā /
MBh, 9, 27, 60.1 hṛtottamāṅgaṃ śakuniṃ samīkṣya bhūmau śayānaṃ rudhirārdragātram /
MBh, 9, 42, 30.1 nārdreṇa tvā na śuṣkeṇa na rātrau nāpi vāhani /
MBh, 9, 56, 66.1 tato muhūrtād upalabhya cetanāṃ pramṛjya vaktraṃ rudhirārdram ātmanaḥ /
MBh, 10, 10, 29.2 bhūmau śayānān rudhirārdragātrān vibhinnabhagnāpahṛtottamāṅgān //
MBh, 11, 3, 10.2 ārdraṃ vāpyatha vā śuṣkaṃ pacyamānam athāpi vā //
MBh, 11, 18, 3.2 āpannā yat spṛśantīmā rudhirārdrāṃ vasuṃdharām //
MBh, 12, 36, 31.2 ārdravastreṇa ṣaṇmāsaṃ vihāryaṃ bhasmaśāyinā //
MBh, 12, 37, 34.1 kāṣṭhair ārdrair yathā vahnir upastīrṇo na dīpyate /
MBh, 12, 74, 23.3 śuṣkeṇārdraṃ dahyate miśrabhāvān na miśraḥ syāt pāpakṛdbhiḥ kathaṃcit //
MBh, 12, 160, 61.2 raktārdravasanā śyāmā nārīva madavihvalā //
MBh, 12, 186, 6.1 pañcārdro bhojanaṃ kuryāt prāṅmukho maunam āsthitaḥ /
MBh, 12, 186, 7.1 nārdrapāṇiḥ samuttiṣṭhennārdrapādaḥ svapenniśi /
MBh, 12, 186, 7.1 nārdrapāṇiḥ samuttiṣṭhennārdrapādaḥ svapenniśi /
MBh, 12, 273, 12.2 rudhirārdrā ca dharmajña cīravastranivāsinī //
MBh, 13, 17, 47.2 siṃhaśārdūlarūpaśca ārdracarmāmbarāvṛtaḥ //
MBh, 13, 31, 40.2 apatan rudhirārdrāṅgā nikṛttā iva kiṃśukāḥ //
MBh, 13, 107, 29.1 ārdrapādastu bhuñjīta nārdrapādastu saṃviśet /
MBh, 13, 107, 29.1 ārdrapādastu bhuñjīta nārdrapādastu saṃviśet /
MBh, 13, 107, 29.2 ārdrapādastu bhuñjāno varṣāṇāṃ jīvate śatam //
MBh, 13, 107, 75.2 ārdra eva tu vāsāṃsi nityaṃ seveta mānavaḥ /
MBh, 13, 107, 77.3 snātasya varṇakaṃ nityam ārdraṃ dadyād viśāṃ pate //
MBh, 13, 107, 95.2 spṛśaṃścaiva pratiṣṭheta na cāpyārdreṇa pāṇinā //
MBh, 13, 148, 10.2 na jalpanti ca bhuñjānā na nidrāntyārdrapāṇayaḥ //
MBh, 14, 3, 13.2 tathaivārdravraṇān kṛcchre vartamānānnṛpātmajān //
MBh, 14, 22, 17.1 kāṣṭhānīvārdraśuṣkāṇi yatamānair apīndriyaiḥ /
Manusmṛti
ManuS, 4, 76.1 ārdrapādas tu bhuñjīta nārdrapādas tu saṃviśet /
ManuS, 4, 76.1 ārdrapādas tu bhuñjīta nārdrapādas tu saṃviśet /
ManuS, 4, 76.2 ārdrapādas tu bhuñjāno dīrgham āyur avāpnuyāt //
ManuS, 6, 23.2 ārdravāsās tu hemante kramaśo vardhayaṃs tapaḥ //
ManuS, 12, 101.1 yathā jātabalo vahnir dahaty ārdrān api drumān /
Rāmāyaṇa
Rām, Bā, 26, 9.2 aśanī dve prayacchāmi śuṣkārdre raghunandana //
Rām, Bā, 55, 8.2 pinākāstraṃ ca dayitaṃ śuṣkārdre aśanī tathā //
Rām, Ay, 57, 39.1 jalārdragātraṃ tu vilapya kṛcchrān marmavraṇaṃ saṃtatam ucchvasantam /
Rām, Ay, 78, 16.2 ārdraṃ ca māṃsaṃ śuṣkaṃ ca vanyaṃ coccāvacaṃ mahat //
Rām, Ay, 111, 5.1 ete cāpy abhiṣekārdrā munayaḥ phalaśodhanāḥ /
Rām, Ār, 2, 6.1 vasānaṃ carma vaiyāghraṃ vasārdraṃ rudhirokṣitam /
Rām, Ār, 15, 22.2 himārdravālukais tīraiḥ sarito bhānti sāmpratam //
Rām, Ār, 19, 22.2 nipetuḥ śoṇitārdrāṅgā vikṛtā vigatāsavaḥ //
Rām, Ār, 22, 9.1 kṣatajārdrasavarṇābhā saṃdhyākālaṃ vinā babhau /
Rām, Ār, 26, 8.2 vyasṛjat sadṛśaṃ nādaṃ jalārdrasyeva dundubheḥ //
Rām, Ār, 29, 10.2 bāṣpārdravadanā dīnā bhayād anyabhayāvahāḥ //
Rām, Ār, 49, 38.1 taṃ dṛṣṭvā patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam /
Rām, Ār, 63, 10.1 dadarśa patitaṃ bhūmau kṣatajārdraṃ jaṭāyuṣam /
Rām, Ki, 11, 51.1 ārdraḥ samāṃsapratyagraḥ kṣiptaḥ kāyaḥ purā sakhe /
Rām, Ki, 49, 8.2 jalārdrāś cakravākāś ca raktāṅgāḥ padmareṇubhiḥ //
Rām, Ki, 49, 13.2 jalārdrāś cakravākāś ca niṣpatanti sma sarvaśaḥ //
Rām, Yu, 22, 34.2 kṣatajārdraṃ rajodhvastam idaṃ cāsyāhṛtaṃ śiraḥ //
Rām, Yu, 41, 32.1 rudhirārdro mahāñ śvetaḥ kabandhaḥ patito bhuvi /
Rām, Yu, 42, 20.1 kecid vinihatā bhūmau rudhirārdrā vanaukasaḥ /
Rām, Yu, 43, 20.2 rudhirārdrāṃ tadā cakrur mahīṃ paṅkānulepanām //
Rām, Yu, 47, 101.1 sa kṛttacāpaḥ śaratāḍitaśca svedārdragātro rudhirāvasiktaḥ /
Rām, Yu, 54, 11.1 lohitārdrāstu bahavaḥ śerate vānararṣabhāḥ /
Rām, Yu, 55, 11.2 sa cukṣubhe tena tadābhibhūto medārdragātro rudhirāvasiktaḥ //
Rām, Yu, 55, 68.2 roṣābhibhūtaḥ kṣatajārdragātraḥ sugrīvam āvidhya pipeṣa bhūmau //
Rām, Yu, 89, 3.1 śoṇitārdram imaṃ vīraṃ prāṇair iṣṭataraṃ mama /
Rām, Yu, 91, 30.1 sa rāmabāṇair atividdhagātro niśācarendraḥ kṣatajārdragātraḥ /
Rām, Yu, 97, 19.1 sa śaro rāvaṇaṃ hatvā rudhirārdrakṛtacchaviḥ /
Rām, Yu, 107, 19.2 jalārdram abhiṣiktaṃ ca drakṣyanti vasudhādhipam //
Rām, Yu, 110, 17.1 dṛṣṭvā tvām abhiṣekārdraṃ kausalyām abhivādya ca /
Rām, Utt, 26, 10.1 kṛtair viśeṣakair ārdraiḥ ṣaḍṛtukusumotsavaiḥ /
Saundarānanda
SaundĀ, 4, 20.2 tamālapatrārdratale kapole samāpayāmāsa viśeṣakaṃ tat //
SaundĀ, 4, 36.2 nipīḍayiṣyāmi bhujadvayena nirbhūṣaṇenārdravilepanena //
SaundĀ, 4, 45.2 svajeya tāṃ caiva viśeṣakapriyāṃ kathaṃ priyāmārdraviśeṣakāmiti //
SaundĀ, 5, 19.2 bhāryāmukhaṃ vīkṣaṇalolanetraṃ vicintayannārdraviśeṣakaṃ tat //
SaundĀ, 6, 23.2 bhrātrā kilāryeṇa tathāgatena pravrājito netrajalārdravaktraḥ //
SaundĀ, 6, 36.1 bāṣpeṇa tāḥ klinnaviṣaṇṇavaktrā varṣeṇa padminya ivārdrapadmāḥ /
SaundĀ, 16, 51.1 ārdrācca kāṣṭhājjvalanābhikāmo naiva prayatnādapi vahnimṛcchet /
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 10.2 nānyaśiṣṭāṃ ca nārdrāṃ ca śaucārthaṃ mṛdam āharet //
Amaruśataka
AmaruŚ, 1, 2.2 āliṅgan yo 'vadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ //
AmaruŚ, 1, 4.1 alasavalitaiḥ premārdrārdrair muhurmukulīkṛtaiḥ kṣaṇam abhimukhair lajjālolair nimeṣaparāṅmukhaiḥ /
AmaruŚ, 1, 4.1 alasavalitaiḥ premārdrārdrair muhurmukulīkṛtaiḥ kṣaṇam abhimukhair lajjālolair nimeṣaparāṅmukhaiḥ /
AmaruŚ, 1, 59.2 antaḥpuṣpasugandhirārdrakavarī sarvāṅgalagnāmbaraṃ romāṇāṃ ramaṇīyatāṃ vidadhati grīṣmāparāhvāgame //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 46.1 ārdrasaṃtānatā tyāgaḥ kāyavākcetasāṃ damaḥ /
AHS, Sū., 3, 38.1 āsanā svasthacittasya candanārdrasya mālinaḥ /
AHS, Sū., 6, 136.2 drākṣāparūṣakaṃ cārdram amlaṃ pittakaphapradam //
AHS, Sū., 6, 161.2 śleṣmalā svāduśītārdrā gurvī snigdhā ca pippalī //
AHS, Sū., 7, 9.2 dravyāṇām ārdraśuṣkāṇāṃ syātāṃ mlānivivarṇate //
AHS, Śār., 2, 2.2 dhārayed yonivastibhyām ārdrārdrān picunaktakān //
AHS, Śār., 2, 2.2 dhārayed yonivastibhyām ārdrārdrān picunaktakān //
AHS, Śār., 5, 21.1 ārdreṣu sarvagātreṣu so 'rdhamāsaṃ na jīvati /
AHS, Śār., 6, 4.1 tailapaṅkāṅkitaṃ jīrṇavivarṇārdraikavāsasam /
AHS, Nidānasthāna, 6, 34.2 gurubhiḥ stimitairaṅgairārdracarmāvanaddhavat //
AHS, Nidānasthāna, 7, 9.2 śuṣkāṇi vātaśleṣmabhyām ārdrāṇi tvasrapittataḥ //
AHS, Nidānasthāna, 7, 27.2 vibaddhamuktaṃ śuṣkārdraṃ pakvāmaṃ cāntarāntarā //
AHS, Cikitsitasthāna, 1, 173.2 karuṇārdraṃ manaḥ śuddhaṃ sarvajvaravināśanam //
AHS, Cikitsitasthāna, 3, 72.1 vātaśleṣmātmake śuṣke snigdham ārdre virūkṣaṇam /
AHS, Cikitsitasthāna, 3, 150.2 piṣṭvā manaḥśilāṃ tulyām ārdrayā vaṭaśuṅgayā //
AHS, Cikitsitasthāna, 8, 7.1 kṣāreṇaivārdram itarat kṣāreṇa jvalanena vā /
AHS, Cikitsitasthāna, 8, 162.1 śuṣkeṣu bhallātakam agryam uktaṃ bhaiṣajyam ārdreṣu tu vatsakatvak /
AHS, Cikitsitasthāna, 9, 73.1 pariveṣṭya kuśairārdrairārdravṛntāni śālmaleḥ /
AHS, Cikitsitasthāna, 9, 73.1 pariveṣṭya kuśairārdrairārdravṛntāni śālmaleḥ /
AHS, Cikitsitasthāna, 22, 27.1 priyāḥ priyaṃvadāḥ nāryaścandanārdrakarastanāḥ /
AHS, Kalpasiddhisthāna, 6, 23.1 dviguṇaṃ yojayed ārdraṃ kuḍavādi tathā dravam /
AHS, Utt., 9, 35.2 yavamātraṃ yavākāraṃ tiryak chittvārdravāsasā //
AHS, Utt., 11, 55.2 samaṃ prapīḍyāṅguṣṭhena vasārdreṇānu pūrayet //
AHS, Utt., 29, 12.2 sārdre vā bandharahite gātre 'śmābhihate 'thavā //
AHS, Utt., 39, 28.1 nīrujārdrapalāśasya chinne śirasi tat kṣatam /
AHS, Utt., 39, 58.1 vārāhīkandam ārdrārdraṃ kṣīreṇa kṣīrapaḥ pibet /
AHS, Utt., 39, 58.1 vārāhīkandam ārdrārdraṃ kṣīreṇa kṣīrapaḥ pibet /
Bodhicaryāvatāra
BoCA, 10, 14.1 paśyantvenaṃ bhavantaḥ suraśatamukuṭairarcyamānāṅghripadmaṃ kāruṇyādārdradṛṣṭiṃ śirasi nipatitānekapuṣpaughavṛṣṭim /
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 56.1 vandyatāṃ ca pitety uktā vandamānārdracakṣuṣā /
BKŚS, 18, 417.2 harṣārdrāḥ samakūrdanta tālakṣobhitakānanāḥ //
BKŚS, 18, 452.2 ārdraśuṣkair araṇyānī sadhūmā kriyatām iyam //
BKŚS, 18, 520.1 athāsau saṃmadāsrārdrakapolo mām abhāṣata /
BKŚS, 20, 18.1 mṛṇālānilamuktālījalārdrapaṭacandanaiḥ /
BKŚS, 20, 143.2 aṅgair aṅgaṃ samāliṅgya snehārdraiḥ karkaśair api //
BKŚS, 20, 162.2 jyeṣṭhakṛṣṇacaturdaśyām ārdrasthe tārakāpatau //
BKŚS, 27, 49.2 svedārdrāṃśukayā prāgvan na tad vicalitaṃ śiraḥ //
BKŚS, 27, 73.1 sātha pramodabāṣpārdrakapolāpṛcchad ādarāt /
Daśakumāracarita
DKCar, 2, 1, 42.1 sā cainaṃ candralekhāchaviḥ kācidapsarā bhūtvā pradakṣiṇīkṛtya prāñjalir vyajijñapat deva dīyatāmanugrahārdraṃ cittam //
DKCar, 2, 2, 8.1 sa kila kṛpālustaṃ janamārdrayā girāśvāsyārtikāraṇaṃ tāṃ gaṇikāmapṛcchat //
DKCar, 2, 5, 116.1 anvabhavaṃ ca madhukara iva navamālikāmārdrasumanasam //
DKCar, 2, 6, 115.1 tamapyārdrāśayaḥ skandhenodvahankandamūlamṛgabahule gahanoddeśe yatnaracitaparṇaśālaściramavasat //
DKCar, 2, 6, 148.1 tebhya imāndattvā labdhābhiḥ kākiṇībhiḥ sthiratarāṇy anatyārdrāṇi nātiśuṣkāṇi kāṣṭhāni mitaṃpacāṃ sthālīmubhe śarāve cāhara iti //
DKCar, 2, 6, 154.1 tathānuṣṭhite ca tayā dvitrānupadaṃśānupapādya tadannamaṇḍam ārdravālukopahitanavaśarāvagatam iti mṛdunā tālavṛntānilena śītalīkṛtya salavaṇasaṃbhāraṃ dattāṅgāradhūpavāsaṃ ca sampādya tadapyāmalakaṃ ślakṣṇapiṣṭamutpalagandhi kṛtvā dhātrīmukhena snānāya tamacodayat //
DKCar, 2, 6, 156.1 snātaḥ siktamṛṣṭe kuṭṭime phalakamāruhya pāṇḍuharitasya tribhāgaśeṣalūnasyāṅgaṇakadalīpalāśasyopari dattaśarāvadvayamārdramabhimṛśannatiṣṭhat //
DKCar, 2, 7, 19.0 atha tadākarṇya karṇaśekharanilīnanīlanīrajāyitāṃ dhīratalatārakāṃ dṛśaṃ tiryak kiṃcid añcitāṃ saṃcārayantī salilacaraketanaśarāsanānatāṃ cillikālatāṃ lalāṭaraṅgasthalīnartakīṃ līlālasaṃ lālayantī kaṇṭakitaraktagaṇḍalekhā rāgalajjāntarālacāriṇī caraṇāgreṇa tiraścīnanakhārciścandrikeṇa dharaṇitalaṃ sācīkṛtānanasarasijaṃ likhantī dantacchadakisalayalaṅghinā harṣāsrasaliladhārāśīkarakaṇajālakleditasya stanataṭacandanasyārdratāṃ nirasyatāsyāntarālaniḥsṛtena tanīyasānilena hṛdayalakṣyadalanadakṣiṇaratisahacaraśarasyādāyitena taraṅgitadaśanacandrikāṇi kānicidetānyakṣarāṇi kalakaṇṭhīkalānyasṛjat ārya kena kāraṇenainaṃ dāsajanaṃ kālahastādācchidyānantaraṃ rāgānilacālitaraṇaraṇikātaraṅgiṇy anaṅgasāgare kirasi //
DKCar, 2, 8, 246.0 abhijanasya śuddhidarśanam asādhāraṇaṃ buddhinaipuṇam atimānuṣaṃ prāṇabalam aparimāṇamaudāryam atyāścaryamastrakauśalam analpaṃ śilpajñānam anugrahārdraṃ cetaḥ tejaścāpyaviṣahyamabhyamitrīṇam //
Harṣacarita
Harṣacarita, 1, 180.1 haṃsapakṣatālavṛntavātavrātavitataiḥ śoṇaśīkarair asiktāpy ārdratāmagāt //
Harṣacarita, 2, 7.1 svayamṛturājasyābhiṣekārdrāś cāmarakalāpā ivāgṛhyanta kāminīcikuracayāḥ kusumāyudhena himadagdhasakalakamalinīkopeneva himālayābhimukhīṃ yātrāmadādaṃśumālī //
Kirātārjunīya
Kir, 1, 16.2 nayaty ayugmacchadagandhir ārdratāṃ bhṛśaṃ nṛpopāyanadantināṃ madaḥ //
Kir, 3, 2.2 prasahya cetaḥsu samāsajantam asaṃstutānām api bhāvam ārdram //
Kir, 3, 44.2 navīkariṣyatyupaśuṣyad ārdraḥ sa tvad vinā me hṛdayaṃ nikāraḥ //
Kir, 8, 41.2 yathā jalārdro nakhamaṇḍanaśriyā dadāha dṛṣṭīś ca vipakṣayoṣitām //
Kir, 8, 51.1 vihasya pāṇau vidhṛte dhṛtāmbhasi priyeṇa vadhvā madanārdracetasaḥ /
Kir, 10, 48.2 gataghṛṇa gamitāni satsakhīnāṃ nayanayugaiḥ samam ārdratāṃ manāṃsi //
Kir, 12, 20.2 sparśasukham anubhavantam umākucayugmamaṇḍala ivārdracandane //
Kir, 13, 31.1 sa gataḥ kṣitim uṣṇaśoṇitārdraḥ khuradaṃṣṭrāgranipātadāritāśmā /
Kir, 16, 57.2 vrajadbhir ārdrendhanavat parikṣayaṃ jalair vitene divi dhūmasaṃtatiḥ //
Kumārasaṃbhava
KumSaṃ, 7, 14.1 dhūpoṣmaṇā tyājitam ārdrabhāvaṃ keśāntam antaḥkusumaṃ tadīyam /
KumSaṃ, 7, 23.1 athāṅgulibhyāṃ haritālam ārdraṃ māṅgalyam ādāya manaḥśilāṃ ca /
KumSaṃ, 7, 82.1 tad īṣadārdrāruṇagaṇḍalekham ucchvāsikālāñjanarāgam akṣṇoḥ /
KumSaṃ, 7, 88.2 jāyāpatī laukikam eṣitavyam ārdrākṣatāropaṇam anvabhūtām //
KumSaṃ, 8, 76.1 ārdrakesarasugandhi te mukhaṃ mattaraktanayanaṃ svabhāvataḥ /
Kāmasūtra
KāSū, 2, 10, 5.2 rāgalolārdranayanaiś candramaṇḍalavīkṣaṇaiḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 78.1 idam ārdrasmitajyotsnaṃ snigdhanetrotpalaṃ mukham /
KāvĀ, Dvitīyaḥ paricchedaḥ, 215.1 mallikāmālabhāriṇyaḥ sarvāṅgīṇārdracandanāḥ /
Kāvyālaṃkāra
KāvyAl, 2, 63.1 vane'tha tasminvanitānuyāyinaḥ pravṛttadānārdrakaṭā mataṃgajāḥ /
Kūrmapurāṇa
KūPur, 2, 13, 7.1 upaspṛśejjalaṃ vārdraṃ tṛṇaṃ vā bhūmimeva vā /
KūPur, 2, 18, 10.2 ārdreṇa vāsasā vātha mārjanaṃ kāpilaṃ smṛtam //
KūPur, 2, 19, 3.1 pañcārdre bhojanaṃ kuryād bhūmau pātraṃ nidhāya tu /
KūPur, 2, 19, 4.2 ācamyārdrānano 'krodhaḥ pañcārdre bhojanaṃ caret //
KūPur, 2, 19, 4.2 ācamyārdrānano 'krodhaḥ pañcārdre bhojanaṃ caret //
KūPur, 2, 23, 79.2 daśāhaṃ bāndhavaiḥ sārdhaṃ sarve caivārdravāsasaḥ //
KūPur, 2, 27, 28.2 ārdravāsāstu hemante kramaśo vardhayaṃstapaḥ //
KūPur, 2, 32, 3.1 jalārdravāsāḥ prayato dhyātvā nārāyaṇaṃ harim /
Liṅgapurāṇa
LiPur, 1, 21, 61.1 himaghnāya ca tīkṣṇāya ārdracarmadharāya ca /
LiPur, 1, 65, 72.1 siṃhaśārdūlarūpāṇām ārdracarmāṃbaraṃdharaḥ /
LiPur, 1, 85, 210.1 akṣarapratilomyena ārdreṇa rudhireṇa vā /
LiPur, 1, 105, 2.2 praṇemurādarāddharaṃ surā mudārdralocanāḥ //
Matsyapurāṇa
MPur, 7, 43.1 na vastrahīnā nodvignā na cārdracaraṇā satī /
MPur, 93, 101.1 audumbarīṃ tathārdrāṃ ca ṛjvīṃ koṭaravarjitām /
MPur, 101, 78.1 māghe niśyārdravāsāḥ syātsaptamyāṃ goprado bhavet /
MPur, 120, 17.1 jalārdravasanaṃ sūkṣmamaṅgalīnaṃ śucismitā /
MPur, 160, 2.1 smṛtvā gharmārdrasarvāṅgaḥ padātirapadānugaḥ /
MPur, 161, 13.2 na śuṣkeṇa na cārdreṇa na divā na niśātha vā //
MPur, 162, 20.2 vicitrāmaśanīṃ caiva śuṣkārdraṃ cāśanidvayam //
Meghadūta
Megh, Pūrvameghaḥ, 20.2 āsāreṇa tvam api śamayes tasya naidāgham agniṃ sadbhāvārdraḥ phalati na cireṇopakāro mahatsu //
Megh, Pūrvameghaḥ, 40.2 nṛttārambhe hara paśupater ārdranāgājinecchāṃ śāntodvegastimitanayanaṃ dṛṣṭabhaktir bhavānyā //
Megh, Pūrvameghaḥ, 47.1 tatra skandaṃ niyatavasatiṃ puṣpameghīkṛtātmā puṣpāsāraiḥ snapayatu bhavān vyomagaṅgājalārdraiḥ /
Megh, Uttarameghaḥ, 26.2 tantrīm ārdrāṃ nayanasalilaiḥ sārayitvā kathaṃcid bhūyo bhūyaḥ svayam api kṛtāṃ mūrcchanāṃ vismarantī //
Megh, Uttarameghaḥ, 33.2 tvām apy asraṃ navajalamayaṃ mocayiṣyaty avaśyaṃ prāyaḥ sarvo bhavati karuṇāvṛttir ārdrāntarātmā //
Nāradasmṛti
NāSmṛ, 2, 20, 42.1 pūrvāhṇe sopavāsasya snātasyārdrapaṭasya ca /
Suśrutasaṃhitā
Su, Sū., 12, 9.1 tatra śirorogādhimanthayor bhrūlalāṭaśaṅkhapradeśeṣu dahet vartmarogeṣvārdrālaktakapraticchannāṃ dṛṣṭiṃ kṛtvā vartmaromakūpān //
Su, Sū., 13, 16.1 tāsāṃ grahaṇamārdracarmaṇā anyair vā prayogair gṛhṇīyāt //
Su, Sū., 13, 19.3 ślakṣṇaśuklārdrapicuprotāvacchannāṃ kṛtvā mukhamapāvṛṇuyāt agṛhṇantyai kṣīrabinduṃ śoṇitabinduṃ vā dadyācchastrapadāni vā kurvīta yadyevam api na gṛhṇīyāttadānyāṃ grāhayet //
Su, Sū., 13, 20.1 yadā ca niviśate 'śvakhuravadānanaṃ kṛtvonnamya ca skandhaṃ tadā jānīyādgṛhṇātīti cārdravastrāvacchannāṃ dhārayet secayecca //
Su, Sū., 18, 11.1 tasya pramāṇamārdramāhiṣacarmotsedham upadiśanti //
Su, Sū., 29, 8.1 ārdrajīrṇāpasavyaikamalinoddhvastavāsasaḥ /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Sū., 46, 223.1 teṣāṃ gurvī svāduśītā pippalyārdrā kaphāvahā /
Su, Sū., 46, 224.1 svādupākyārdramaricaṃ guru śleṣmapraseki ca /
Su, Sū., 46, 231.1 ārdrā kustumbarī kuryāt svādusaugandhyahṛdyatām /
Su, Śār., 4, 55.1 ārdracarmāvanaddhaṃ vā yo gātram abhimanyate /
Su, Śār., 4, 72.1 dūrvendīvaranistriṃśārdrāriṣṭakaśarakāṇḍānām anyatamavarṇaḥ subhagaḥ priyadarśano madhurapriyaḥ kṛtajño dhṛtimān sahiṣṇur alolupo balavāṃściragrāhī dṛḍhavairaś ca bhavati //
Su, Cik., 4, 30.1 gandharvahastamuṣkakanaktamālāṭarūṣakapūtīkāragvadhacitrakādīnāṃ patrāṇyārdrāṇi lavaṇena sahodūkhale 'vakṣudya snehaghaṭe prakṣipyāvalipya gośakṛdbhir dāhayet etat patralavaṇam upadiśanti vātarogeṣu //
Su, Cik., 4, 32.1 gaṇḍīrapalāśakuṭajabilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimbanirdahanyaṭarūṣakanaktamālakapūtikabṛhatīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravāruṇīśvetamokṣakāśokā ity evaṃ vargaṃ samūlapatraśākham ārdram āhṛtya lavaṇena saha saṃsṛjya pūrvavaddagdhvā kṣārakalpena parisrāvya vipacet prativāpaś cātra hiṅgvādibhiḥ pippalyādibhir vā /
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 31, 7.1 palakuḍavādīnāmato mānaṃ tu vyākhyāsyāmaḥ tatra dvādaśa dhānyamāṣā madhyamāḥ suvarṇamāṣakas te ṣoḍaśa suvarṇam athavā madhyamaniṣpāvā ekonaviṃśatirdharaṇaṃ tānyardhatṛtīyāni karṣas tataścordhvaṃ caturguṇamabhivardhayantaḥ palakuḍavaprasthāḍhakadroṇā ityabhiniṣpadyante tulā punaḥ palaśataṃ tāḥ punarviṃśatirbhāraḥ śuṣkāṇāmidaṃ mānam ārdradravāṇāṃ ca dviguṇam iti //
Su, Cik., 37, 54.1 sadānuvāsayeccāpi bhojayitvārdrapāṇinam /
Su, Utt., 39, 291.2 pelavakṣaumasaṃvītāś candanārdrapayodharāḥ //
Su, Utt., 40, 141.2 ārdraiḥ kuśaiḥ saṃpariveṣṭitāni vṛntānyathārdrāṇi hi śālmalīnām //
Su, Utt., 40, 141.2 ārdraiḥ kuśaiḥ saṃpariveṣṭitāni vṛntānyathārdrāṇi hi śālmalīnām //
Su, Utt., 47, 64.1 tā enamārdravasanāḥ saha saṃviśeyuḥ śliṣṭvābalāḥ śithilamekhalahārayaṣṭyaḥ //
Su, Utt., 55, 46.2 mūlakaṃ śuṣkamārdraṃ ca varṣābhūḥ pañcamūlakam //
Su, Utt., 64, 46.1 śayīta candanārdrāṅgaḥ spṛśyamāno 'nilaiḥ sukhaiḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
Viṣṇupurāṇa
ViPur, 1, 4, 29.1 uttiṣṭhatas tasya jalārdrakukṣer mahāvarāhasya mahīṃ vigṛhya /
ViPur, 1, 20, 30.2 jīvasīty āha vatseti bāṣpārdranayano dvija //
ViPur, 3, 11, 78.1 naikavastradharo 'thārdrapāṇipādo nareśvara /
ViPur, 3, 12, 15.2 snānārdradharaṇīṃ caiva dūrataḥ parivarjayet //
ViPur, 5, 12, 14.2 prasnavodbhūtadugdhārdrāṃ sadyaścakrurvasuṃdharām //
ViPur, 5, 16, 13.2 svedārdragātraḥ śrāntaśca niryatnaḥ so 'bhavattataḥ //
Viṣṇusmṛti
ViSmṛ, 54, 18.1 ārdrauṣadhigandhapuṣpaphalamūlacarmavetravidalatuṣakapālakeśabhasmāsthigorasapiṇyākatilatailavikrayī prājāpatyam //
ViSmṛ, 63, 30.1 vīṇācandanāyudhārdragomayaphalapuṣpārdraśākagorocanādūrvāprarohāṃśca //
ViSmṛ, 63, 30.1 vīṇācandanāyudhārdragomayaphalapuṣpārdraśākagorocanādūrvāprarohāṃśca //
ViSmṛ, 63, 38.1 vīṇācandanārdraśākoṣṇīṣālaṃkaraṇakumārīs tu prasthānakāle abhinandayed iti //
ViSmṛ, 64, 24.1 snātaścārdravāsā devapitṛtarpaṇam ambhaḥstha eva kuryāt //
ViSmṛ, 68, 13.1 nārdravāsāḥ //
ViSmṛ, 70, 1.1 nārdrapādaḥ supyāt //
ViSmṛ, 70, 17.2 deśe na ca aśucau nārdre na ca parvatamastake //
ViSmṛ, 95, 4.1 ārdravāsā hemante //
Yājñavalkyasmṛti
YāSmṛ, 1, 149.2 bhuktvārdrapāṇir ambho'ntar ardharātre 'timārute //
YāSmṛ, 3, 38.2 śakārdrauṣadhipiṇyākapaśugandhāṃs tathaiva ca //
YāSmṛ, 3, 52.2 ārdravāsās tu hemante śaktyā vāpi tapaś caret //
Śatakatraya
ŚTr, 2, 20.2 prakṛtisubhagā visrambhārdrāḥ smarodayadāyinī rahasi kim api svairālāpā haranti mṛgīdṛśām //
ŚTr, 2, 24.2 premārdraṃ spṛhaṇīyanirbhararahaḥ krīḍāpragalbhaṃ tato niḥsaṅgāṅgavikarṣaṇādhikasukharamyaṃ kulastrīratam //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 7.1 staneṣu hārāḥ sitacandanārdrā bhujeṣu saṅgaṃ valayāṅgadāni /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 32.1 kanakakamalakāntairānanaiḥ pāṇḍugaṇḍair uparinihitahāraiś candanārdraiḥ stanāntaiḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 7.1, 3.0 dravasāndrayoḥ parasparaviparītayor apyārdratvasāmānyād āpyatvam //
Bhāgavatapurāṇa
BhāgPur, 3, 8, 5.1 svardhunyudārdraiḥ svajaṭākalāpair upaspṛśantaś caraṇopadhānam /
BhāgPur, 3, 28, 33.2 dhyāyet svadehakuhare 'vasitasya viṣṇor bhaktyārdrayārpitamanā na pṛthag didṛkṣet //
BhāgPur, 4, 7, 15.2 arvāk patantam arhattamanindayāpāddṛṣṭyārdrayā sa bhagavān svakṛtena tuṣyet //
BhāgPur, 4, 21, 2.1 candanāgurutoyārdrarathyācatvaramārgavat /
BhāgPur, 11, 6, 10.1 syān nas tavāṅghrir aśubhāśayadhūmaketuḥ kṣemāya yo munibhir ārdrahṛdohyamānaḥ /
Bhāratamañjarī
BhāMañj, 1, 286.1 snehārdrahṛdayā tasmindevayānī sulocanā /
BhāMañj, 1, 458.2 ambikāmbālikākelirasārdrahṛdayo 'bhavat //
BhāMañj, 1, 567.2 sudhārdrāmiva cakrāte tau bālau navasaṃgamāt //
BhāMañj, 1, 575.1 saṃbhāṣitātha dayitena śanaiḥ smitārdrajyotsnāvadātakiraṇāṅkuritānanābjā /
BhāMañj, 1, 609.2 gṛhītau tau kṛpārdreṇa rājñā śantanunā vanāt //
BhāMañj, 1, 1283.1 tāṃ vilokya vilāsārdrasaubhāgyatarumañjarīm /
BhāMañj, 1, 1319.1 tatrārdravañjulalatākuñjakūjadvihaṅgame /
BhāMañj, 5, 404.2 saṃrakṣito bhagavatā dayārdreṇa dhṛtiṃ yayau //
BhāMañj, 5, 618.2 avocaṃ kiṃcid udbhinnakopasvedārdravigrahaḥ //
BhāMañj, 12, 31.1 pādābhyāṃ rudhirārdrābhyāṃ raṇasaṃcāriṇastava /
BhāMañj, 13, 629.2 nināya karuṇairvākyaistaṃ rājā karuṇārdratām //
BhāMañj, 13, 1466.2 kāntaṃ puruṣamālokya yāntyeva sahasārdratām //
BhāMañj, 14, 130.1 karuṇārdro niśamyaitadbhagavānbhūtabhāvanaḥ /
BhāMañj, 14, 148.1 viṣaṇṇastāṃ samāśvāsya pārtho bāṣpārdralocanaḥ /
Garuḍapurāṇa
GarPur, 1, 50, 8.2 ārdreṇa vāsasā vāpi mārjanaṃ kāyikaṃ smṛtam //
GarPur, 1, 77, 4.1 kākāśvarāsabhasṛgālavṛkograrūpairgṛdhraiḥ samāṃsarudhirārdramukhairupetāḥ /
GarPur, 1, 96, 52.2 bhuktvārdrapāṇirambho 'ntarardharātre 'timārute //
GarPur, 1, 102, 7.1 ārdravāsāstu hemante yogābhyāsāddinaṃ nayet /
GarPur, 1, 156, 10.1 śuṣkāṇi vātaśleṣmabhyāmārdrāṇi tvasya pittataḥ /
GarPur, 1, 162, 12.1 viḍbhedaścāmlako dāhaḥ kaphācca hṛdayārdratā /
Gītagovinda
GītGov, 2, 35.1 hastasrastavilāsavaṃśam anṛjubhrūvallimat ballavī vṛndotsāridṛgantavīkṣitam atisvedārdragaṇḍasthalam /
Hitopadeśa
Hitop, 2, 164.3 dūrād ucchritapāṇir ārdranayanaḥ protsāritārdhāsano gāḍhāliṅganatatparaḥ priyakathāpraśneṣu dattādaraḥ /
Kathāsaritsāgara
KSS, 2, 1, 63.2 jamadagnyāśramaṃ rājñīṃ nināyaināṃ dayārdradhīḥ //
KSS, 3, 4, 192.1 viśrāmyatu kṣaṇaṃ tāvaditi premārdramānasā /
KSS, 4, 1, 113.1 tato mayyārdraśokāyām akasmād etya dasyubhiḥ /
KSS, 4, 2, 65.1 sa dṛṣṭvaivārdrahṛdayaḥ śabaro 'pyabhavan mayi /
KSS, 4, 3, 26.1 visasarja ca taṃ sādhuṃ tadbhartāraṃ dayārdradhīḥ /
Madanapālanighaṇṭu
MPālNigh, 2, 8.1 tadārdraṃ madhuram pāke nātyuṣṇaṃ kaṭukaṃ guru /
MPālNigh, 2, 12.1 ārdrā kaphapradā snigdhā śītalā madhurā guruḥ /
MPālNigh, 2, 42.2 kustumburu tadārdraṃ tu dhānīdhāneyakālukāḥ //
Narmamālā
KṣNarm, 2, 42.1 bhābhūto kuṅkumārdrau ....rainaisaddṛśau ....musimusi lakṣaṇau phenaparvau /
KṣNarm, 2, 104.2 bindūpabindunityārdramahālālāṭakarparaḥ //
KṣNarm, 2, 129.1 maṣīviṣārdrayā nighnansādhūnkalamadaṃṣṭrayā /
KṣNarm, 3, 105.2 kṛpārdrocchiṣṭabhugdattabhaktagolakanirvṛtaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 12.2, 2.0 cakārād kāle hṛdi draṣṭuṃ lakṣaṇāni nāḍyāṃ ārdratām ṣaṣṭeścārvāg saṃvriyate sāraḥ pumān śukraśoṇitaṃ divaseṣu //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 300.3 śuṣkā brahmavarcasakāma ārdrāstvannādyakāma ubhayor ubhayakāmaḥ //
Rasahṛdayatantra
RHT, 14, 4.1 lavaṇārdramṛdā liptāṃ sudṛḍhaṃ kurvīta dhūmrarodhāya /
RHT, 16, 7.2 tailārdrapaṭena tato bījaṃ prakṣipya samakālam //
RHT, 16, 9.1 tadvadgabhīramūṣe sāraṇatailārdrameva rasarājam /
RHT, 18, 8.1 tattailārdrapaṭena sthagayet palalena bhasmanā vāpi /
Rasamañjarī
RMañj, 2, 53.1 ārdratvaṃ ca ghanatvaṃ ca cāpalyaṃ gurutaijasam /
RMañj, 6, 201.1 viḍaṃ dadardhaṃ maricaṃ samaṃ ca tatsaptadhārdraṃ caṇakāmlavāri /
Rasaprakāśasudhākara
RPSudh, 8, 18.2 khādedārdraṃ cānupāne jvarārtaḥ sadyo hanyātsarvadoṣotthajūrtim //
RPSudh, 12, 2.1 ārdraṃ kṛtvobhayaṃ samyak śilāpaṭṭena peṣayet /
Rasaratnasamuccaya
RRS, 12, 120.2 tryaham ārdrāmbunā piṣṭvā kūpīsthaṃ vālukāgninā //
RRS, 12, 121.2 paktvā caturdaśāhāni piṣṭvārdrāktaṃ viśoṣayet //
RRS, 14, 52.1 paktvā pacedarkadaladravārdrān bhūyo 'rdhabhāgena karīṣakāṇām /
Rasaratnākara
RRĀ, R.kh., 10, 72.1 draveṇa yāvatā dravyamekībhūyārdratāṃ vrajet /
RRĀ, R.kh., 10, 73.2 tenārdrasamaṃ dravyaṃ śoṣayetprabalātape //
Rasendracintāmaṇi
RCint, 3, 20.2 kṛtvālavālaṃ kenāpi dattvā vārdraṃ hi plotakam //
Rasārṇava
RArṇ, 11, 119.1 dolāyantre tato dattvā ārdrapiṇḍena saṃyutam /
RArṇ, 11, 200.1 ārdratvaṃ ca ghanatvaṃ ca tejogauravacāpalam /
Rājanighaṇṭu
RājNigh, 12, 10.2 beṭṭaṃ tu sārdravicchedaṃ svayaṃ śuṣkaṃ tu sukvaḍi //
RājNigh, 12, 13.2 śaityasugandhadaṃ cārdraṃ śuṣkaṃ lepe tadanyathā //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 16.1 ārdratvaṃ ca ghanatvaṃ ca tejo gauravacāpalam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 21.2, 14.0 tathā śleṣmalā svāduśītārdrā ityārabhya yāvat svādupākā iti //
Ānandakanda
ĀK, 1, 2, 71.2 rasāṃkuśāyāḥ skandasyārdraṃ bījaṃ kīlakaṃ rasaḥ //
ĀK, 1, 4, 84.2 ārdragomayaliptāṃ tāṃ pādamagnāṃ niveśayet //
ĀK, 1, 15, 359.1 sitamālyānulepārdrāṃ muktābharaṇamaṇḍitām /
ĀK, 1, 15, 480.2 jihvārdratā manaḥsaukhyaṃ tṛptiḥ saṃkalpasiddhatā //
ĀK, 1, 17, 76.1 nābheradhaścārdrapaṭaṃ kṣaṇamātraṃ nidhāpayet /
ĀK, 1, 19, 129.2 ārdrāmbaraiśca racitacchāyānavapaṭālike //
ĀK, 1, 19, 141.1 jalārdrāṃśukavātena tālavṛntānilena ca /
Āryāsaptaśatī
Āsapt, 2, 55.1 aṃsāvalambikaradhṛtakacam abhiṣekārdradhavalanakharekham /
Āsapt, 2, 80.1 ārdram api stanajaghanān nirasya sutanu tvayaitad unmuktam /
Āsapt, 2, 102.1 āsīd eva yad ārdraḥ kim api tadā kim ayam āhato 'py āha /
Āsapt, 2, 173.2 tṛṇamātrajīvanā api kariṇo dānadravārdrakarāḥ //
Āsapt, 2, 263.1 tasmin gatārdrabhāve vītarase śuṇṭhiśakala iva puruṣe /
Āsapt, 2, 288.1 durgatagṛhiṇī tanaye karuṇārdrā priyatame ca rāgamayī /
Āsapt, 2, 321.1 nṛtyaśramagharmārdraṃ muñcasi kṛcchreṇa kañcukaṃ sutanu /
Āsapt, 2, 414.2 nidrāyāṃ premārdraḥ paśyati niḥśvasya niḥśvasya //
Āsapt, 2, 467.1 yanmūlam ārdram udakaiḥ kusumaṃ pratiparva phalabharaḥ paritaḥ /
Āsapt, 2, 504.1 vitarantī rasam antar mamārdrabhāvaṃ tanoṣi tanugātri /
Āsapt, 2, 506.2 premārdrasāparādhāṃ diśati dṛśaṃ vallabhe bālā //
Āsapt, 2, 613.2 dhavalanakhāṅkaṃ nijavapur akuṅkumārdraṃ na darśayati //
Āsapt, 2, 632.2 bāḍavaśikheva sindhor na manāg apy ārdratāṃ bhajasi //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 27.0 avikledaḥ pākakālād arvāg aviklinnatvam upaśoṣaṇaṃ ca pākena yavādīnāmārdrāṇāmeva avikledopaśoṣaṇe śasyānāmeva //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 2.0 śuṣkasya ceti cakārād ārdrasya ca ādau ceti cakārādante ca tena śuṣkasya vārdrasya vā prathamajihvāsambandhe vāsvādānte vā yo vyaktatvena madhuro 'yam amlo 'yam ityādinā vikalpena gṛhyate sa vyaktaḥ yas tūktāvasthācatuṣṭaye 'pi vyakto nopalabhyate kiṃ tarhy avyapadeśyatayā chāyāmātreṇa kāryadarśanena vā mīyate so 'nurasa iti vākyārthaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 5.0 anye tv āhuḥ śuṣkasya cetyanena yasya dravyasya śuṣkasya cārdrasya copayogaḥ tatra śuṣkāvasthāyāṃ yo 'vyaktaḥ sa rasa ucyate yastvārdrāvasthāyāṃ vyaktaḥ san śuṣkāvasthāyāṃ nānuyāti nāsau rasaḥ kiṃtv anurasaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 5.0 anye tv āhuḥ śuṣkasya cetyanena yasya dravyasya śuṣkasya cārdrasya copayogaḥ tatra śuṣkāvasthāyāṃ yo 'vyaktaḥ sa rasa ucyate yastvārdrāvasthāyāṃ vyaktaḥ san śuṣkāvasthāyāṃ nānuyāti nāsau rasaḥ kiṃtv anurasaḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 27, 177.2, 19.0 ayaṃ ca dhānyakādīnām ārdrāṇāṃ guṇaḥ śuṣkāṇāṃ tv āhārayogigaṇe kāravī kuñcikā ityādinā guṇaṃ nirdekṣyati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 6.0 ārdrapaṭadṛṣṭāntenāśrayānupaghātena śukrasravaṇaṃ darśayati //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 80.1 agniṃ śirasyasya jalārdramekaṃ vastraṃ kṣipedalpamanuṣṇameva /
Abhinavacintāmaṇi
ACint, 1, 29.1 śuṣkaṃ navīnaṃ sakaleṣu yojyam dravyaṃ tathārdraṃ dviguṇaṃ prayojyam /
ACint, 1, 30.2 dravārdraśuṣkadravyāṇāṃ tāvanmānaṃ samaṃ matam //
ACint, 1, 31.1 prasthādimānam ārabhya dviguṇaṃ tad dravārdrayoḥ /
ACint, 1, 32.2 dviguṇaṃ svarasārdrāṇāṃ tailakṣīraguḍābhasām //
ACint, 1, 38.4 prayoktavyā sadaivārdrā dviguṇā naiva kārayet //
ACint, 1, 53.1 draveṇa yāvad vā dravyam ekībhūyārdratāṃ vrajet /
Bhāvaprakāśa
BhPr, 6, 2, 57.1 ārdrā kaphapradā snigdhā śītalā madhurā guruḥ /
BhPr, 6, 2, 62.1 tadārdraṃ madhuraṃ pāke nātyuṣṇaṃ kaṭukaṃ guru /
BhPr, 6, 2, 89.3 ārdraṃ tu tadguṇaṃ svādu viśeṣātpittanāśanam //
Haribhaktivilāsa
HBhVil, 3, 179.3 ārdradhātrīphalonmānā mṛdaḥ śauce prakīrtitāḥ //
HBhVil, 3, 230.3 dvādaśāṅgulamānaṃ ca sārdraṃ syād dantadhāvanam /
HBhVil, 3, 239.3 ārdreṇa vāsasā vāpi pāṇinā vāpi mārjanam //
HBhVil, 4, 146.1 na cārdram eva vasanaṃ paridadhyāt kadācana //
Kokilasaṃdeśa
KokSam, 1, 38.2 santu trasyannijanijavadhūdorlatāliṅgitānāṃ yūnām ārdrasmitasahacarās tvayyapāṅgānuṣaṅgāḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 22.2 ārdratvaṃ ca ghanatvaṃ ca cāpalyaṃ gurutaijasam /
MuA zu RHT, 7, 7.2, 15.0 punastadā tryūṣaṇaṃ śuṇṭhīmaricapippalyaḥ hiṅgu rāmaṭhaṃ gandhakaṃ lelītakaṃ punaḥ kṣāratrayaṃ sarjikāyavāgrajaṭaṅkaṇāhvayaṃ lavaṇāni ṣaṭ saindhavādīni bhūḥ tuvarī khagaṃ kāsīsaṃ etāni kṣipet etatkṣāreṇārdreṇa saha miśraṃ kāryamityarthaḥ //
MuA zu RHT, 14, 8.1, 9.0 tāṃ pūrvoditāṃ laghulohakaṭorikāṃ sudṛḍhaṃ yathā syāttathā lavaṇārdramṛdā lavaṇena saindhavādinā yutā yā ārdrā jalasiktā mṛt tayā liptāṃ kurvīta //
MuA zu RHT, 14, 8.1, 9.0 tāṃ pūrvoditāṃ laghulohakaṭorikāṃ sudṛḍhaṃ yathā syāttathā lavaṇārdramṛdā lavaṇena saindhavādinā yutā yā ārdrā jalasiktā mṛt tayā liptāṃ kurvīta //
MuA zu RHT, 14, 9.3, 3.0 kena dhūmarodhena saindhavārdramṛdā lepena vā tābhyāṃ śilāmākṣikābhyām ubhābhyāṃ tālakayogavat sādhitaḥ san sūtaḥ śuklavarṇo bhaved iti //
MuA zu RHT, 16, 8.2, 6.0 kena tailārdrapaṭena sāraṇatailārdravastreṇa //
MuA zu RHT, 16, 8.2, 6.0 kena tailārdrapaṭena sāraṇatailārdravastreṇa //
MuA zu RHT, 16, 9.2, 2.0 tadvat pūrvavidhānena gabhīramūṣe dīrghamūṣāyāṃ sāraṇatailārdraṃ sāraṇatailāplutaṃ eva niścayena rasarājaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 18, 8.2, 2.0 vedhyaṃ vedhocitaṃ dravyaṃ rasarājakrāmaṇārthaṃ yathā raso viśati tadarthaṃ taṃ tailārdrapaṭena sāraṇatailārdravastreṇa sthagayet ācchādayet vā palalena kenacinmāṃsena vā bhasmanā ācchādayedityarthaḥ //
MuA zu RHT, 18, 8.2, 2.0 vedhyaṃ vedhocitaṃ dravyaṃ rasarājakrāmaṇārthaṃ yathā raso viśati tadarthaṃ taṃ tailārdrapaṭena sāraṇatailārdravastreṇa sthagayet ācchādayet vā palalena kenacinmāṃsena vā bhasmanā ācchādayedityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 38.1 śītārtasyārdragātrasya cirātsūkṣmātha mantharā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 63.2 puṇyatīrthe 'nārdraśiraḥ snānaṃ dvādaśasaṃkhyayā //
Rasakāmadhenu
RKDh, 1, 2, 26.3 bhāvanā tu sandhyāyāṃ yathārdratā sampadyate tathā kāryā /
Rasasaṃketakalikā
RSK, 1, 20.2 lavaṇeneṣad ārdreṇāpūrya sthālīm adhogatām //
Rasataraṅgiṇī
RTar, 2, 50.1 draveṇa yāvatā dravyaṃ cūrṇitaṃ tvārdratāṃ vrajet /
Saddharmapuṇḍarīkasūtra
SDhPS, 10, 66.1 atha pareṇa samayena sa puruṣa ārdrapāṃsum udakasaṃmiśraṃ kardamapaṅkabhūtam udakabindubhiḥ sravadbhirnirvāhyamānaṃ paśyet tāṃśca puruṣānudapānakhānakān kardamapaṅkadigdhāṅgān atha khalu punarbhaiṣajyarāja sa puruṣastatpūrvanimittaṃ dṛṣṭvā niṣkāṅkṣo bhavennirvicikitsaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 81.1 sārdravāsāśca hemante tiṣṭhandadhyau maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 103, 38.1 varṣākāle cārdravāsāścareccāndrāyaṇāni ca /
SkPur (Rkh), Revākhaṇḍa, 118, 18.1 ārdravāsāstu hemante cacāra vipulaṃ tapaḥ /
Sātvatatantra
SātT, 2, 14.2 provāca tattvam amalaṃ sadayārdracittā yasmād guṇāguṇavibhāgam abhūn munīnām //
SātT, 2, 25.1 devāsure jalanidher mathanād viṣaṣṇe hastāc cyute girivare sahasārdracittaḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 51.12 parvato dhūmavān vahnimattvād ity atrārdrendhanasaṃyoga upādhiḥ /
Tarkasaṃgraha, 1, 51.14 yatra dhūmas tatrārdrendhanasaṃyoga iti sādhyavyāpakatā /
Tarkasaṃgraha, 1, 51.15 yatra vahnis tatrārdrendhanasaṃyogābhāvād iti sādhanāvyāpakatā /
Tarkasaṃgraha, 1, 51.16 evaṃ sādhyavyāpakatve sati sādhanāvyāpakatvād ārdrendhanasaṃyoga upādhiḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 15, 5.0 udapātre dūrvāyavasarṣapāṇyopyārdre gomaye nidhāyāśmanvatīty abhyaktam aśmānam agnim udapātraṃ ca saṃmṛśanti //