Occurrences

Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Kāvyālaṃkāra
Viṣṇupurāṇa
Parāśarasmṛtiṭīkā

Gautamadharmasūtra
GautDhS, 3, 3, 15.1 na karhicin mātāpitror avṛttiḥ //
Jaiminīyabrāhmaṇa
JB, 1, 54, 15.0 tad yathā pratyutthāyāmitrān paced evam evaitad avṛttiṃ pāpmānam apahatyāhutiṃ prāpnoti //
JB, 1, 58, 3.0 avṛttiṃ vā eṣā yajamānasya pāpmānaṃ pratidṛśyopaviśati yasyāgnihotrī duhyamānopaviśati //
JB, 1, 58, 10.0 tāṃ tasyām evāhutau hutāyāṃ brāhmaṇāya dadati yaṃ saṃvatsaram anabhyāgamiṣyanto bhavanty avṛttim asmin pāpmānaṃ niveśayāma iti vadantaḥ //
JB, 1, 59, 2.0 avṛttyā hi taṃ vidhyanti //
JB, 1, 60, 10.0 avṛttiṃ vā eṣā yajamānasya pāpmānaṃ pratidṛśya duhe yā lohitaṃ duhe //
JB, 1, 72, 13.0 tasmād yat prajā avṛttiṃ niyanti prācīr eva yanti //
JB, 1, 252, 14.0 tan na śoko na himo nāśanāyati na pipāsati nāsya kācanāvṛttir asti //
JB, 1, 252, 15.0 na ha vā aśanāyati na pipāsati nāsya kācanāvṛttir bhavati ya evaṃ veda //
JB, 1, 301, 12.0 avṛttiṃ yajamāno nīyāt //
Āpastambadharmasūtra
ĀpDhS, 1, 18, 6.0 svayam apy avṛttau suvarṇaṃ dattvā paśuṃ vā bhuñjīta //
Carakasaṃhitā
Ca, Śār., 2, 41.2 śarīrasattvaprabhavāstu rogāstayoravṛttyā na bhavanti bhūyaḥ //
Ca, Śār., 2, 42.2 tayoravṛttiḥ kriyate parābhyāṃ dhṛtismṛtibhyāṃ parayā dhiyā ca //
Mahābhārata
MBh, 4, 6, 16.1 ye tvānuvādeyur avṛttikarśitā brūyāśca teṣāṃ vacanena me sadā /
MBh, 5, 34, 50.1 avṛttir bhayam antyānāṃ madhyānāṃ maraṇād bhayam /
MBh, 5, 37, 37.2 vyavasāyaśca yasya syāt tasyāvṛttibhayaṃ kutaḥ //
MBh, 5, 39, 32.1 avṛttiṃ vinayo hanti hantyanarthaṃ parākramaḥ /
MBh, 5, 130, 25.2 te stha vaidyāḥ kule jātā avṛttyā tāta pīḍitāḥ //
MBh, 5, 131, 26.1 avṛttyaiva vipatsyāmo vayaṃ rāṣṭrāt pravāsitāḥ /
MBh, 5, 132, 17.2 avṛttyāsmān prajahato dṛṣṭvā kiṃ jīvitena te //
MBh, 12, 76, 32.1 yaṃ hi vaidyāḥ kule jātā avṛttibhayapīḍitāḥ /
MBh, 12, 77, 13.1 avṛttyā yo bhavet steno vedavit snātakastathā /
MBh, 12, 90, 3.1 vipraścet tyāgam ātiṣṭhed ākhyāyāvṛttikarśitaḥ /
MBh, 12, 90, 6.2 nimantryaśca bhaved bhogair avṛttyā cet tadācaret //
MBh, 12, 128, 34.2 avṛttyāntyamanuṣyo 'pi yo vai veda śiber vacaḥ //
MBh, 12, 154, 33.2 nāvṛttibhayam astīha paraloke bhayaṃ kutaḥ //
MBh, 12, 277, 31.2 avṛttikarśitaṃ caiva yaḥ paśyati sa mucyate //
MBh, 13, 68, 18.2 aputratāṃ trayaḥ putrā avṛttiṃ daśa dhenavaḥ //
MBh, 13, 125, 13.1 avṛttyā kliśyamāno 'pi vṛttyupāyān vigarhayan /
MBh, 13, 147, 12.1 avṛttyā ye ca bhindanti śrutatyāgaparāyaṇāḥ /
Manusmṛti
ManuS, 4, 223.2 ādadītāmam evāsmād avṛttāv ekarātrikam //
ManuS, 10, 101.2 avṛttikarṣitaḥ sīdann imaṃ dharmaṃ samācaret //
Nyāyasūtra
NyāSū, 4, 2, 7.0 kṛtsnaikadeśāvṛttitvād avayavānām avayavyabhāvaḥ //
NyāSū, 4, 2, 8.0 teṣu cāvṛtteravayavyabhāvaḥ //
NyāSū, 4, 2, 9.0 pṛthak cāvayavebhyo 'vṛtteḥ //
NyāSū, 4, 2, 12.0 avayavāntarabhāve 'pyavṛtterahetuḥ //
Amaruśataka
AmaruŚ, 1, 95.1 saivāhaṃ pramadā nṛṇāmadhigatāvetau ca tau nūpurāv eṣāsmākamavṛttireva sahajavrīḍādhanaḥ strījanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 23.1 avṛttivyādhiśokārtān anuvarteta śaktitaḥ /
Harivaṃśa
HV, 3, 112.2 nāvṛttibhayam astīha paralokabhayaṃ kutaḥ //
Kāvyālaṃkāra
KāvyAl, 5, 26.2 tadviparyayato vāpi tadābhastadavṛttitaḥ //
Viṣṇupurāṇa
ViPur, 4, 24, 84.1 daurbalyam evāvṛttihetuḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 319.2 āmam evādadītāntyād avṛttāvaikarātrikam //