Occurrences

Kāṭhakasaṃhitā
Āpastambaśrautasūtra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Madanapālanighaṇṭu
Sarvāṅgasundarā
Āryāsaptaśatī
Āyurvedadīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Mugdhāvabodhinī

Kāṭhakasaṃhitā
KS, 8, 2, 15.0 ārdreva hīyam āsīt //
Āpastambaśrautasūtra
ĀpŚS, 20, 3, 17.1 tasminn ārdrā vetasaśākhopasaṃbaddhā bhavati //
Mahābhārata
MBh, 12, 273, 12.2 rudhirārdrā ca dharmajña cīravastranivāsinī //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 161.2 śleṣmalā svāduśītārdrā gurvī snigdhā ca pippalī //
Suśrutasaṃhitā
Su, Sū., 46, 223.1 teṣāṃ gurvī svāduśītā pippalyārdrā kaphāvahā /
Su, Sū., 46, 231.1 ārdrā kustumbarī kuryāt svādusaugandhyahṛdyatām /
Madanapālanighaṇṭu
MPālNigh, 2, 12.1 ārdrā kaphapradā snigdhā śītalā madhurā guruḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 21.2, 14.0 tathā śleṣmalā svāduśītārdrā ityārabhya yāvat svādupākā iti //
Āryāsaptaśatī
Āsapt, 2, 288.1 durgatagṛhiṇī tanaye karuṇārdrā priyatame ca rāgamayī /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
ĀVDīp zu Ca, Sū., 26, 28.2, 7.0 kiṃtv ārdrāpi pippalī madhurarasaiveti paśyāmaḥ yato vakṣyati śleṣmalā madhurā cārdrā gurvī snigdhā ca pippalī iti madhurasya tatrānurasatve gurutvaśleṣmakartṛtvāny anupapannāni tena ārdrā pippalī vyaktamadhurarasaiva śuṣkā tu madhurānuraseti yuktam //
Abhinavacintāmaṇi
ACint, 1, 38.4 prayoktavyā sadaivārdrā dviguṇā naiva kārayet //
Bhāvaprakāśa
BhPr, 6, 2, 57.1 ārdrā kaphapradā snigdhā śītalā madhurā guruḥ /
Mugdhāvabodhinī
MuA zu RHT, 14, 8.1, 9.0 tāṃ pūrvoditāṃ laghulohakaṭorikāṃ sudṛḍhaṃ yathā syāttathā lavaṇārdramṛdā lavaṇena saindhavādinā yutā yā ārdrā jalasiktā mṛt tayā liptāṃ kurvīta //