Occurrences

Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Ṛgveda
Garuḍapurāṇa

Pañcaviṃśabrāhmaṇa
PB, 12, 11, 3.0 somaḥ punāna ūrmiṇāvyavāraṃ vidhāvati agre vācaḥ pavamānaḥ kanikradad iti //
Taittirīyasaṃhitā
TS, 2, 1, 1, 5.7 yad avyā iva śaphās tad avīnām /
TS, 5, 5, 1, 22.0 yad avyā iva śaphās tad avīnām //
Ṛgveda
ṚV, 8, 2, 2.1 nṛbhir dhūtaḥ suto aśnair avyo vāraiḥ paripūtaḥ /
ṚV, 9, 6, 1.2 avyo vāreṣv asmayuḥ //
ṚV, 9, 7, 6.1 avyo vāre pari priyo harir vaneṣu sīdati /
ṚV, 9, 12, 4.1 divo nābhā vicakṣaṇo 'vyo vāre mahīyate /
ṚV, 9, 13, 6.2 vi vāram avyam āśavaḥ //
ṚV, 9, 16, 8.2 avyo vāraṃ vi dhāvasi //
ṚV, 9, 20, 1.1 pra kavir devavītaye 'vyo vārebhir arṣati /
ṚV, 9, 28, 1.2 avyo vāraṃ vi dhāvati //
ṚV, 9, 38, 1.1 eṣa u sya vṛṣā ratho 'vyo vārebhir arṣati /
ṚV, 9, 50, 2.2 yad avya eṣi sānavi //
ṚV, 9, 50, 3.1 avyo vāre pari priyaṃ hariṃ hinvanty adribhiḥ /
ṚV, 9, 52, 2.1 tava pratnebhir adhvabhir avyo vāre pari priyaḥ /
ṚV, 9, 61, 17.2 vi vāram avyam arṣati //
ṚV, 9, 63, 10.2 avyo vāreṣu siñcata //
ṚV, 9, 63, 19.1 pari vāje na vājayum avyo vāreṣu siñcata /
ṚV, 9, 66, 9.1 mṛjanti tvā sam agruvo 'vye jīrāv adhi ṣvaṇi /
ṚV, 9, 67, 5.1 indo vy avyam arṣasi vi śravāṃsi vi saubhagā /
ṚV, 9, 68, 7.2 avyo vārebhir uta devahūtibhir nṛbhir yato vājam ā darṣi sātaye //
ṚV, 9, 69, 3.1 avye vadhūyuḥ pavate pari tvaci śrathnīte naptīr aditer ṛtaṃ yate /
ṚV, 9, 69, 9.2 sutāḥ pavitram ati yanty avyaṃ hitvī vavriṃ harito vṛṣṭim accha //
ṚV, 9, 70, 8.1 śuciḥ punānas tanvam arepasam avye harir ny adhāviṣṭa sānavi /
ṚV, 9, 74, 9.1 adbhiḥ soma papṛcānasya te raso 'vyo vāraṃ vi pavamāna dhāvati /
ṚV, 9, 75, 4.2 romāṇy avyā samayā vi dhāvati madhor dhārā pinvamānā dive dive //
ṚV, 9, 86, 25.1 avye punānam pari vāra ūrmiṇā hariṃ navante abhi sapta dhenavaḥ /
ṚV, 9, 86, 48.1 pavasva soma kratuvin na ukthyo 'vyo vāre pari dhāva madhu priyam /
ṚV, 9, 88, 6.1 ete somā ati vārāṇy avyā divyā na kośāso abhravarṣāḥ /
ṚV, 9, 91, 1.2 daśa svasāro adhi sāno avye 'janti vahniṃ sadanāny accha //
ṚV, 9, 92, 4.2 daśa svadhābhir adhi sāno avye mṛjanti tvā nadyaḥ sapta yahvīḥ //
ṚV, 9, 96, 13.1 pavasva soma madhumāṁ ṛtāvāpo vasāno adhi sāno avye /
ṚV, 9, 97, 3.1 sam u priyo mṛjyate sāno avye yaśastaro yaśasāṃ kṣaito asme /
ṚV, 9, 97, 4.2 svāduḥ pavāte ati vāram avyam ā sīdāti kalaśaṃ devayur naḥ //
ṚV, 9, 97, 12.2 indur dharmāṇy ṛtuthā vasāno daśa kṣipo avyata sāno avye //
ṚV, 9, 97, 16.2 ghaneva viṣvag duritāni vighnann adhi ṣṇunā dhanva sāno avye //
ṚV, 9, 97, 19.1 juṣṭo madāya devatāta indo pari ṣṇunā dhanva sāno avye /
ṚV, 9, 97, 31.1 pra te dhārā madhumatīr asṛgran vārān yat pūto atyeṣy avyān /
ṚV, 9, 97, 40.2 vṛṣā pavitre adhi sāno avye bṛhat somo vāvṛdhe suvāna induḥ //
ṚV, 9, 97, 56.2 drapsāṁ īrayan vidatheṣv indur vi vāram avyaṃ samayāti yāti //
ṚV, 9, 98, 3.1 pari ṣya suvāno akṣā indur avye madacyutaḥ /
ṚV, 9, 101, 16.1 avyo vārebhiḥ pavate somo gavye adhi tvaci /
ṚV, 9, 106, 10.1 somaḥ punāna ūrmiṇāvyo vāraṃ vi dhāvati /
ṚV, 9, 107, 6.1 punānaḥ soma jāgṛvir avyo vāre pari priyaḥ /
ṚV, 9, 107, 17.2 sahasradhāro aty avyam arṣati tam ī mṛjanty āyavaḥ //
ṚV, 9, 108, 5.1 eṣa sya dhārayā suto 'vyo vārebhiḥ pavate madintamaḥ /
ṚV, 9, 109, 16.1 pra suvāno akṣāḥ sahasradhāras tiraḥ pavitraṃ vi vāram avyam //
Garuḍapurāṇa
GarPur, 1, 137, 7.2 pañcāvyajalasnānanaivedyairnaktamācaret //