Occurrences

Vasiṣṭhadharmasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Pāśupatasūtra
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Sūryaśatakaṭīkā
Tantrāloka
Vātūlanāthasūtravṛtti
Āyurvedadīpikā
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 10, 18.1 avyaktaliṅgo 'vyaktācāraḥ //
VasDhS, 10, 18.1 avyaktaliṅgo 'vyaktācāraḥ //
Arthaśāstra
ArthaŚ, 2, 11, 78.1 avyaktarūpā duhilitikā citrā vā bisī //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 4, 57.0 avyaktānukaraṇād dvyajavarārdhād anitau ḍāc //
Aṣṭādhyāyī, 6, 1, 98.0 avyaktānukaraṇasya ata itau //
Buddhacarita
BCar, 9, 74.1 na me kṣamaṃ saṃśayajaṃ hi darśanaṃ grahītumavyaktaparasparāhatam /
Carakasaṃhitā
Ca, Sū., 26, 39.0 saumyāḥ khalvāpo'ntarikṣaprabhavāḥ prakṛtiśītā laghvyaś cāvyaktarasāśca tāstvantarikṣādbhraśyamānā bhraṣṭāśca pañcamahāguṇasamanvitā jaṅgamasthāvarāṇāṃ bhūtānāṃ mūrtīr abhiprīṇayanti tāsu mūrtiṣu ṣaḍ abhimūrchanti rasāḥ //
Ca, Śār., 1, 68.1 avyaktād vyaktatāṃ yāti vyaktād avyaktatāṃ punaḥ /
Ca, Śār., 4, 9.1 sa sarvaguṇavān garbhatvamāpannaḥ prathame māsi saṃmūrchitaḥ sarvadhātukaluṣīkṛtaḥ kheṭabhūto bhavatyavyaktavigrahaḥ sadasadbhūtāṅgāvayavaḥ //
Ca, Indr., 1, 15.2 eḍakakalagrastāvyaktagadgadakṣāmadīnānukīrṇās tvāturāṇāṃ svarā vaikārikā bhavanti yāṃścāparān upekṣamāṇo'pi vidyāt prāgvikṛtān abhūtvotpannān /
Ca, Cik., 3, 59.2 visargaṃ dvādaśe kṛtvā divase 'vyaktalakṣaṇam //
Mahābhārata
MBh, 1, 43, 36.2 imam avyaktarūpaṃ me garbham ādhāya sattama /
MBh, 1, 136, 19.3 avyaktavanamārgaḥ san bhañjan gulmalatāgurūn /
MBh, 3, 201, 20.2 caturviṃśaka ityeṣa vyaktāvyaktamayo guṇaḥ /
MBh, 3, 240, 43.2 vyapetābhraghane kāle dyaur ivāvyaktaśāradī //
MBh, 3, 292, 20.2 avyaktakalavākyāni vadantaṃ reṇuguṇṭhitam //
MBh, 6, BhaGī 2, 28.1 avyaktādīni bhūtāni vyaktamadhyāni bhārata /
MBh, 6, BhaGī 2, 28.2 avyaktanidhanānyeva tatra kā paridevanā //
MBh, 6, BhaGī 9, 4.1 mayā tatamidaṃ sarvaṃ jagadavyaktamūrtinā /
MBh, 12, 199, 28.1 avyaktātmā puruṣo 'vyaktakarmā so 'vyaktatvaṃ gacchati hyantakāle /
MBh, 12, 199, 28.1 avyaktātmā puruṣo 'vyaktakarmā so 'vyaktatvaṃ gacchati hyantakāle /
MBh, 12, 202, 13.1 nāvabhotsyanti saṃmūḍhā viṣṇum avyaktadarśanam /
MBh, 12, 204, 1.3 avyaktaprabhavānyāhur avyaktanidhanāni ca /
MBh, 12, 204, 1.4 avyaktanidhanaṃ vidyād avyaktātmātmakaṃ manaḥ //
MBh, 12, 242, 14.1 avyaktaprabhavāṃ śīghrāṃ dustarām akṛtātmabhiḥ /
MBh, 12, 303, 12.1 avyaktaikatvam ityāhur nānātvaṃ puruṣastathā /
MBh, 12, 325, 4.13 puruṣṭuta puruhūta viśvarūpa anantagate anantabhoga ananta anāde amadhya avyaktamadhya avyaktanidhana /
MBh, 12, 325, 4.13 puruṣṭuta puruhūta viśvarūpa anantagate anantabhoga ananta anāde amadhya avyaktamadhya avyaktanidhana /
MBh, 12, 331, 37.1 yair lakṣaṇair upetaḥ sa harir avyaktarūpadhṛk /
MBh, 12, 332, 2.1 avyaktayonirbhagavān durdarśaḥ puruṣottamaḥ /
MBh, 12, 335, 13.2 vyakte manasi saṃlīne vyakte cāvyaktatāṃ gate //
MBh, 13, 17, 11.2 nāmnāṃ kaṃcit samuddeśaṃ vakṣye hyavyaktayoninaḥ //
MBh, 13, 112, 19.1 mṛtaṃ śarīrarahitaṃ sūkṣmam avyaktatāṃ gatam /
MBh, 14, 8, 14.1 yāmyāyāvyaktakeśāya sadvṛtte śaṃkarāya ca /
MBh, 14, 12, 12.1 param avyaktarūpasya paraṃ muktvā svakarmabhiḥ /
MBh, 14, 18, 6.1 saukṣmyād avyaktabhāvācca na sa kvacana sajjate /
MBh, 14, 27, 13.1 bahūnyavyaktavarṇāni puṣpāṇi ca phalāni ca /
MBh, 14, 34, 8.2 vyaktān avyaktarūpāṃśca śataśo 'tha sahasraśaḥ //
Nyāyasūtra
NyāSū, 3, 2, 43.0 avyaktagrahaṇam anavasthāyitvāt vidyutsampāte rūpāvyaktagrahaṇavat //
NyāSū, 3, 2, 43.0 avyaktagrahaṇam anavasthāyitvāt vidyutsampāte rūpāvyaktagrahaṇavat //
Pāśupatasūtra
PāśupSūtra, 3, 2.0 avyaktaliṅgī vyaktācāraḥ //
Rāmāyaṇa
Rām, Bā, 69, 17.1 avyaktaprabhavo brahmā śāśvato nitya avyayaḥ /
Rām, Su, 4, 23.1 avyaktalekhām iva candralekhāṃ pāṃsupradigdhām iva hemalekhām /
Rām, Yu, 83, 4.2 bhayāvyaktakathāṃstatra nirdahann iva cakṣuṣā //
Rām, Utt, 79, 20.1 tad vākyam avyaktapadaṃ tāsāṃ strīṇāṃ niśamya tu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 1.4 tanv avyaktarasaṃ mṛṣṭaṃ śītaṃ laghv amṛtopamam //
AHS, Sū., 6, 102.1 yad bālam avyaktarasaṃ kiṃcit kṣāraṃ satiktakam /
AHS, Utt., 35, 8.1 vikāṣi sūkṣmam avyaktarasaṃ viṣamapāki ca /
AHS, Utt., 37, 61.2 avyaktavarṇaḥ pracalaḥ kiṃcitkaṇḍūrujānvitaḥ //
AHS, Utt., 40, 10.1 skhaladgamanam avyaktavacanaṃ dhūlidhūsaram /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 23.2 avyaktāṅgulipārṣṇyādinikṣepaṃ jāyate padam //
Kāmasūtra
KāSū, 3, 2, 16.6 nirbadhyamānā tu nāham evaṃ bravīmītyavyaktākṣaram anavasitārthaṃ vacanaṃ brūyāt /
KāSū, 3, 3, 5.5 pṛṣṭā ca kiṃcit sasmitam avyaktākṣaram anavasitārthaṃ ca mandaṃ mandam adhomukhī kathayati /
KāSū, 5, 6, 3.1 puruṣapratimā avyaktaliṅgāścādhiśayīran //
Kūrmapurāṇa
KūPur, 1, 11, 84.1 anādiravyaktaguhā mahānandā sanātanī /
KūPur, 1, 11, 93.1 vyaktāvyaktātmikā kṛṣṇā raktā śuklā prasūtikā /
KūPur, 1, 11, 240.2 kūṭasthamavyaktavapustavaiva namāmi rūpaṃ puruṣābhidhānam //
Liṅgapurāṇa
LiPur, 1, 1, 19.2 varṇāvayavam avyaktalakṣaṇaṃ bahudhā sthitam //
LiPur, 1, 3, 12.1 avyaktādiviśeṣāntaṃ viśvaṃ tasyāḥ samucchritam /
LiPur, 1, 92, 55.1 avyaktaliṅgairmunibhiḥ sarvasiddhāntavedibhiḥ /
LiPur, 2, 15, 23.2 vyaktāvyaktajñarūpīti śivaḥ kaiścinnigadyate //
LiPur, 2, 15, 25.1 vadantyavyaktaśabdena prakṛtiḥ ca parāṃ tathā /
LiPur, 2, 21, 47.2 pratiṣṭhayā tadūrdhvaṃ ca yāvadavyaktagocaram //
Matsyapurāṇa
MPur, 52, 22.2 brahmādyāś caturo mūlamavyaktādhipatiḥ smṛtaḥ //
MPur, 145, 87.2 avyaktātmā mahātmā vāhaṃkārātmā tathaiva ca //
MPur, 162, 5.1 avyaktaprabhavaṃ divyaṃ kimidaṃ rūpamāgatam /
MPur, 167, 64.1 vyaktamavyaktayogaṃ māmavagacchāsuradviṣam /
MPur, 172, 30.2 avyaktānantasalilaṃ vyaktāhaṃkāraphenilam //
Nāṭyaśāstra
NāṭŚ, 2, 21.2 yasmādavyaktabhāvaṃ hi tatra nāṭyaṃ vrajediti //
NāṭŚ, 2, 23.2 sa veśmanaḥ prakṛṣṭatvād vrajedavyaktatāṃ parām //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 139.0 avyaktapretonmattamūḍhopadeśāt //
PABh zu PāśupSūtra, 1, 9, 140.0 neha loke avyaktapretonmattamūḍhāḥ saṃvyavahāraṃ kurvanti yasmād ato'trāsaṃvyavahārastantre siddhaḥ //
PABh zu PāśupSūtra, 3, 2, 7.0 āha avyaktaliṅgino vyaktācārasya kā kāryaniṣpattiḥ //
PABh zu PāśupSūtra, 3, 3, 6.0 āha keṣvavyaktaliṅginā vyaktācāreṇāvamatena bhavitavyamiti //
PABh zu PāśupSūtra, 3, 10, 7.0 kiṃ vā avyaktāvasthānaiva caritavyam //
PABh zu PāśupSūtra, 4, 1, 27.0 taducyate avyaktapretādyavasthānair liṅgairgopyā ityarthaḥ //
PABh zu PāśupSūtra, 4, 2, 5.0 āha avyaktapretatvādeva gūḍhatvaprāpteḥ punaruktam iti //
PABh zu PāśupSūtra, 4, 2, 11.0 na vāvyaktapretatvaṃ vā vidyāliṅgam //
PABh zu PāśupSūtra, 4, 5, 14.0 āha kimavyaktapreta ityavasthānadvayamevātra kartavyam //
PABh zu PāśupSūtra, 4, 8, 15.0 āha vratādīni gopayitvā samyaksādhanaprayoge utsṛṣṭopayoge ca tataḥ ko guṇaḥ yaṃ guṇaṃ jñātvā avyaktapretonmattādyā vādā niṣpādyā iti //
PABh zu PāśupSūtra, 4, 8, 17.0 api ca avyaktapretonmattādyaṃ brāhmaṇakarmaviruddhaṃ kramaṃ dṛṣṭvā yāvadayaṃ śiṣyaḥ enamarthaṃ na bravīti tattasya hṛdistham aśaṅkitam upalabhyottaraṃ brūma iti kṛtvā bhagavānidaṃ sūtramuvāca //
PABh zu PāśupSūtra, 4, 9, 7.0 etac ca mānadvayamavyaktaliṅgavacanāt pratiṣiddham //
PABh zu PāśupSūtra, 4, 10, 31.0 vyaktaliṅgapūrvakatvād avyaktādikramasya //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 8.2, 6.0 avyaktāvasthāgamane pratyanīkatvāt //
Suśrutasaṃhitā
Su, Sū., 6, 34.1 bhūr avyaktasthalaśvabhrā bahuśasyopaśobhitā /
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 41, 4.5 ślakṣṇasūkṣmamṛduvyavāyiviśadaviviktamavyaktarasaṃ śabdabahulamākāśīyaṃ tan mārdavaśauṣiryalāghavakaram iti //
Su, Sū., 45, 6.3 tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //
Su, Sū., 45, 6.3 tatra svalakṣaṇabhūyiṣṭhāyāṃ bhūmāvamlaṃ lavaṇaṃ ca ambuguṇabhūyiṣṭhāyāṃ madhuraṃ tejoguṇabhūyiṣṭhāyāṃ kaṭukaṃ tiktaṃ ca vāyuguṇabhūyiṣṭhāyāṃ kaṣāyam ākāśaguṇabhūyiṣṭhāyāmavyaktarasam avyaktaṃ hyākāśamityataḥ tat pradhānamavyaktarasatvāt tatpeyamāntarīkṣalābhe //
Su, Sū., 45, 20.1 nirgandhamavyaktarasaṃ tṛṣṇāghnaṃ śuci śītalam /
Su, Ka., 8, 80.1 īṣatsakaṇḍu pracalaṃ sakoṭhamavyaktavarṇaṃ prathame 'hani syāt /
Su, Utt., 1, 22.1 gurūṣātodarāgādyair juṣṭaṃ cāvyaktalakṣaṇaiḥ /
Su, Utt., 53, 5.2 sarvātmake bhavati sarvavikārasaṃpadavyaktatā ca vacasastamasādhyamāhuḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 15.2, 1.16 na hi satkāryapakṣe kāryasyāvyaktatāyā anyasyāṃ śaktāvasti pramāṇam /
STKau zu SāṃKār, 15.2, 1.19 śaktitaḥ pravṛttiḥ kāraṇakāryavibhāgāvibhāgau ca mahata eva paramāvyaktatvaṃ sādhayiṣyata iti kṛtaṃ tataḥ pareṇāvyakteneti /
STKau zu SāṃKār, 15.2, 1.25 ghaṭādayo hi parimitā avyaktahetukā dṛṣṭāḥ /
STKau zu SāṃKār, 15.2, 1.26 uktam etad yathā kāryasyāvyaktāvasthā kāraṇam eveti /
STKau zu SāṃKār, 15.2, 1.33 yāni ca yadrūpasamanugatāni tāni tatsvabhāvāvyaktakāraṇāni yathā mṛddhemapiṇḍasamanugatāḥ kuṭamukuṭādayo mṛddhemapiṇḍāvyaktakāraṇā iti kāraṇam astyavyaktaṃ bhedānām iti siddham /
STKau zu SāṃKār, 15.2, 1.33 yāni ca yadrūpasamanugatāni tāni tatsvabhāvāvyaktakāraṇāni yathā mṛddhemapiṇḍasamanugatāḥ kuṭamukuṭādayo mṛddhemapiṇḍāvyaktakāraṇā iti kāraṇam astyavyaktaṃ bhedānām iti siddham /
Sūryasiddhānta
SūrSiddh, 1, 1.1 acintyāvyaktarūpāya nirguṇāya guṇātmane /
Sūryaśataka
SūryaŚ, 1, 6.1 śīrṇaghrāṇāṅghripāṇīn vraṇibhir apaghanair ghargharāvyaktaghoṣān dīrghāghrātān aghaughaiḥ punarapi ghaṭayatyeka ullāghayan yaḥ /
Tantrākhyāyikā
TAkhy, 1, 534.1 āvedite ca tasminn arthe 'vagate 'vyaktavyavahāraduśchedatayā saṃniruddhau //
Viṣṇupurāṇa
ViPur, 1, 2, 3.2 avyaktavyaktarūpāya viṣṇave muktihetave //
ViPur, 1, 2, 14.1 tad eva sarvam evaitad vyaktāvyaktasvarūpavat /
ViPur, 1, 20, 9.3 vyaktāvyaktakalātīta sakaleśa nirañjana //
ViPur, 1, 22, 22.1 ekenāṃśena brahmāsau bhavatyavyaktamūrtimān /
ViPur, 4, 2, 89.1 tasminn aśeṣaujasi sarvarūpiṇyavyaktavispaṣṭatanāvanante /
ViPur, 5, 1, 15.2 kalākāṣṭhānimeṣātmā kālaścāvyaktamūrtimān //
ViPur, 5, 1, 47.1 vyaktāvyaktasvarūpastvaṃ samaṣṭivyaṣṭirūpavān /
ViPur, 6, 4, 46.1 vyaktāvyaktātmikā tasmin prakṛtiḥ sampralīyate /
ViPur, 6, 5, 86.1 sa īśvaro vyaṣṭisamaṣṭirūpo 'vyaktasvarūpaḥ prakaṭasvarūpaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 16.1, 1.1 dṛṣṭānuśravikaviṣayadoṣadarśī viraktaḥ puruṣadarśanābhyāsāt tacchuddhipravivekāpyāyitabuddhir guṇebhyo vyaktāvyaktadharmakebhyo virakta iti /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 18.1, 7.0 atra dṛṣṭāntam āha yathā viśvaṃ kartṛ vyaktāvyaktākhyabhedadvayaṃ nātikrāmati //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 16.1 parāvarajñaḥ sa ṛṣiḥ kālenāvyaktaraṃhasā /
BhāgPur, 1, 19, 36.1 anyathā te 'vyaktagaterdarśanaṃ naḥ kathaṃ nṛṇām /
BhāgPur, 2, 6, 10.1 avyaktarasasindhūnāṃ bhūtānāṃ nidhanasya ca /
BhāgPur, 3, 8, 29.2 avyaktamūlaṃ bhuvanāṅghripendram ahīndrabhogair adhivītavalśam //
BhāgPur, 3, 8, 33.2 astaud visargābhimukhas tam īḍyam avyaktavartmany abhiveśitātmā //
BhāgPur, 3, 10, 12.2 īśvareṇa paricchinnaṃ kālenāvyaktamūrtinā //
BhāgPur, 3, 12, 48.1 śabdabrahmātmanas tasya vyaktāvyaktātmanaḥ paraḥ /
BhāgPur, 3, 15, 5.2 gṛhītaguṇabhedāya namas te 'vyaktayonaye //
BhāgPur, 3, 32, 37.2 kālasya cāvyaktagater yo 'ntardhāvati jantuṣu //
BhāgPur, 4, 4, 21.2 tadannatṛptair asuhṛdbhir īḍitā avyaktaliṅgā avadhūtasevitāḥ //
BhāgPur, 4, 27, 29.1 tvamavyaktagatirbhuṅkṣva lokaṃ karmavinirmitam /
BhāgPur, 8, 7, 35.2 mṛḍanāya hi lokasya vyaktiste 'vyaktakarmaṇaḥ //
BhāgPur, 10, 3, 26.1 yo 'yaṃ kālastasya te 'vyaktabandho ceṣṭāmāhuśceṣṭate yena viśvam /
BhāgPur, 11, 7, 48.2 kalānām iva candrasya kālenāvyaktavartmanā //
Bhāratamañjarī
BhāMañj, 1, 368.2 vāyuḥ śabdairivākrānto bhūtairavyaktaśaktibhiḥ //
BhāMañj, 1, 818.1 avyaktabhāṣī bālo 'yaṃ hṛdayānandanirjharaḥ /
BhāMañj, 6, 43.1 ādimadhyāvasāneṣu vyaktāvyaktasvarūpiṇaḥ /
BhāMañj, 6, 145.1 kleśenaiva tu matprāptiravyaktākṣarasevanāt /
BhāMañj, 13, 1193.1 viṣṇoravyaktarūpasya caturdhā vyaktarūpiṇaḥ /
Garuḍapurāṇa
GarPur, 1, 86, 12.1 tathā vyakto 'vyaktarūpī āsīdādirgadādharaḥ /
Kathāsaritsāgara
KSS, 4, 3, 94.1 taṃ ca krīḍākalitalalitāvyaktanarmābhilāṣaṃ yāntaṃ prītipravaṇamanasām aṅkato 'ṅkaṃ nṛpāṇām /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 17.0 ghargharāvyaktaghoṣān ghargharo jarjaro'vyakto'sphuṭo ghoṣo dhvaniryeṣām //
Tantrāloka
TĀ, 3, 146.1 ata eva visargo 'yam avyaktahakalātmakaḥ /
TĀ, 3, 244.1 kilāvyaktadhvanau tasminvādane parituṣyati /
TĀ, 5, 113.1 yattadavyaktaliṅgaṃ nṛśivaśaktyavibhāgavat /
TĀ, 5, 132.1 avyaktānukṛtiprāyo dhvanirvarṇaḥ sa kathyate /
TĀ, 6, 156.1 evamavyaktakālaṃ tu parārdhairdaśabhirjahi /
TĀ, 8, 393.1 nāḍyā brahmabile līnaḥ so 'vyaktadhvanirakṣaraḥ /
TĀ, 9, 40.2 māyāto 'vyaktakalayoriti rauravasaṃgrahe //
TĀ, 16, 222.1 avyaktāntaṃ svare nyasyā śeṣaṃ śeṣeṣu yojayet /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 13.0 athavā pratyekaṃ vyaktāvyaktatayā bahirantaratayā śāntodriktatayā vā vibhāti //
VNSūtraV zu VNSūtra, 7.1, 6.0 evam īṣad ṛksvabhāvavākcatuṣṭayasya udayaś ca virāmaś ca tāv udayavirāmau sṛṣṭisaṃhārau tayoḥ prathā vyaktāvyaktatayā sadaiva aviratam ullasantyaḥ sphurantyas tāsu svaraḥ anāhatahatottīrṇamahānādollāsavikāsasvabhāvaḥ prathate savikalpanirvikalpasaṃviduttīrṇaparaviyadudayam eva prakāśitaṃ satatam akaraṇapravṛttyā prayātīty arthaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 9.3, 25.0 avyaktarasapakṣaṃ niṣedhayati avyaktībhāva ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 26.0 avyaktībhāva ityabhūtatadbhāve cvipratyayena rasānāṃ madhurādīnāṃ vyaktānām eva kvacidādhāre 'vyaktatvaṃ nānyo madhurādibhyo 'vyaktarasa ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 26.0 avyaktībhāva ityabhūtatadbhāve cvipratyayena rasānāṃ madhurādīnāṃ vyaktānām eva kvacidādhāre 'vyaktatvaṃ nānyo madhurādibhyo 'vyaktarasa ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 30.0 avyaktatvaṃ ca rasasāmānyamātropalabdhir madhurādiviśeṣaśūnyā sā ca jale bhavati yata uktaṃ jalaguṇakathane suśrute vyaktarasatā rasadoṣaḥ iti ihāpi ca avyaktarasaṃ ca iti vakṣyati loke'pi cāvyaktarasaṃ dravyamāsvādya vaktāro vadanti jalasyevāsya raso na kaścin madhurādir vyakta iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 32.0 yathā dūrād avijñāyamānaviśeṣavarṇe vastuni rūpasāmānyapratītir bhavati na śuklatvādiviśeṣabuddhiḥ tathānurase 'vyaktībhāvo bhavati pradhānaṃ vyaktaṃ rasamanugato 'vyaktatvenetyanurasaḥ yathā veṇuyave madhure kaṣāyo 'nurasaḥ //
ĀVDīp zu Ca, Sū., 26, 26.2, 5.0 pittaśleṣmaharaṃ bhavyam ityādi catūrasas tilaḥ yad uktaṃ snigdhoṣṇamadhuras tiktaḥ kaṣāyaḥ kaṭukas tilaḥ pañcarasaṃ tv āmalakaṃ harītakī ca śivā pañcarasā ityādivacanāt vyaktaṣaḍrasaṃ tu dravyam ihānuktaṃ viṣaṃ tv avyaktaṣaḍrasasaṃyuktaṃ hārīte tv eṇamāṃsaṃ vyaktaṣaḍrasasaṃyuktam uktam //
ĀVDīp zu Ca, Sū., 26, 28.2, 3.0 yataśca madhurādaya eva vyaktatvāvyaktatvābhyāṃ rasānurasarūpāḥ ato'vyakto nāma saptamo raso nāsti //
ĀVDīp zu Ca, Sū., 26, 84.19, 2.0 kalamūkateti kalamūkatā avyaktavacanatā //
ĀVDīp zu Ca, Sū., 27, 177.2, 5.0 tantrāntaravacanaṃ hi yāvaddhi cāvyaktarasānvitāni navaprarūḍhāni ca mūlakāni bhavanti tāvallaghudīpanāni pittānilaśleṣmaharāṇi caiva //
ĀVDīp zu Ca, Śār., 1, 17.2, 3.2 ṣoḍaśakastu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ iti tathāpīha prakṛtivyatiriktaṃ codāsīnaṃ puruṣamavyaktatvasādharmyād avyaktāyāṃ prakṛtāveva prakṣipya avyaktaśabdenaiva gṛhṇāti tena caturviṃśatikaḥ puruṣaḥ ityaviruddham //
ĀVDīp zu Ca, Śār., 1, 62.2, 10.0 punaḥ prakārāntareṇa vyaktāvyaktārtham āha vakṣyata ityādi //
ĀVDīp zu Ca, Śār., 1, 62.2, 11.0 aparaṃ dvayamiti prakārāntarakṛtaṃ vyaktāvyaktadvayam //
ĀVDīp zu Ca, Indr., 1, 7.6, 7.0 yadvā āyuḥkṣayarūpaṃ yannimittaṃ tadvidyamānamapi nānyairupalabhyate kiṃtu tadeva hi riṣṭādunnīyate tena avyaktanimittatvam ihānimittatvaṃ jñeyam //
Caurapañcaśikā
CauP, 1, 21.2 avyaktaniḥsvanitakātarakathyamānasaṃkīrṇavarṇaruciraṃ vacanaṃ priyāyāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 71.1 vyaktāvyaktasvarūpeṇa bhūteṣu vasa sarvadā /
Gorakṣaśataka
GorŚ, 1, 2.2 jñānāmodamahodadhiḥ samabhavad yatrādināthaḥ svayaṃ vyaktāvyaktaguṇādhikaṃ tam aniśaṃ śrīmīnanāthaṃ bhaje //
Haribhaktivilāsa
HBhVil, 5, 190.2 mugdhais tarakṣunakhakalpitakaṇṭhabhūṣair avyaktamañjuvacanaiḥ pṛthukaiḥ parītam //
Janmamaraṇavicāra
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 39.1 acintyāvyaktarūpāya mahādevāya dhāmane /
SkPur (Rkh), Revākhaṇḍa, 7, 21.2 avyaktāṅgīṃ mahābhāgāmapaśyatsa tu narmadām //