Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 12, 13.2 yajñakarmasu ye 'vyagrāḥ puruṣāḥ śilpinas tathā //
Rām, Bā, 49, 23.2 tac cāgamanam avyagraṃ viśālāyāś ca darśanam //
Rām, Bā, 67, 6.1 pṛṣṭvā kuśalam avyagraṃ vaideho mithilādhipaḥ /
Rām, Bā, 71, 8.2 ikṣvākukulam avyagraṃ bhavataḥ puṇyakarmaṇaḥ //
Rām, Ay, 19, 10.2 sutaṃ bharatam avyagram abhiṣecayitā tataḥ //
Rām, Ay, 27, 18.1 atha mām evam avyagrāṃ vanaṃ naiva nayiṣyasi /
Rām, Ay, 29, 11.1 atha bhrātaram avyagraṃ priyaṃ rāmaḥ priyaṃvadaḥ /
Rām, Ay, 31, 22.1 pratīkṣamāṇam avyagram anujñāṃ jagatīpateḥ /
Rām, Ay, 31, 26.2 gacchasvāriṣṭam avyagraḥ panthānam akutobhayam //
Rām, Ay, 46, 60.2 jagāma tūrṇam avyagraḥ sabhāryaḥ sahalakṣmaṇaḥ //
Rām, Ay, 70, 11.2 tāny avyagraṃ mahābāho kriyantām avicāritam //
Rām, Ay, 75, 11.2 kṣipram ānayatāvyagrāḥ kṛtyam ātyayikaṃ hi naḥ //
Rām, Ay, 98, 61.1 idaṃ nikhilam avyagraṃ pitryaṃ rājyam akaṇṭakam /
Rām, Ay, 109, 19.2 abhyavādayad avyagrā svaṃ nāma samudāharat //
Rām, Ār, 13, 4.2 sa tasya kulam avyagram atha papraccha nāma ca //
Rām, Ār, 41, 13.2 dyotayan vanam avyagraṃ śobhate śaśisaṃnibhaḥ //
Rām, Ār, 44, 34.2 idaṃ ca siddhaṃ vanajātam uttamaṃ tvadartham avyagram ihopabhujyatām //
Rām, Ki, 21, 2.2 avyagras tad avāpnoti sarvaṃ pretya śubhāśubham //
Rām, Su, 3, 34.1 śatasāhasram avyagram ārakṣaṃ madhyamaṃ kapiḥ /
Rām, Su, 49, 1.2 vākyam arthavad avyagrastam uvāca daśānanam //
Rām, Su, 51, 28.1 tatastīkṣṇārcir avyagraḥ pradakṣiṇaśikho 'nalaḥ /
Rām, Su, 60, 1.2 avyagramanaso yūyaṃ madhu sevata vānarāḥ //
Rām, Yu, 31, 63.2 dadarśāsīnam avyagraṃ rāvaṇaṃ sacivaiḥ saha //
Rām, Yu, 60, 45.2 bāṇāvapātāṃstvam ihādya dhīman mayā sahāvyagramanāḥ sahasva //
Rām, Yu, 83, 6.2 codayāmāsur avyagrān rākṣasāṃstānnṛpājñayā //
Rām, Yu, 94, 6.1 aviklavam asaṃbhrāntam avyagrahṛdayekṣaṇam /
Rām, Utt, 5, 6.1 trayo lokā ivāvyagrāḥ sthitāstraya ivāgnayaḥ /
Rām, Utt, 31, 10.2 mamāgamanam avyagrair yuṣmābhiḥ saṃnivedyatām //
Rām, Utt, 37, 6.1 bhavatāṃ prītir avyagrā tejasā parirakṣitā /
Rām, Utt, 73, 12.1 gaccha cāriṣṭam avyagraḥ panthānam akutobhayam /
Rām, Utt, 73, 14.2 adhyārohat tad avyagraḥ puṣpakaṃ hemabhūṣitam //
Rām, Utt, 93, 9.2 dadau kuśalam avyagraṃ praṣṭuṃ caivopacakrame //