Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 164.2 tadvad ārdrakam etac ca trayaṃ trikaṭukaṃ jayet //
AHS, Cikitsitasthāna, 7, 13.1 yavānīhapuṣājājīvyoṣatrilavaṇārdrakaiḥ /
AHS, Cikitsitasthāna, 7, 15.2 ārdrikārdrakakulmāṣaśuktamāṃsādigarbhiṇī //
AHS, Cikitsitasthāna, 7, 38.1 prabhūtaśuṇṭhīmaricaharitārdrakapeśikam /
AHS, Cikitsitasthāna, 7, 86.2 māṃsāpūpaghṛtārdrakādiharitair yuktaṃ sasauvarcalair dvis trir vā niśi cālpam eva vanitāsaṃvalganārthaṃ pibet //
AHS, Cikitsitasthāna, 8, 82.2 ārdrikāyāḥ kisalayaiḥ śakalairārdrakasya ca //
AHS, Cikitsitasthāna, 8, 146.2 purapuṣkaramūladhānyacavyaṃ hapuṣām ārdrakam amlavetasaṃ ca //
AHS, Cikitsitasthāna, 8, 147.1 śītībhūtaṃ kṣaudraviṃśatyupetam ārdradrākṣābījapūrārdrakaiśca /
AHS, Cikitsitasthāna, 10, 28.1 śuktena mātuluṅgasya svarasenārdrakasya ca /
AHS, Cikitsitasthāna, 15, 41.2 tadvad vā gugguluṃ kṣīraṃ tulyārdrakarasaṃ tathā //
AHS, Cikitsitasthāna, 17, 6.1 ārdrakaṃ vā samaguḍaṃ prakuñcārdhavivardhitam /
AHS, Cikitsitasthāna, 17, 8.1 ghṛtam ārdrakanāgarasya kalkasvarasābhyāṃ payasā ca sādhayitvā /
AHS, Utt., 11, 5.2 saindhavārdrakakāsīsalohatāmraiḥ sucūrṇitaiḥ //
AHS, Utt., 18, 12.1 laśunārdrakaśigrūṇāṃ muraṅgyā mūlakasya ca /
AHS, Utt., 40, 55.1 samaśuktārdrakamātrā mande vahnau śrame surā snānam /