Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Madanapālanighaṇṭu
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Bhāvaprakāśa
Mugdhāvabodhinī

Carakasaṃhitā
Ca, Sū., 27, 166.1 rocanaṃ dīpanaṃ vṛṣyam ārdrakaṃ viśvabheṣajam /
Amarakośa
AKośa, 2, 624.1 ārdrakaṃ śṛṅgaveraṃ syādatha chattrā vitunnakam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 164.2 tadvad ārdrakam etac ca trayaṃ trikaṭukaṃ jayet //
Suśrutasaṃhitā
Su, Sū., 46, 227.2 kaṭūṣṇaṃ rocanam hṛdyaṃ vṛṣyaṃ caivārdrakaṃ smṛtam //
Su, Utt., 24, 19.2 niṣevyamāṇaṃ payasārdrakaṃ vā saṃpācayedikṣuvikārayogaiḥ //
Su, Utt., 42, 55.2 baddhavarco'nilānāṃ tu sārdrakaṃ kṣīramiṣyate //
Garuḍapurāṇa
GarPur, 1, 169, 30.1 ārdrakaṃ rocakaṃ vṛṣyaṃ dīpanaṃ kaphavātahṛt /
Madanapālanighaṇṭu
MPālNigh, 2, 5.1 ārdrakaṃ śṛṅgaveraṃ tat kandauṣadhamudāhṛtam /
MPālNigh, 2, 5.2 ārdrakaṃ nāgaraguṇaṃ bhedanaṃ dīpanaṃ guru //
Rasamañjarī
RMañj, 9, 19.1 ārdrakaṃ gandhakaṃ caiva rājikaṃ cātha ṭaṅkaṇam /
Rasaratnasamuccaya
RRS, 12, 68.2 nirguṇḍyambuhutāśamanthatilaparṇyunmattabhṛṅgārdrakaṃ kāmātāgirikarṇikāplavadalāpañcāṅgulotthair jalaiḥ //
Rasaratnākara
RRĀ, Ras.kh., 3, 2.2 gojihvā saindhavaṃ guñjā hy ārdrakaṃ ca samaṃ samam //
RRĀ, V.kh., 7, 39.2 ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgumākṣikam //
RRĀ, V.kh., 7, 81.2 ārdrakaṃ tuvarī sindhukaṅguṇītailakaṃ madhu //
RRĀ, V.kh., 11, 8.1 tryūṣaṇaṃ lavaṇaṃ rājī citrakaṃ triphalārdrakam /
RRĀ, V.kh., 11, 22.1 śaṇapuṣpyārdrakaṃ śṛṅgī gojihvā kṣīrakandakam /
RRĀ, V.kh., 18, 10.1 aśvalālārdrakaṃ nimbapatrāṇi laśunaṃ samam /
Rasārṇava
RArṇ, 11, 32.1 eraṇḍamārdrakaṃ caiva meghanādā punarnavā /
RArṇ, 13, 20.1 aśvasya lālā laśunamārdrakaṃ nimbapallavam /
RArṇ, 16, 6.1 ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam /
RArṇ, 17, 22.2 ārdrakaṃ mūlakaṃ śuṇṭhī laśunaṃ hiṅgu mākṣikam //
Rājanighaṇṭu
RājNigh, Pipp., 1.2 ārdrakaṃ maricadvandvaṃ dhānyakaṃ ca yavānikā //
RājNigh, Pipp., 25.1 sauparṇaṃ śṛṅgaveraṃ ca kaphāriś cārdrakaṃ smṛtam /
RājNigh, Pipp., 27.1 ārdrakaṃ gulmamūlaṃ ca mūlajaṃ kandalaṃ varam /
RājNigh, Pipp., 29.1 kaṭūṣṇam ārdrakaṃ hṛdyaṃ vipāke śītalaṃ laghu /
RājNigh, Mūl., 2.1 śṛṅgāṭo bhramaracchallī vanyārdrakam athāparam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 21.2, 13.0 rucyaṃ laghu svādupākam iti tadvadārdrakam iti //
Ānandakanda
ĀK, 1, 4, 40.1 ārdrakaṃ devadālī ca tilaparṇī ca nīlikā /
ĀK, 1, 4, 432.1 padmakandaṃ kṣīrakandaṃ balā guñjāmṛtārdrakam /
ĀK, 2, 5, 39.2 bhṛṅgārdrakaṃ tālamūlaṃ hastikarṇyāśca mūlakam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 177.2, 2.0 ārdrakamiti viśeṣaṇaṃ śuṇṭhīvyāvṛttyarthaṃ śuṇṭhīguṇaścāhārasaṃyogivarge bhaviṣyati //
Bhāvaprakāśa
BhPr, 6, 2, 50.1 ārdrakaṃ śṛṅgaveraṃ syātkaṭubhadraṃ tathārdrikā /
BhPr, 6, 2, 53.2 dāhe nidāghaśarador naiva pūjitam ārdrakam //
BhPr, 7, 3, 150.1 tryūṣaṇaṃ lavaṇaṃ rājī rajanī triphalārdrakam /
Mugdhāvabodhinī
MuA zu RHT, 2, 3.2, 6.0 āsurī rājikā paṭu saindhavaṃ lavaṇaviśeṣaḥ kecitpaṭuśabdena kṣāramapi vyācakṣate kaṭukatrayaṃ śuṇṭhīmaricapippalyaḥ citrakaṃ pratītam ārdrakaṃ kandaviśeṣo nāgarahetuḥ mūlakaṃ kandaviśeṣaḥ prasiddhaḥ //