Occurrences

Āpastambadharmasūtra
Ṛgveda
Lalitavistara
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Liṅgapurāṇa
Śatakatraya
Rājanighaṇṭu
Saddharmapuṇḍarīkasūtra

Āpastambadharmasūtra
ĀpDhS, 1, 20, 7.0 yat tv āryāḥ kriyamāṇaṃ praśaṃsanti sa dharmo yad garhante so 'dharmaḥ //
ĀpDhS, 1, 29, 9.0 putrān saṃniṣpādya brūyur vipravrajatāsmad evaṃ hy asmatsv āryāḥ sampratyapatsyateti //
ĀpDhS, 2, 3, 1.0 āryāḥ prayatā vaiśvadeve 'nnasaṃskartāraḥ syuḥ //
ĀpDhS, 2, 10, 11.0 nyastāyudhaprakīrṇakeśaprāñjaliparāṅāvṛttānām āryā vadhaṃ paricakṣate //
ĀpDhS, 2, 25, 13.0 āryāḥ śucayaḥ satyaśīlā dīvitāraḥ syuḥ //
Ṛgveda
ṚV, 10, 11, 4.2 yadī viśo vṛṇate dasmam āryā agniṃ hotāram adha dhīr ajāyata //
Lalitavistara
LalVis, 11, 1.11 yattadāryā ācakṣate upekṣakaḥ smṛtimān sukhavihārī niṣprītikaṃ tṛtīyaṃ dhyānamupasaṃpadya viharati sma /
Mahābhārata
MBh, 2, 49, 1.2 āryāstu ye vai rājānaḥ satyasaṃdhā mahāvratāḥ /
MBh, 2, 53, 8.1 nāryā mlechanti bhāṣābhir māyayā na carantyuta /
MBh, 5, 38, 3.2 lobhād bhayād arthakārpaṇyato vā tasyānarthaṃ jīvitam āhur āryāḥ //
MBh, 5, 70, 56.1 ye hyeva vīrā hrīmanta āryāḥ karuṇavedinaḥ /
MBh, 5, 82, 25.2 āryāḥ kulīnā hrīmanto brāhmīṃ vṛttim anuṣṭhitāḥ //
MBh, 5, 93, 34.1 śuklā vadānyā hrīmanta āryāḥ puṇyābhijātayaḥ /
MBh, 7, 32, 8.2 āśābhaṅgaṃ na kurvanti bhaktasyāryāḥ kathaṃcana //
MBh, 12, 19, 13.1 uttareṇa tu panthānam āryā viṣayanigrahāt /
MBh, 12, 25, 16.1 śūrāścāryāśca satkāryā vidvāṃsaśca yudhiṣṭhira /
MBh, 12, 63, 26.2 mahāśrayaṃ bahukalyāṇarūpaṃ kṣātraṃ dharmaṃ netaraṃ prāhur āryāḥ //
MBh, 12, 221, 33.1 dātāraḥ saṃgṛhītāra āryāḥ karuṇavedinaḥ /
MBh, 14, 72, 25.1 āryāśca pṛthivīpālāḥ prahṛṣṭanaravāhanāḥ /
Rāmāyaṇa
Rām, Yu, 6, 5.1 mantramūlaṃ hi vijayaṃ prāhur āryā manasvinaḥ /
Daśakumāracarita
DKCar, 2, 3, 202.1 tāṃścābravam āryāḥ rūpeṇaiva saha parivṛttau mama svabhāvaḥ //
Liṅgapurāṇa
LiPur, 1, 71, 105.1 bhavantaṃ tattvam ityāryās tejorāśiṃ parātparam /
Śatakatraya
ŚTr, 2, 37.1 mātsaryam utsārya vicārya kāryamāryāḥ samaryādam idaṃ vadantu /
Rājanighaṇṭu
RājNigh, 2, 28.1 dravyaṃ yad aṅkūrajam āhur āryās tat te punaḥ pañcavidhaṃ vadanti /
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 119.1 atha khalu tathāgatasyāpi āryā yodhā māreṇa sārdhaṃ yudhyante //