Occurrences

Khādiragṛhyasūtra
Vasiṣṭhadharmasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Śira'upaniṣad
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Gaṇakārikā
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Acintyastava
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rājanighaṇṭu
Sarvāṅgasundarā
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Āryāsaptaśatī
Āyurvedadīpikā
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Khādiragṛhyasūtra
KhādGS, 1, 1, 18.0 mantrāntamavyaktaṃ parasyādigrahaṇena vidyāt //
Vasiṣṭhadharmasūtra
VasDhS, 10, 18.1 avyaktaliṅgo 'vyaktācāraḥ //
VasDhS, 10, 18.1 avyaktaliṅgo 'vyaktācāraḥ //
Arthaśāstra
ArthaŚ, 2, 11, 78.1 avyaktarūpā duhilitikā citrā vā bisī //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 57.0 avyaktānukaraṇād dvyajavarārdhād anitau ḍāc //
Aṣṭādhyāyī, 6, 1, 98.0 avyaktānukaraṇasya ata itau //
Buddhacarita
BCar, 9, 74.1 na me kṣamaṃ saṃśayajaṃ hi darśanaṃ grahītumavyaktaparasparāhatam /
Carakasaṃhitā
Ca, Sū., 26, 8.8 aṣṭau rasā iti baḍiśo dhāmārgavaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāvyaktāḥ /
Ca, Sū., 26, 39.0 saumyāḥ khalvāpo'ntarikṣaprabhavāḥ prakṛtiśītā laghvyaś cāvyaktarasāśca tāstvantarikṣādbhraśyamānā bhraṣṭāśca pañcamahāguṇasamanvitā jaṅgamasthāvarāṇāṃ bhūtānāṃ mūrtīr abhiprīṇayanti tāsu mūrtiṣu ṣaḍ abhimūrchanti rasāḥ //
Ca, Śār., 1, 65.2 avyaktamasya kṣetrasya kṣetrajñamṛṣayo viduḥ //
Ca, Śār., 1, 68.1 avyaktād vyaktatāṃ yāti vyaktād avyaktatāṃ punaḥ /
Ca, Śār., 3, 8.2 garbhātmā hyantarātmā yaḥ taṃ jīva ityācakṣate śāśvatam arujam ajaram amaram akṣayam abhedyam achedyam aloḍyaṃ viśvarūpaṃ viśvakarmāṇam avyaktam anādim anidhanam akṣaram api /
Ca, Śār., 4, 8.1 tatra pūrvaṃ cetanādhātuḥ sattvakaraṇo guṇagrahaṇāya pravartate sa hi hetuḥ kāraṇaṃ nimittamakṣaraṃ kartā mantā veditā boddhā draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo 'vyayo nityo guṇī grahaṇaṃ pradhānamavyaktaṃ jīvo jñaḥ pudgalaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti /
Ca, Śār., 4, 9.1 sa sarvaguṇavān garbhatvamāpannaḥ prathame māsi saṃmūrchitaḥ sarvadhātukaluṣīkṛtaḥ kheṭabhūto bhavatyavyaktavigrahaḥ sadasadbhūtāṅgāvayavaḥ //
Ca, Indr., 1, 15.2 eḍakakalagrastāvyaktagadgadakṣāmadīnānukīrṇās tvāturāṇāṃ svarā vaikārikā bhavanti yāṃścāparān upekṣamāṇo'pi vidyāt prāgvikṛtān abhūtvotpannān /
Ca, Cik., 3, 59.2 visargaṃ dvādaśe kṛtvā divase 'vyaktalakṣaṇam //
Mahābhārata
MBh, 1, 1, 21.3 ṛtam ekākṣaraṃ brahma vyaktāvyaktaṃ sanātanam //
MBh, 1, 1, 30.2 avyaktaṃ kāraṇaṃ sūkṣmaṃ yat tat sadasadātmakam //
MBh, 1, 43, 36.2 imam avyaktarūpaṃ me garbham ādhāya sattama /
MBh, 1, 57, 84.3 avyaktam akṣaraṃ brahma pradhānaṃ nirguṇātmakam //
MBh, 1, 136, 19.3 avyaktavanamārgaḥ san bhañjan gulmalatāgurūn /
MBh, 1, 147, 20.2 utphullanayano bālaḥ kalam avyaktam abravīt //
MBh, 1, 147, 23.2 bālasya vākyam avyaktaṃ harṣaḥ samabhavan mahān //
MBh, 2, 35, 23.1 eṣa prakṛtir avyaktā kartā caiva sanātanaḥ /
MBh, 3, 3, 23.2 puruṣaḥ śāśvato yogī vyaktāvyaktaḥ sanātanaḥ //
MBh, 3, 201, 20.1 sarvair ihendriyārthais tu vyaktāvyaktaiḥ susaṃvṛtaḥ /
MBh, 3, 201, 20.2 caturviṃśaka ityeṣa vyaktāvyaktamayo guṇaḥ /
MBh, 3, 240, 43.2 vyapetābhraghane kāle dyaur ivāvyaktaśāradī //
MBh, 3, 292, 20.2 avyaktakalavākyāni vadantaṃ reṇuguṇṭhitam //
MBh, 6, BhaGī 2, 25.1 avyakto 'yamacintyo 'yamavikāryo 'yamucyate /
MBh, 6, BhaGī 2, 28.1 avyaktādīni bhūtāni vyaktamadhyāni bhārata /
MBh, 6, BhaGī 2, 28.2 avyaktanidhanānyeva tatra kā paridevanā //
MBh, 6, BhaGī 8, 20.1 parastasmāttu bhāvo 'nyo 'vyakto 'vyaktātsanātanaḥ /
MBh, 6, BhaGī 8, 20.1 parastasmāttu bhāvo 'nyo 'vyakto 'vyaktātsanātanaḥ /
MBh, 6, BhaGī 8, 21.1 avyakto 'kṣara ityuktas tamāhuḥ paramāṃ gatim /
MBh, 6, BhaGī 9, 4.1 mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā /
MBh, 6, BhaGī 12, 5.2 avyaktā hi gatirduḥkhaṃ dehavadbhiravāpyate //
MBh, 6, 61, 48.1 vyaktāvyaktāmitasthāna niyatendriya sendriya /
MBh, 6, 62, 16.1 etad akṣaram avyaktam etat tacchāśvataṃ mahat /
MBh, 7, 164, 106.2 avyaktam abravīd rājan hataḥ kuñjara ityuta //
MBh, 10, 8, 20.1 tasyāvyaktāṃ tu tāṃ vācaṃ saṃśrutya drauṇir abravīt /
MBh, 12, 47, 33.1 yaṃ taṃ vyaktastham avyaktaṃ vicinvanti maharṣayaḥ /
MBh, 12, 175, 12.1 avyakta iti vikhyātaḥ śāśvato 'thākṣaro 'vyayaḥ /
MBh, 12, 182, 15.2 avyaktam iti vijñeyaṃ liṅgagrāhyam atīndriyam //
MBh, 12, 187, 32.1 atha yanmohasaṃyuktam avyaktam iva yad bhavet /
MBh, 12, 189, 11.3 trividhaṃ mārgam āsādya vyaktāvyaktam anāśrayam //
MBh, 12, 199, 28.1 avyaktātmā puruṣo 'vyaktakarmā so 'vyaktatvaṃ gacchati hyantakāle /
MBh, 12, 199, 28.1 avyaktātmā puruṣo 'vyaktakarmā so 'vyaktatvaṃ gacchati hyantakāle /
MBh, 12, 202, 13.1 nāvabhotsyanti saṃmūḍhā viṣṇum avyaktadarśanam /
MBh, 12, 203, 12.1 yat tad akṣaram avyaktam amṛtaṃ brahma śāśvatam /
MBh, 12, 204, 1.3 avyaktaprabhavānyāhur avyaktanidhanāni ca /
MBh, 12, 204, 1.4 avyaktanidhanaṃ vidyād avyaktātmātmakaṃ manaḥ //
MBh, 12, 225, 10.2 manaso vyaktam avyaktaṃ brāhmaḥ sa pratisaṃcaraḥ //
MBh, 12, 233, 13.1 yatra tad brahma paramam avyaktam ajaraṃ dhruvam /
MBh, 12, 242, 14.1 avyaktaprabhavāṃ śīghrāṃ dustarām akṛtātmabhiḥ /
MBh, 12, 247, 7.2 anāśrayam anālambam avyaktam avikāritā //
MBh, 12, 257, 4.2 saṃśayātmabhir avyaktair hiṃsā samanukīrtitā //
MBh, 12, 258, 68.2 avyakteṣvaparādheṣu cirakārī praśasyate //
MBh, 12, 293, 43.1 aprabuddham athāvyaktaṃ saguṇaṃ prāhur īśvaram /
MBh, 12, 293, 45.1 yadā prabuddhāstvavyaktam avasthājanmabhīravaḥ /
MBh, 12, 294, 37.1 kṣetraṃ jānāti cāvyaktaṃ kṣetrajña iti cocyate /
MBh, 12, 296, 1.2 aprabuddham athāvyaktam imaṃ guṇavidhiṃ śṛṇu /
MBh, 12, 296, 4.1 na tveva budhyate 'vyaktaṃ saguṇaṃ vātha nirguṇam /
MBh, 12, 296, 6.1 anenāpratibuddheti vadantyavyaktam acyutam /
MBh, 12, 296, 12.1 tatastyajati so 'vyaktaṃ sargapralayadharmiṇam /
MBh, 12, 296, 49.1 ajñānasāgaro ghoro hyavyakto 'gādha ucyate /
MBh, 12, 296, 50.1 yasmād agādhād avyaktād uttīrṇastvaṃ sanātanāt /
MBh, 12, 300, 3.2 codayāmāsa bhagavān avyakto 'haṃkṛtaṃ naram //
MBh, 12, 300, 4.1 tataḥ śatasahasrāṃśur avyaktenābhicoditaḥ /
MBh, 12, 303, 3.1 guṇasvabhāvastvavyakto guṇān evābhivartate /
MBh, 12, 303, 4.1 avyaktastu na jānīte puruṣo jñaḥ svabhāvataḥ /
MBh, 12, 303, 12.1 avyaktaikatvam ityāhur nānātvaṃ puruṣastathā /
MBh, 12, 303, 13.1 anyaḥ sa puruṣo 'vyaktastvadhruvo dhruvasaṃjñakaḥ /
MBh, 12, 306, 54.1 anyaśca śaśvad avyaktastathānyaḥ pañcaviṃśakaḥ /
MBh, 12, 306, 99.3 dadātyavyaktam evaitat pratigṛhṇāti tacca vai //
MBh, 12, 308, 115.1 seyaṃ prakṛtir avyaktā kalābhir vyaktatāṃ gatā /
MBh, 12, 316, 46.1 sarvair ihendriyārthaiśca vyaktāvyaktair hi saṃhitaḥ /
MBh, 12, 321, 28.1 yat tat sūkṣmam avijñeyam avyaktam acalaṃ dhruvam /
MBh, 12, 321, 30.1 avyaktā vyaktabhāvasthā yā sā prakṛtir avyayā /
MBh, 12, 325, 4.3 amṛta vyoma sanātana sadasadvyaktāvyakta ṛtadhāman pūrvādideva vasuprada prajāpate suprajāpate vanaspate /
MBh, 12, 325, 4.13 puruṣṭuta puruhūta viśvarūpa anantagate anantabhoga ananta anāde amadhya avyaktamadhya avyaktanidhana /
MBh, 12, 325, 4.13 puruṣṭuta puruhūta viśvarūpa anantagate anantabhoga ananta anāde amadhya avyaktamadhya avyaktanidhana /
MBh, 12, 326, 7.1 sahasrodarabāhuśca avyakta iti ca kvacit /
MBh, 12, 327, 38.2 mahāpuruṣam avyaktaṃ sa no vakṣyati yaddhitam //
MBh, 12, 329, 3.2 avyakte sarvabhūtapralaye sthāvarajaṅgame /
MBh, 12, 329, 3.5 naiva rātryāṃ na divase na sati nāsati na vyakte nāvyakte vyavasthite /
MBh, 12, 331, 37.1 yair lakṣaṇair upetaḥ sa harir avyaktarūpadhṛk /
MBh, 12, 332, 2.1 avyaktayonirbhagavān durdarśaḥ puruṣottamaḥ /
MBh, 12, 335, 13.2 vyakte manasi saṃlīne vyakte cāvyaktatāṃ gate //
MBh, 13, 15, 37.3 avyaktaḥ pāvana vibho sahasrāṃśo hiraṇmayaḥ //
MBh, 13, 17, 11.2 nāmnāṃ kaṃcit samuddeśaṃ vakṣye hyavyaktayoninaḥ //
MBh, 13, 17, 121.1 mūlo viśālo hyamṛto vyaktāvyaktastaponidhiḥ /
MBh, 13, 17, 139.2 sad asad vyaktam avyaktaṃ pitā mātā pitāmahaḥ //
MBh, 13, 84, 41.2 bālasyeva pravṛddhasya kalam avyaktam adbhutam //
MBh, 13, 95, 46.2 nāma te 'vyaktam uktaṃ vai vākyaṃ saṃdigdhayā girā /
MBh, 13, 112, 19.1 mṛtaṃ śarīrarahitaṃ sūkṣmam avyaktatāṃ gatam /
MBh, 13, 138, 15.1 tathā prajāpatir brahmā avyaktaḥ prabhavāpyayaḥ /
MBh, 14, 8, 14.1 yāmyāyāvyaktakeśāya sadvṛtte śaṃkarāya ca /
MBh, 14, 12, 12.1 param avyaktarūpasya paraṃ muktvā svakarmabhiḥ /
MBh, 14, 18, 6.1 saukṣmyād avyaktabhāvācca na sa kvacana sajjate /
MBh, 14, 27, 13.1 bahūnyavyaktavarṇāni puṣpāṇi ca phalāni ca /
MBh, 14, 34, 8.2 vyaktān avyaktarūpāṃśca śataśo 'tha sahasraśaḥ //
MBh, 14, 39, 21.2 trayo guṇāḥ pravartante avyaktā nityam eva tu /
MBh, 14, 39, 22.1 tamo 'vyaktaṃ śivaṃ nityam ajaṃ yoniḥ sanātanaḥ /
MBh, 14, 43, 33.2 niścitya grahaṇaṃ nityam avyaktaṃ nātra saṃśayaḥ //
MBh, 14, 48, 1.3 kecit puruṣam avyaktaṃ kecit param anāmayam /
MBh, 14, 49, 16.1 vyaktaḥ sattvaguṇastvevaṃ puruṣo 'vyakta iṣyate /
MBh, 14, 53, 5.1 sad asaccaiva yat prāhur avyaktaṃ vyaktam eva ca /
Manusmṛti
ManuS, 1, 6.1 tataḥ svayaṃbhūr bhagavān avyakto vyañjayann idam /
ManuS, 1, 7.1 yo 'sāv atīndriyagrāhyaḥ sūkṣmo 'vyaktaḥ sanātanaḥ /
ManuS, 1, 11.1 yat tat kāraṇam avyaktaṃ nityaṃ sadasadātmakam /
ManuS, 12, 29.1 yat tu syān mohasaṃyuktam avyaktaṃ viṣayātmakam /
Nyāyasūtra
NyāSū, 3, 2, 43.0 avyaktagrahaṇam anavasthāyitvāt vidyutsampāte rūpāvyaktagrahaṇavat //
NyāSū, 3, 2, 43.0 avyaktagrahaṇam anavasthāyitvāt vidyutsampāte rūpāvyaktagrahaṇavat //
Pāśupatasūtra
PāśupSūtra, 3, 2.0 avyaktaliṅgī vyaktācāraḥ //
Rāmāyaṇa
Rām, Bā, 69, 17.1 avyaktaprabhavo brahmā śāśvato nitya avyayaḥ /
Rām, Ay, 58, 9.1 munim avyaktayā vācā tam ahaṃ sajjamānayā /
Rām, Ki, 48, 11.2 uvācāvyaktayā vācā pipāsāśramakhinnayā //
Rām, Su, 4, 23.1 avyaktalekhām iva candralekhāṃ pāṃsupradigdhām iva hemalekhām /
Rām, Yu, 70, 23.1 adṛṣṭapratikāreṇa avyaktenāsatā satā /
Rām, Yu, 83, 4.2 bhayāvyaktakathāṃstatra nirdahann iva cakṣuṣā //
Rām, Yu, 107, 31.1 etat tad uktam avyaktam akṣaraṃ brahmanirmitam /
Rām, Utt, 79, 20.1 tad vākyam avyaktapadaṃ tāsāṃ strīṇāṃ niśamya tu /
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
Śvetāśvataropaniṣad
ŚvetU, 1, 8.1 saṃyuktam etat kṣaram akṣaraṃ ca vyaktāvyaktaṃ bharate viśvam īśaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 1.4 tanv avyaktarasaṃ mṛṣṭaṃ śītaṃ laghv amṛtopamam //
AHS, Sū., 6, 102.1 yad bālam avyaktarasaṃ kiṃcit kṣāraṃ satiktakam /
AHS, Sū., 9, 4.1 avyakto 'nurasaḥ kiṃcid ante vyakto 'pi ceṣyate /
AHS, Sū., 9, 18.1 vyaktāvyaktaṃ jagad iva nātikrāmati jātucit /
AHS, Śār., 1, 37.1 avyaktaḥ prathame māsi saptāhāt kalalībhavet /
AHS, Śār., 5, 38.2 hīno dīnaḥ svaro 'vyakto yasya syād gadgado 'pi vā //
AHS, Nidānasthāna, 1, 4.2 liṅgam avyaktam alpatvād vyādhīnāṃ tad yathāyatham //
AHS, Nidānasthāna, 4, 18.1 ete sidhyeyuravyaktā vyaktāḥ prāṇaharā dhruvam /
AHS, Utt., 12, 1.4 avyaktam īkṣate rūpaṃ vyaktam apyanimittataḥ //
AHS, Utt., 35, 8.1 vikāṣi sūkṣmam avyaktarasaṃ viṣamapāki ca /
AHS, Utt., 37, 61.2 avyaktavarṇaḥ pracalaḥ kiṃcitkaṇḍūrujānvitaḥ //
AHS, Utt., 40, 10.1 skhaladgamanam avyaktavacanaṃ dhūlidhūsaram /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 23.2 avyaktāṅgulipārṣṇyādinikṣepaṃ jāyate padam //
Gaṇakārikā
GaṇaKār, 1, 5.1 vyaktāvyaktaṃ jayacchedo niṣṭhā caiveha pañcamī /
Harivaṃśa
HV, 7, 54.3 avyaktaḥ śāśvato devas tasya sarvam idaṃ jagat //
Kāmasūtra
KāSū, 3, 2, 16.6 nirbadhyamānā tu nāham evaṃ bravīmītyavyaktākṣaram anavasitārthaṃ vacanaṃ brūyāt /
KāSū, 3, 3, 5.5 pṛṣṭā ca kiṃcit sasmitam avyaktākṣaram anavasitārthaṃ ca mandaṃ mandam adhomukhī kathayati /
KāSū, 5, 6, 3.1 puruṣapratimā avyaktaliṅgāścādhiśayīran //
Kātyāyanasmṛti
KātySmṛ, 1, 173.2 saṃdigdhāsaṃbhavāvyaktam anyārthaṃ cātidoṣavat //
KātySmṛ, 1, 187.1 prastutād alpam avyaktaṃ nyūnādhikam asaṃgatam /
Kūrmapurāṇa
KūPur, 1, 1, 31.1 tejasā viṣṇumavyaktaṃ nāradādyā maharṣayaḥ /
KūPur, 1, 1, 77.2 sarvasyādhāramavyaktamanantaṃ tamasaḥ param //
KūPur, 1, 4, 5.2 maheśvaraḥ paro 'vyaktaścaturvyūhaḥ sanātanaḥ /
KūPur, 1, 4, 12.2 sarvabhūtamayo 'vyakto hyantaryāmīśvaraḥ paraḥ //
KūPur, 1, 11, 84.1 anādiravyaktaguhā mahānandā sanātanī /
KūPur, 1, 11, 93.1 vyaktāvyaktātmikā kṛṣṇā raktā śuklā prasūtikā /
KūPur, 1, 11, 219.3 yanme sākṣāt tvam avyaktā prasannā dṛṣṭigocarā //
KūPur, 1, 11, 240.2 kūṭasthamavyaktavapustavaiva namāmi rūpaṃ puruṣābhidhānam //
KūPur, 1, 15, 35.2 mahāpuruṣamavyaktaṃ yayau daityamahāpuram //
KūPur, 1, 15, 62.2 gacchadhvamenaṃ śaraṇaṃ viṣṇumavyaktamavyayam //
KūPur, 1, 15, 162.1 manyante viṣṇumavyaktamātmānaṃ śraddhayānvitāḥ /
KūPur, 1, 15, 220.2 samāste hariravyakto nṛsiṃhākṛtirīśvaraḥ //
KūPur, 1, 15, 235.2 mūlaprakṛtiravyaktā sadānandeti kathyate //
KūPur, 1, 16, 15.2 prapannā viṣṇumavyaktaṃ śaraṇyaṃ śaraṇaṃ harim //
KūPur, 1, 25, 104.1 etaddhi paramaṃ jñānamavyaktaṃ śivasaṃjñitam /
KūPur, 1, 32, 16.1 tadvadāsmākamavyaktaṃ rahasyaṃ guhyamuttamam /
KūPur, 2, 2, 45.1 eṣa ātmāhamavyakto māyāvī parameśvaraḥ /
KūPur, 2, 3, 21.2 ṛte māmekamavyaktaṃ vyomarūpaṃ maheśvaram //
KūPur, 2, 7, 30.2 mūlaprakṛtiravyaktā sā śaktirmayi tiṣṭhati //
KūPur, 2, 11, 57.2 oṅkāravācyamavyaktaṃ raśmijālasamākulam //
KūPur, 2, 11, 114.1 ye tvimaṃ viṣṇumavyaktaṃ māṃ vā devaṃ maheśvaram /
KūPur, 2, 34, 65.2 nārāyaṇaḥ paro 'vyakto māyārūpa iti śrutiḥ //
KūPur, 2, 37, 78.2 mūlaprakṛtiravyaktā gīyate vaidikairajaḥ //
Liṅgapurāṇa
LiPur, 1, 1, 19.2 varṇāvayavam avyaktalakṣaṇaṃ bahudhā sthitam //
LiPur, 1, 3, 12.1 avyaktādiviśeṣāntaṃ viśvaṃ tasyāḥ samucchritam /
LiPur, 1, 17, 35.1 anaupamyamanirdeśyamavyaktaṃ viśvasaṃbhavam /
LiPur, 1, 20, 74.2 etanme sūkṣmamavyaktaṃ saṃśayaṃ chettumarhasi //
LiPur, 1, 20, 77.2 niṣkalastatra yo 'vyaktaḥ sakalaś ca maheśvaraḥ //
LiPur, 1, 33, 8.2 tasmādetadvrataṃ divyamavyaktaṃ vyaktaliṅginaḥ //
LiPur, 1, 36, 13.1 viṣṇo tavāsanaṃ divyamavyaktaṃ madhyato vibhuḥ /
LiPur, 1, 65, 146.2 mūlaṃ viśālo hyamṛtaṃ vyaktāvyaktastaponidhiḥ //
LiPur, 1, 65, 158.1 sadasadvyaktamavyaktaṃ pitā mātā pitāmahaḥ /
LiPur, 1, 70, 85.2 tejasāpratimo dhīmānavyaktaḥ samprakāśakaḥ //
LiPur, 1, 70, 203.2 avyaktāṃ sattvabahulāṃ tatastāṃ so'bhyapūjayat //
LiPur, 1, 77, 106.1 vyaktāvyaktaṃ sadā nityam acintyam arcayet prabhum //
LiPur, 1, 88, 16.1 aṇimādyaṃ tathāvyaktaṃ sarvatraiva pratiṣṭhitam /
LiPur, 1, 92, 55.1 avyaktaliṅgairmunibhiḥ sarvasiddhāntavedibhiḥ /
LiPur, 1, 96, 90.1 avyaktāya viśokāya sthirāya sthiradhanvine /
LiPur, 1, 96, 101.1 yadavyaktaṃ paraṃ vyoma kalātītaṃ sadāśivam /
LiPur, 1, 98, 134.2 avyaktalakṣaṇo vyakto vyaktāvyakto viśāṃpatiḥ //
LiPur, 2, 15, 4.2 vyaktaṃ tena vihīnatvād avyaktam asadityapi //
LiPur, 2, 15, 7.1 uktamakṣaramavyaktaṃ vyaktaṃ kṣaramudāhṛtam /
LiPur, 2, 15, 10.2 samaṣṭiṃ viduravyaktaṃ vyaṣṭiṃ vyaktaṃ munīśvarāḥ //
LiPur, 2, 15, 23.2 vyaktāvyaktajñarūpīti śivaḥ kaiścinnigadyate //
LiPur, 2, 15, 25.1 vadantyavyaktaśabdena prakṛtiḥ ca parāṃ tathā /
LiPur, 2, 21, 47.2 pratiṣṭhayā tadūrdhvaṃ ca yāvadavyaktagocaram //
Matsyapurāṇa
MPur, 2, 26.2 tataḥ svayambhūr avyaktaḥ prabhavaḥ puṇyakarmaṇām //
MPur, 52, 20.2 yo 'sāv atīndriyaḥ śāntaḥ sūkṣmo'vyaktaḥ sanātanaḥ /
MPur, 52, 22.2 brahmādyāś caturo mūlamavyaktādhipatiḥ smṛtaḥ //
MPur, 145, 72.2 tathā nivṛtto hyavyaktaḥ khadyota iva saṃjvalan //
MPur, 145, 78.1 sāṃsiddhike śarīre ca buddhyāvyaktastu cetanaḥ /
MPur, 145, 81.1 nivṛttisamakālācca buddhyāvyakta ṛṣistvayam /
MPur, 145, 87.2 avyaktātmā mahātmā vāhaṃkārātmā tathaiva ca //
MPur, 162, 5.1 avyaktaprabhavaṃ divyaṃ kimidaṃ rūpamāgatam /
MPur, 167, 64.1 vyaktamavyaktayogaṃ māmavagacchāsuradviṣam /
MPur, 172, 30.2 avyaktānantasalilaṃ vyaktāhaṃkāraphenilam //
Nāṭyaśāstra
NāṭŚ, 2, 21.2 yasmādavyaktabhāvaṃ hi tatra nāṭyaṃ vrajediti //
NāṭŚ, 2, 23.2 sa veśmanaḥ prakṛṣṭatvād vrajedavyaktatāṃ parām //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 139.0 avyaktapretonmattamūḍhopadeśāt //
PABh zu PāśupSūtra, 1, 9, 140.0 neha loke avyaktapretonmattamūḍhāḥ saṃvyavahāraṃ kurvanti yasmād ato'trāsaṃvyavahārastantre siddhaḥ //
PABh zu PāśupSūtra, 3, 1.1, 4.0 ṣaḍāśramaliṅgānupalabdhāv anavadhṛtoktaliṅgavad avyaktāḥ kriyāḥ kāryāḥ //
PABh zu PāśupSūtra, 3, 2, 7.0 āha avyaktaliṅgino vyaktācārasya kā kāryaniṣpattiḥ //
PABh zu PāśupSūtra, 3, 3, 6.0 āha keṣvavyaktaliṅginā vyaktācāreṇāvamatena bhavitavyamiti //
PABh zu PāśupSūtra, 3, 7, 7.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yaṃ nidrāviṣṭo vāyuruddho'yaṃ duṣkāmy asamyakkārī asamyagvādī ityevamugrairvacobhir abhighnantīti vādāḥ //
PABh zu PāśupSūtra, 3, 10, 7.0 kiṃ vā avyaktāvasthānaiva caritavyam //
PABh zu PāśupSūtra, 4, 1, 27.0 taducyate avyaktapretādyavasthānair liṅgairgopyā ityarthaḥ //
PABh zu PāśupSūtra, 4, 2, 5.0 āha avyaktapretatvādeva gūḍhatvaprāpteḥ punaruktam iti //
PABh zu PāśupSūtra, 4, 2, 7.0 tatrāvasthānamātram evāvyaktam //
PABh zu PāśupSūtra, 4, 2, 9.0 api ca tatra niṣpannaṃ liṅgam avyaktam //
PABh zu PāśupSūtra, 4, 2, 11.0 na vāvyaktapretatvaṃ vā vidyāliṅgam //
PABh zu PāśupSūtra, 4, 5, 14.0 āha kimavyaktapreta ityavasthānadvayamevātra kartavyam //
PABh zu PāśupSūtra, 4, 8, 4.0 avyakto'yaṃ preto'yam unmatto'yaṃ mūḍho'yaṃ mūrkho'yamiti vaktāro vadantītyarthaḥ //
PABh zu PāśupSūtra, 4, 8, 15.0 āha vratādīni gopayitvā samyaksādhanaprayoge utsṛṣṭopayoge ca tataḥ ko guṇaḥ yaṃ guṇaṃ jñātvā avyaktapretonmattādyā vādā niṣpādyā iti //
PABh zu PāśupSūtra, 4, 8, 17.0 api ca avyaktapretonmattādyaṃ brāhmaṇakarmaviruddhaṃ kramaṃ dṛṣṭvā yāvadayaṃ śiṣyaḥ enamarthaṃ na bravīti tattasya hṛdistham aśaṅkitam upalabhyottaraṃ brūma iti kṛtvā bhagavānidaṃ sūtramuvāca //
PABh zu PāśupSūtra, 4, 9, 7.0 etac ca mānadvayamavyaktaliṅgavacanāt pratiṣiddham //
PABh zu PāśupSūtra, 4, 10, 31.0 vyaktaliṅgapūrvakatvād avyaktādikramasya //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 5.1, 4.0 dvitīyāvasthā tu jātyādivyakter ahetutvād avyaktāvasthety uktā //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 6.0 avyaktaliṅgopadeśād vidyādigopanopadeśāc ceti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 14.0 pretonmattamūḍhāvasthāntarasadbhāvād adhikavyavacchedānupapattir iti cen na gopananiyamenāvyaktāvasthāyām evāntarbhāvāt //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 15.0 jayacchedāvasthayor apy avyaktāvasthātvaprasaṅga iti cen nānayor gopananiyamānabhyupagamān niṣṭhāvasthām anabhyupagamya siddhāvasthāṃ pañcamīm āhuḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 6.0 avyaktāvasthāgamane pratyanīkatvāt //
Suśrutasaṃhitā
Su, Sū., 6, 34.1 bhūr avyaktasthalaśvabhrā bahuśasyopaśobhitā /
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 36, 13.1 avyaktaḥ kila toyasya raso niścayaniścitaḥ /
Su, Sū., 36, 13.2 rasaḥ sa eva cāvyakto vyakto bhūmirasādbhavet //
Su, Sū., 41, 4.5 ślakṣṇasūkṣmamṛduvyavāyiviśadaviviktamavyaktarasaṃ śabdabahulamākāśīyaṃ tan mārdavaśauṣiryalāghavakaram iti //
Su, Sū., 45, 6.3 tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //
Su, Sū., 45, 6.3 tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //
Su, Sū., 45, 6.3 tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //
Su, Sū., 45, 20.1 nirgandhamavyaktarasaṃ tṛṣṇāghnaṃ śuci śītalam /
Su, Nid., 1, 7.2 avyakto vyaktakarmā ca rūkṣaḥ śīto laghuḥ kharaḥ //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Ka., 8, 80.1 īṣatsakaṇḍu pracalaṃ sakoṭhamavyaktavarṇaṃ prathame 'hani syāt /
Su, Utt., 1, 22.1 gurūṣātodarāgādyair juṣṭaṃ cāvyaktalakṣaṇaiḥ /
Su, Utt., 7, 7.1 avyaktāni sa rūpāṇi sarvāṇyeva prapaśyati /
Su, Utt., 53, 5.2 sarvātmake bhavati sarvavikārasaṃpadavyaktatā ca vacasastamasādhyamāhuḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 15.2, 1.7 pratisarge mṛtpiṇḍaṃ hemapiṇḍaṃ vā kuṭakaṭakādayo nirviśanto 'vyaktībhavanti tat kāraṇarūpam evānabhivyaktaṃ kāryam apekṣyāvyaktaṃ bhavati /
STKau zu SāṃKār, 15.2, 1.12 tasmāt kāraṇe kāryasya sata eva vibhāgāvibhāgābhyām avyaktaṃ kāraṇam astīti /
STKau zu SāṃKār, 15.2, 1.16 na hi satkāryapakṣe kāryasyāvyaktatāyā anyasyāṃ śaktāvasti pramāṇam /
STKau zu SāṃKār, 15.2, 1.19 śaktitaḥ pravṛttiḥ kāraṇakāryavibhāgāvibhāgau ca mahata eva paramāvyaktatvaṃ sādhayiṣyata iti kṛtaṃ tataḥ pareṇāvyakteneti /
STKau zu SāṃKār, 15.2, 1.25 ghaṭādayo hi parimitā avyaktahetukā dṛṣṭāḥ /
STKau zu SāṃKār, 15.2, 1.26 uktam etad yathā kāryasyāvyaktāvasthā kāraṇam eveti /
STKau zu SāṃKār, 15.2, 1.33 yāni ca yadrūpasamanugatāni tāni tatsvabhāvāvyaktakāraṇāni yathā mṛddhemapiṇḍasamanugatāḥ kuṭamukuṭādayo mṛddhemapiṇḍāvyaktakāraṇā iti kāraṇam astyavyaktaṃ bhedānām iti siddham /
STKau zu SāṃKār, 15.2, 1.33 yāni ca yadrūpasamanugatāni tāni tatsvabhāvāvyaktakāraṇāni yathā mṛddhemapiṇḍasamanugatāḥ kuṭamukuṭādayo mṛddhemapiṇḍāvyaktakāraṇā iti kāraṇam astyavyaktaṃ bhedānām iti siddham /
Sūryasiddhānta
SūrSiddh, 1, 1.1 acintyāvyaktarūpāya nirguṇāya guṇātmane /
Sūryaśataka
SūryaŚ, 1, 6.1 śīrṇaghrāṇāṅghripāṇīn vraṇibhir apaghanair ghargharāvyaktaghoṣān dīrghāghrātān aghaughaiḥ punarapi ghaṭayatyeka ullāghayan yaḥ /
Tantrākhyāyikā
TAkhy, 1, 534.1 āvedite ca tasminn arthe 'vagate 'vyaktavyavahāraduśchedatayā saṃniruddhau //
Viṣṇupurāṇa
ViPur, 1, 2, 3.2 avyaktavyaktarūpāya viṣṇave muktihetave //
ViPur, 1, 2, 14.1 tad eva sarvam evaitad vyaktāvyaktasvarūpavat /
ViPur, 1, 2, 15.2 vyaktāvyakte tathaivānye rūpe kālas tathāparam //
ViPur, 1, 2, 18.1 vyaktaṃ viṣṇus tathāvyaktaṃ puruṣaḥ kāla eva ca /
ViPur, 1, 4, 21.2 jayānanta jayāvyakta jaya vyaktamaya prabho /
ViPur, 1, 9, 50.2 avyaktam avikāraṃ yat tad viṣṇoḥ paramaṃ padam //
ViPur, 1, 20, 9.3 vyaktāvyaktakalātīta sakaleśa nirañjana //
ViPur, 1, 22, 22.1 ekenāṃśena brahmāsau bhavatyavyaktamūrtimān /
ViPur, 3, 3, 26.2 yattadavyaktamamṛtaṃ pravṛttirbrahma śāśvatam //
ViPur, 4, 2, 89.1 tasminn aśeṣaujasi sarvarūpiṇyavyaktavispaṣṭatanāvanante /
ViPur, 5, 1, 15.2 kalākāṣṭhānimeṣātmā kālaścāvyaktamūrtimān //
ViPur, 5, 1, 40.1 tvamavyaktamanirdeśyam acintyānāmavarṇavat /
ViPur, 5, 1, 47.1 vyaktāvyaktasvarūpastvaṃ samaṣṭivyaṣṭirūpavān /
ViPur, 6, 4, 46.1 vyaktāvyaktātmikā tasmin prakṛtiḥ sampralīyate /
ViPur, 6, 5, 66.1 yat tad avyaktam ajaram acintyam ajam avyayam /
ViPur, 6, 5, 86.1 sa īśvaro vyaṣṭisamaṣṭirūpo 'vyaktasvarūpaḥ prakaṭasvarūpaḥ /
Viṣṇusmṛti
ViSmṛ, 20, 53.1 avyakto 'yam acintyo 'yam avikāryo 'yam ucyate /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 16.1, 1.1 dṛṣṭānuśravikaviṣayadoṣadarśī viraktaḥ puruṣadarśanābhyāsāt tacchuddhipravivekāpyāyitabuddhir guṇebhyo vyaktāvyaktadharmakebhyo virakta iti /
YSBhā zu YS, 2, 5.1, 15.1 vyaktam avyaktaṃ vā sattvam ātmatvenābhipratītya tasya saṃpadam anunandaty ātmasaṃpadaṃ manvānas tasya vyāpadam anuśocaty ātmavyāpadaṃ manyamānaḥ sa sarvo 'pratibuddha iti //
Acintyastava
Acintyastava, 1, 38.2 anālayam athāvyaktam acintyam anidarśanam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 20.0 tatra dravye kaściddharmaḥ sadyo vyaktaḥ kaścidavyaktaḥ kaścid īṣad vyaktaḥ kaścidante vyaktaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 7.0 atra dṛṣṭāntam āha yathā viśvaṃ kartṛ vyaktāvyaktākhyabhedadvayaṃ nātikrāmati //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 32.2 ataḥ paraṃ yadavyaktam avyūḍhaguṇabṛṃhitam //
BhāgPur, 1, 4, 16.1 parāvarajñaḥ sa ṛṣiḥ kālenāvyaktaraṃhasā /
BhāgPur, 1, 5, 5.3 tanmūlam avyaktam agādhabodhaṃ pṛcchāmahe tvātmabhavātmabhūtam //
BhāgPur, 1, 19, 36.1 anyathā te 'vyaktagaterdarśanaṃ naḥ kathaṃ nṛṇām /
BhāgPur, 2, 6, 10.1 avyaktarasasindhūnāṃ bhūtānāṃ nidhanasya ca /
BhāgPur, 2, 6, 28.2 ayajan vyaktam avyaktaṃ puruṣaṃ susamāhitāḥ //
BhāgPur, 2, 10, 34.1 ataḥ paraṃ sūkṣmatamam avyaktaṃ nirviśeṣaṇam /
BhāgPur, 3, 8, 29.2 avyaktamūlaṃ bhuvanāṅghripendram ahīndrabhogair adhivītavalśam //
BhāgPur, 3, 8, 33.2 astaud visargābhimukhas tam īḍyam avyaktavartmany abhiveśitātmā //
BhāgPur, 3, 10, 12.2 īśvareṇa paricchinnaṃ kālenāvyaktamūrtinā //
BhāgPur, 3, 12, 48.1 śabdabrahmātmanas tasya vyaktāvyaktātmanaḥ paraḥ /
BhāgPur, 3, 15, 3.3 na hy avyaktaṃ bhagavataḥ kālenāspṛṣṭavartmanaḥ //
BhāgPur, 3, 15, 5.2 gṛhītaguṇabhedāya namas te 'vyaktayonaye //
BhāgPur, 3, 24, 37.1 eṣa ātmapatho 'vyakto naṣṭaḥ kālena bhūyasā /
BhāgPur, 3, 32, 37.2 kālasya cāvyaktagater yo 'ntardhāvati jantuṣu //
BhāgPur, 4, 4, 21.2 tadannatṛptair asuhṛdbhir īḍitā avyaktaliṅgā avadhūtasevitāḥ //
BhāgPur, 4, 20, 38.2 avyaktāya ca devānāṃ devāya svapuraṃ yayau //
BhāgPur, 4, 27, 29.1 tvamavyaktagatirbhuṅkṣva lokaṃ karmavinirmitam /
BhāgPur, 4, 27, 30.2 carāmyubhābhyāṃ loke 'sminavyakto bhīmasainikaḥ //
BhāgPur, 8, 7, 35.2 mṛḍanāya hi lokasya vyaktiste 'vyaktakarmaṇaḥ //
BhāgPur, 10, 3, 24.2 rūpaṃ yattatprāhuravyaktamādyaṃ brahma jyotirnirguṇaṃ nirvikāram /
BhāgPur, 10, 3, 26.1 yo 'yaṃ kālastasya te 'vyaktabandho ceṣṭāmāhuśceṣṭate yena viśvam /
BhāgPur, 11, 7, 48.2 kalānām iva candrasya kālenāvyaktavartmanā //
Bhāratamañjarī
BhāMañj, 1, 368.2 vāyuḥ śabdairivākrānto bhūtairavyaktaśaktibhiḥ //
BhāMañj, 1, 818.1 avyaktabhāṣī bālo 'yaṃ hṛdayānandanirjharaḥ /
BhāMañj, 1, 823.2 ityavyaktaṃ śiśoḥ śrutvā rurudurgṛhayoṣitaḥ //
BhāMañj, 6, 43.1 ādimadhyāvasāneṣu vyaktāvyaktasvarūpiṇaḥ /
BhāMañj, 6, 115.2 bhūtānyekastu bhagavānavyakto na vinaśyati /
BhāMañj, 6, 143.2 avyaktamakṣaraṃ ye ca teṣāṃ ke 'dhikayoginaḥ //
BhāMañj, 6, 145.1 kleśenaiva tu matprāptiravyaktākṣarasevanāt /
BhāMañj, 13, 933.1 sahasrayugaparyanteṣvavyakto vyaktatāṃ gataḥ /
BhāMañj, 13, 1193.1 viṣṇoravyaktarūpasya caturdhā vyaktarūpiṇaḥ /
BhāMañj, 13, 1202.2 so 'vyaktaḥ paramo viṣṇurbhūtānāṃ prabhavo 'vyayaḥ /
Garuḍapurāṇa
GarPur, 1, 86, 8.1 śilārūpeṇa cāvyaktās tasmāddevamayī śilā /
GarPur, 1, 86, 12.1 tathā vyakto 'vyaktarūpī āsīdādirgadādharaḥ /
GarPur, 1, 146, 5.2 liṅgamavyaktamalpatvādvyādhīnāṃ tadyathāyatham //
GarPur, 1, 150, 18.2 ete sidhyeyuravyaktāḥ vyaktāḥ prāṇaharā dhruvam //
Kathāsaritsāgara
KSS, 4, 3, 94.1 taṃ ca krīḍākalitalalitāvyaktanarmābhilāṣaṃ yāntaṃ prītipravaṇamanasām aṅkato 'ṅkaṃ nṛpāṇām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 4.0 yadvā bījam ivāṅkurādīnāṃ kalādikāryāṇām upādānaṃ māyaivānyānapekṣiṇī sṛṣṭyādikṛd bhavatu prakṛtireva vāvyaktā etatkartṛtve nāstu yāṃ vinā tasyeśvarasyāpi tatkāryāniṣpattir upalabhyate kṣityādyātmanā pārārthyapravṛttā anyānapekṣiṇī prakṛtireva ataḥ kim īśvareṇeti kāpilāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 1.2, 1.0 māyātattvātprathamataḥ kalābhidheyayoḥ kalāniyatyoḥ kālasya nṛśabdenoktasya puṃsaśca puṃspratyayahetos tattvaviśeṣasyābhivyaktiḥ kalātattvāt tu vidyārāgāvyaktānāṃ mātṛśabdena ca prakṛtir avyaktākhyā tatsakāśād guṇāḥ tebhyo buddhiḥ tasyā ahaṃkāraḥ tasmāttaijasādbuddhīndriyāṇi manaśca vaikārikāt karmendriyāṇi bhūtādisaṃjñāt mātrāśabdenoddiṣṭāni tanmātrāṇi tebhyo bhūtānītyasmād anukramād etad granthitattvato 'bhivyaṅgyam //
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 78.1 kaṣāyaṃ vāyavīye syādavyaktaṃ nābhase smṛtam /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 4.1, 10.0 yaś cāvyakto 'sphuṭapratibhāso rasanendriyeṇopalabhyate so 'nurasaḥ //
SarvSund zu AHS, Sū., 9, 18.1, 8.0 atra dṛṣṭāntam āha vyaktāvyaktam ityādi //
SarvSund zu AHS, Sū., 9, 18.1, 9.0 vyaktaṃ cāvyaktaṃ ca vyaktāvyaktaṃ nānātmakam api jagattrailokyaṃ kartṛ yathā vyaktaṃ cāvyaktaṃ ca nātikrāmati tathā dravyam agnīṣomāv ityarthaḥ //
SarvSund zu AHS, Sū., 9, 18.1, 9.0 vyaktaṃ cāvyaktaṃ ca vyaktāvyaktaṃ nānātmakam api jagattrailokyaṃ kartṛ yathā vyaktaṃ cāvyaktaṃ ca nātikrāmati tathā dravyam agnīṣomāv ityarthaḥ //
SarvSund zu AHS, Sū., 9, 18.1, 9.0 vyaktaṃ cāvyaktaṃ ca vyaktāvyaktaṃ nānātmakam api jagattrailokyaṃ kartṛ yathā vyaktaṃ cāvyaktaṃ ca nātikrāmati tathā dravyam agnīṣomāv ityarthaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 17.0 ghargharāvyaktaghoṣān ghargharo jarjaro'vyakto'sphuṭo ghoṣo dhvaniryeṣām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 17.0 ghargharāvyaktaghoṣān ghargharo jarjaro'vyakto'sphuṭo ghoṣo dhvaniryeṣām //
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 38.2 avyaktadhvanirāvasphoṭaśrutinādanādāntaiḥ //
TantraS, Dvāviṃśam āhnikam, 40.2 kucamadhyahṛdayadeśād oṣṭhānte kaṇṭhagaṃ yad avyaktam //
Tantrāloka
TĀ, 3, 146.1 ata eva visargo 'yam avyaktahakalātmakaḥ /
TĀ, 3, 147.1 yattadakṣaramavyaktaṃ kāntākaṇṭhe vyavasthitam /
TĀ, 3, 244.1 kilāvyaktadhvanau tasminvādane parituṣyati /
TĀ, 5, 113.1 yattadavyaktaliṅgaṃ nṛśivaśaktyavibhāgavat /
TĀ, 5, 115.2 vyaktāvyaktamidaṃ liṅgaṃ mantravīryaṃ parāparam //
TĀ, 5, 117.2 vyaktātsiddhiprasavo vyaktāvyaktāddvayaṃ vimokṣaśca /
TĀ, 5, 117.3 avyaktādbalamādyaṃ parasya nānuttare tviyaṃ carcā //
TĀ, 5, 118.2 vyaktāvyaktaṃ tasmādgalite tasmiṃstadavyaktam //
TĀ, 5, 118.2 vyaktāvyaktaṃ tasmādgalite tasmiṃstadavyaktam //
TĀ, 5, 119.2 avyakte viśrāmyati nānuttaradhāmagā tviyaṃ carcā //
TĀ, 5, 132.1 avyaktānukṛtiprāyo dhvanirvarṇaḥ sa kathyate /
TĀ, 6, 156.1 evamavyaktakālaṃ tu parārdhairdaśabhirjahi /
TĀ, 8, 393.1 nāḍyā brahmabile līnaḥ so 'vyaktadhvanirakṣaraḥ /
TĀ, 9, 40.2 māyāto 'vyaktakalayoriti rauravasaṃgrahe //
TĀ, 16, 107.1 jalāddhyantaṃ tryaṅgule cedavyaktaṃ tu catuṣṭaye /
TĀ, 16, 222.1 avyaktāntaṃ svare nyasyā śeṣaṃ śeṣeṣu yojayet /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 13.0 athavā pratyekaṃ vyaktāvyaktatayā bahirantaratayā śāntodriktatayā vā vibhāti //
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
Āryāsaptaśatī
Āsapt, 2, 415.2 avyaktaṃ kūjantī saṅketaṃ tamasi sā bhramati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 25.0 avyaktarasapakṣaṃ niṣedhayati avyaktībhāva ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 26.0 avyaktībhāva ityabhūtatadbhāve cvipratyayena rasānāṃ madhurādīnāṃ vyaktānām eva kvacidādhāre 'vyaktatvaṃ nānyo madhurādibhyo 'vyaktarasa ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 26.0 avyaktībhāva ityabhūtatadbhāve cvipratyayena rasānāṃ madhurādīnāṃ vyaktānām eva kvacidādhāre 'vyaktatvaṃ nānyo madhurādibhyo 'vyaktarasa ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 32.0 yathā dūrād avijñāyamānaviśeṣavarṇe vastuni rūpasāmānyapratītir bhavati na śuklatvādiviśeṣabuddhiḥ tathānurase 'vyaktībhāvo bhavati pradhānaṃ vyaktaṃ rasamanugato 'vyaktatvenetyanurasaḥ yathā veṇuyave madhure kaṣāyo 'nurasaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 35.0 kiṃvā aṇurasasamanvite iti pāṭhas tena aṇurasenaikena maricena śarkarāpānake kaṭutvam avyaktaṃ syāt //
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
ĀVDīp zu Ca, Sū., 26, 28.2, 3.0 yataśca madhurādaya eva vyaktatvāvyaktatvābhyāṃ rasānurasarūpāḥ ato'vyakto nāma saptamo raso nāsti //
ĀVDīp zu Ca, Sū., 26, 28.2, 3.0 yataśca madhurādaya eva vyaktatvāvyaktatvābhyāṃ rasānurasarūpāḥ ato'vyakto nāma saptamo raso nāsti //
ĀVDīp zu Ca, Sū., 26, 28.2, 5.0 anye tv āhuḥ śuṣkasya cetyanena yasya dravyasya śuṣkasya cārdrasya copayogaḥ tatra śuṣkāvasthāyāṃ yo 'vyaktaḥ sa rasa ucyate yastvārdrāvasthāyāṃ vyaktaḥ san śuṣkāvasthāyāṃ nānuyāti nāsau rasaḥ kiṃtv anurasaḥ //
ĀVDīp zu Ca, Sū., 26, 65.2, 6.3 vyaktāvyaktaṃ jagadiva nātikrāmati jātucit vā //
ĀVDīp zu Ca, Sū., 26, 84.19, 2.0 kalamūkateti kalamūkatā avyaktavacanatā //
ĀVDīp zu Ca, Sū., 27, 177.2, 5.0 tantrāntaravacanaṃ hi yāvaddhi cāvyaktarasānvitāni navaprarūḍhāni ca mūlakāni bhavanti tāvallaghudīpanāni pittānilaśleṣmaharāṇi caiva //
ĀVDīp zu Ca, Śār., 1, 17.2, 3.2 ṣoḍaśakastu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ iti tathāpīha prakṛtivyatiriktaṃ codāsīnaṃ puruṣamavyaktatvasādharmyād avyaktāyāṃ prakṛtāveva prakṣipya avyaktaśabdenaiva gṛhṇāti tena caturviṃśatikaḥ puruṣaḥ ityaviruddham //
ĀVDīp zu Ca, Śār., 1, 17.2, 3.2 ṣoḍaśakastu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ iti tathāpīha prakṛtivyatiriktaṃ codāsīnaṃ puruṣamavyaktatvasādharmyād avyaktāyāṃ prakṛtāveva prakṣipya avyaktaśabdenaiva gṛhṇāti tena caturviṃśatikaḥ puruṣaḥ ityaviruddham //
ĀVDīp zu Ca, Śār., 1, 35.2, 5.0 yadi vā karmendriyāṇyabhidhāya mahābhūtānītyādinā arthā evāśrayabhūtakhādikathanenocyante yā yad indriyam āśrityetyādinā tu sphuṭopalabhyamānā buddhivṛttibhedā ucyante buddhyahaṃkāratanmātrāṇyavyaktāni tu sūkṣmāṇi noktāni tāni sarvāṇyeva buddhīndriyamano'rthānām ityādigranthe paraśabdenocyante tena yogadharaṃ paramityanena mūlaprakṛtistathā prakṛtivikṛtayaśca mahadādayaḥ saptocyante evaṃ caturviṃśatiko rāśirbhavati //
ĀVDīp zu Ca, Śār., 1, 62.2, 10.0 punaḥ prakārāntareṇa vyaktāvyaktārtham āha vakṣyata ityādi //
ĀVDīp zu Ca, Śār., 1, 62.2, 11.0 aparaṃ dvayamiti prakārāntarakṛtaṃ vyaktāvyaktadvayam //
ĀVDīp zu Ca, Indr., 1, 7.6, 7.0 yadvā āyuḥkṣayarūpaṃ yannimittaṃ tadvidyamānamapi nānyairupalabhyate kiṃtu tadeva hi riṣṭādunnīyate tena avyaktanimittatvam ihānimittatvaṃ jñeyam //
ĀVDīp zu Ca, Cik., 22, 8.2, 7.0 uktaṃ ca avyaktaṃ lakṣaṇaṃ tasya pūrvarūpam iti smṛtam iti //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 18.0 etena avyaktasyātmano vyaktaśarīranirvṛttau śukraṃ hetur ityuktaṃ bhavati //
Caurapañcaśikā
CauP, 1, 21.2 avyaktaniḥsvanitakātarakathyamānasaṃkīrṇavarṇaruciraṃ vacanaṃ priyāyāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 71.1 vyaktāvyaktasvarūpeṇa bhūteṣu vasa sarvadā /
Gorakṣaśataka
GorŚ, 1, 2.2 jñānāmodamahodadhiḥ samabhavad yatrādināthaḥ svayaṃ vyaktāvyaktaguṇādhikaṃ tam aniśaṃ śrīmīnanāthaṃ bhaje //
Haribhaktivilāsa
HBhVil, 5, 190.2 mugdhais tarakṣunakhakalpitakaṇṭhabhūṣair avyaktamañjuvacanaiḥ pṛthukaiḥ parītam //
HBhVil, 5, 237.1 kecin nyasyanti tattvādīnn avyaktāni yathoditam /
Janmamaraṇavicāra
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 28.2 jāreṇa janayed garbhaṃ mṛte 'vyakte gate patau //
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 92.1 yathāpīdaṃ bhagavan avyaktā akuśalā avidhijñāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 39.1 acintyāvyaktarūpāya mahādevāya dhāmane /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 23.2 cacāra tasminnekākī vyaktāvyaktaḥ sanātanaḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 21.2 avyaktāṅgīṃ mahābhāgāmapaśyatsa tu narmadām //
SkPur (Rkh), Revākhaṇḍa, 19, 29.1 sarvavyāpinamavyaktamanantaṃ viśvatomukham /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 20, 3.0 avyakto 'haḥsaṃghāto daśarātram adhikurvīta //