Occurrences

Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Āpastambadharmasūtra
ĀpDhS, 2, 4, 9.0 ya etān avyagro yathopadeśaṃ kurute nityaḥ svargaḥ puṣṭiś ca //
ĀpDhS, 2, 21, 2.0 teṣu sarveṣu yathopadeśam avyagro vartamānaḥ kṣemaṃ gacchati //
Arthaśāstra
ArthaŚ, 2, 10, 4.1 so 'vyagramanā rājñaḥ saṃdeśaṃ śrutvā niścitārthaṃ lekhaṃ vidadhyāt deśaiśvaryavaṃśanāmadheyopacāram īśvarasya deśanāmadheyopacāram anīśvarasya //
Carakasaṃhitā
Ca, Indr., 12, 70.2 dūtaṃ praśastamavyagraṃ nirdiśedāgataṃ bhiṣak //
Mahābhārata
MBh, 1, 39, 24.2 gacchadhvaṃ yūyam avyagrā rājānaṃ kāryavattayā /
MBh, 1, 111, 19.2 akliṣṭaṃ phalam avyagro vindate buddhimān naraḥ //
MBh, 1, 119, 38.72 sāntvayāmāsur avyagrā vacanaṃ cedam abruvan /
MBh, 1, 136, 19.28 ariṣṭaṃ gacchatāvyagrāḥ panthānam iti cābravīt /
MBh, 1, 204, 1.3 kṛtvā trailokyam avyagraṃ kṛtakṛtyau babhūvatuḥ //
MBh, 2, 25, 3.2 pākaśāsanir avyagraḥ sahasainyaḥ samāsadat //
MBh, 2, 40, 4.2 tasmād asmānna bhetavyam avyagraḥ pāhi vai śiśum //
MBh, 2, 49, 4.2 abhiṣekārtham avyagrā bhāṇḍam uccāvacaṃ nṛpāḥ //
MBh, 3, 77, 19.2 mama sarvam idaṃ rājyam avyagraṃ hatakaṇṭakam //
MBh, 3, 140, 3.2 samādhiṃ kurutāvyagrās tīrthānyetāni drakṣyatha //
MBh, 3, 177, 7.2 trailokyaiśvaryam avyagraṃ prāpto vikramaṇena ca //
MBh, 3, 178, 16.3 tasyādhiṣṭhānam avyagraṃ brūhi sarpa yathātatham //
MBh, 3, 191, 20.5 avyagro yāhīti //
MBh, 3, 218, 14.2 śādhi tvam eva trailokyam avyagro vijaye rataḥ /
MBh, 3, 256, 1.3 prādravat tūrṇam avyagro jīvitepsuḥ suduḥkhitaḥ //
MBh, 3, 261, 54.2 dayitaṃ sthānam avyagraṃ śūlapāṇermahātmanaḥ //
MBh, 3, 270, 21.2 svastham āsīnam avyagraṃ vinidraṃ rākṣasādhipaḥ /
MBh, 4, 25, 7.2 rājyaṃ nirdvandvam avyagraṃ niḥsapatnaṃ ciraṃ bhavet //
MBh, 4, 25, 17.1 tasmānmānasam avyagraṃ kṛtvā tvaṃ kurunandana /
MBh, 4, 50, 23.1 tato 'bhyavahad avyagro vairāṭiḥ savyasācinam /
MBh, 4, 56, 17.2 abhyavārayad avyagraḥ krūrakarmā dhanaṃjayam //
MBh, 4, 56, 26.2 viddhvā yugapad avyagrastayor vāhān asūdayat //
MBh, 5, 12, 28.2 ūcur vacanam avyagrā lokānāṃ hitakāmyayā //
MBh, 5, 101, 18.2 mātalistvekam avyagraḥ satataṃ saṃnirīkṣya vai /
MBh, 5, 136, 2.2 vākyam arthavad avyagram uktaṃ dharmyam anuttamam //
MBh, 5, 153, 27.2 vādayāmāsur avyagrāḥ puruṣā rājaśāsanāt //
MBh, 5, 176, 19.1 pūjayāmāsur avyagrā madhuparkeṇa bhārgavam /
MBh, 6, 13, 16.2 yathāśrutaṃ mahārāja tad avyagramanāḥ śṛṇu //
MBh, 6, 17, 9.2 saṃbhāvayata cātmānam avyagramanaso yudhi //
MBh, 6, 58, 2.2 avyagrāṃśca prahṛṣṭāṃśca nityaṃ śaṃsasi pāṇḍavān //
MBh, 6, 60, 21.2 pātayāmāsur avyagrāḥ putrasya tava mūrdhani //
MBh, 6, 69, 18.2 avidhyat tūrṇam avyagraḥ kururājaṃ mahorasi //
MBh, 6, 86, 11.2 abhyavādayad avyagro vinayena kṛtāñjaliḥ /
MBh, 6, 103, 11.2 mantrayāmāsur avyagrā mantraniścayakovidāḥ //
MBh, 6, 109, 33.2 preṣayāmāsur avyagrāḥ śataśo 'tha sahasraśaḥ //
MBh, 6, 112, 63.2 iṣubhistūrṇam avyagro bahubhiḥ sa samācinot //
MBh, 7, 31, 9.2 tān pratyagṛhṇād avyagro droṇo 'pi rathināṃ varaḥ //
MBh, 7, 34, 18.2 droṇasya dṛḍham avyagram anīkapravaraṃ yudhi /
MBh, 7, 67, 18.2 avidhyat tūrṇam avyagro daśabhiḥ kaṅkapatribhiḥ //
MBh, 7, 75, 13.1 upāvartayad avyagrastān aśvān puṣkarekṣaṇaḥ /
MBh, 7, 78, 3.2 avidhyat tūrṇam avyagraste 'syābhraśyanta varmaṇaḥ //
MBh, 7, 87, 56.2 saṃhṛṣṭamanaso 'vyagrān vidhivat kalpite rathe //
MBh, 7, 139, 15.1 avyagrān eva hi parān kathayasyaparājitān /
MBh, 7, 164, 33.2 abhyayāt tūrṇam avyagro nirapekṣo viśāṃ pate //
MBh, 7, 172, 64.2 ajam īśānam avyagraṃ kāraṇātmānam acyutam //
MBh, 8, 69, 6.2 paryavartayad avyagro rathaṃ rathavarasya tam //
MBh, 9, 22, 32.2 abhyacodayad avyagraḥ sahadevaṃ mahābalam //
MBh, 9, 43, 40.2 tān samabhyayur avyagrāstad adbhutam ivābhavat //
MBh, 9, 62, 35.2 abhyavādayad avyagro gāndhārīṃ cāpi keśavaḥ //
MBh, 10, 3, 19.1 brāhmaṇe damam avyagraṃ kṣatriye teja uttamam /
MBh, 10, 4, 11.3 viśramasva tvam avyagraḥ svapa cemāṃ niśāṃ sukham //
MBh, 10, 18, 2.1 kalpayāmāsur avyagrā deśān yajñocitāṃs tataḥ /
MBh, 11, 26, 30.2 dāhayāmāsur avyagrā vidhidṛṣṭena karmaṇā //
MBh, 11, 26, 43.1 citvā dārubhir avyagraḥ prabhūtaiḥ snehatāpitaiḥ /
MBh, 12, 3, 2.2 provācākhilam avyagraṃ tapasvī sutapasvine //
MBh, 12, 30, 19.1 kṛtvā samayam avyagro bhavān vai sahito mayā /
MBh, 12, 49, 14.2 bhartur vākyād athāvyagrā mātre hṛṣṭā nyavedayat //
MBh, 12, 68, 7.2 rājasatkāram avyagraḥ śaśaṃsāsmai bṛhaspatiḥ //
MBh, 12, 135, 1.2 atraiva cedam avyagraḥ śṛṇvākhyānam anuttamam /
MBh, 12, 234, 20.2 cakṣuṣā gurum avyagro nirīkṣeta jitendriyaḥ //
MBh, 12, 253, 19.2 tasthau kāṣṭhavad avyagro na cacāla ca karhicit //
MBh, 12, 319, 13.1 tam ekamanasaṃ yāntam avyagram akutobhayam /
MBh, 12, 324, 17.2 cintayāmāsur avyagrāḥ sukṛtaṃ hi nṛpasya tat //
MBh, 12, 330, 7.1 yāsko mām ṛṣir avyagro naikayajñeṣu gītavān /
MBh, 12, 330, 20.2 ghṛtārcir aham avyagrair vedajñaiḥ parikīrtitaḥ //
MBh, 12, 330, 66.3 tapastepatur avyagrau visṛjya tridivaukasaḥ //
MBh, 12, 331, 32.1 paścānnāradam avyagrau pādyārghyābhyāṃ prapūjya ca /
MBh, 12, 336, 34.2 adhyāpayat purāvyagraḥ sarvalokapatir vibhuḥ //
MBh, 12, 337, 62.2 uktavān idam avyagro jñānaṃ pāśupataṃ śivaḥ //
MBh, 12, 345, 11.1 samprāptasyaiva cāvyagram āvedyo 'ham ihāgataḥ /
MBh, 13, 2, 44.2 idaṃ vacanam avyagrā hṛdi tvaṃ dhārayeḥ sadā //
MBh, 13, 52, 15.2 pratyagrāhayad avyagro mahātmā niyatavrataḥ //
MBh, 13, 76, 30.1 evam avyagravarṇānāṃ kapilānāṃ mahaujasām /
MBh, 13, 125, 8.2 ābhir gāthābhir avyagraḥ praśnaṃ pratijagāda ha //
MBh, 13, 126, 38.1 sarvatra gatir avyagrā bhavatāṃ dīrghadarśanāḥ /
MBh, 14, 16, 39.3 brahmaṇaḥ padam avyagraṃ mā te bhūd atra saṃśayaḥ //
MBh, 14, 33, 5.3 liṅgair bahubhir avyagrair ekā buddhir upāsyate //
MBh, 14, 74, 18.2 avyagraḥ preṣayāmāsa jayārthī vijayaṃ prati //
MBh, 14, 85, 19.1 sā nyavārayad avyagrā taṃ putraṃ yuddhadurmadam /
MBh, 14, 91, 3.2 śrapayāmāsur avyagrāḥ śāstravad bharatarṣabha //
MBh, 14, 92, 20.2 śṛṇutāvyagramanasaḥ śaṃsato me dvijarṣabhāḥ //
MBh, 15, 34, 16.2 dadarśāsīnam avyagraṃ gāndhārīsahitaṃ tadā //
Rāmāyaṇa
Rām, Bā, 12, 13.2 yajñakarmasu ye 'vyagrāḥ puruṣāḥ śilpinas tathā //
Rām, Bā, 49, 23.2 tac cāgamanam avyagraṃ viśālāyāś ca darśanam //
Rām, Bā, 67, 6.1 pṛṣṭvā kuśalam avyagraṃ vaideho mithilādhipaḥ /
Rām, Bā, 71, 8.2 ikṣvākukulam avyagraṃ bhavataḥ puṇyakarmaṇaḥ //
Rām, Ay, 19, 10.2 sutaṃ bharatam avyagram abhiṣecayitā tataḥ //
Rām, Ay, 27, 18.1 atha mām evam avyagrāṃ vanaṃ naiva nayiṣyasi /
Rām, Ay, 29, 11.1 atha bhrātaram avyagraṃ priyaṃ rāmaḥ priyaṃvadaḥ /
Rām, Ay, 31, 22.1 pratīkṣamāṇam avyagram anujñāṃ jagatīpateḥ /
Rām, Ay, 31, 26.2 gacchasvāriṣṭam avyagraḥ panthānam akutobhayam //
Rām, Ay, 46, 60.2 jagāma tūrṇam avyagraḥ sabhāryaḥ sahalakṣmaṇaḥ //
Rām, Ay, 70, 11.2 tāny avyagraṃ mahābāho kriyantām avicāritam //
Rām, Ay, 75, 11.2 kṣipram ānayatāvyagrāḥ kṛtyam ātyayikaṃ hi naḥ //
Rām, Ay, 98, 61.1 idaṃ nikhilam avyagraṃ pitryaṃ rājyam akaṇṭakam /
Rām, Ay, 109, 19.2 abhyavādayad avyagrā svaṃ nāma samudāharat //
Rām, Ār, 13, 4.2 sa tasya kulam avyagram atha papraccha nāma ca //
Rām, Ār, 41, 13.2 dyotayan vanam avyagraṃ śobhate śaśisaṃnibhaḥ //
Rām, Ār, 44, 34.2 idaṃ ca siddhaṃ vanajātam uttamaṃ tvadartham avyagram ihopabhujyatām //
Rām, Ki, 21, 2.2 avyagras tad avāpnoti sarvaṃ pretya śubhāśubham //
Rām, Su, 3, 34.1 śatasāhasram avyagram ārakṣaṃ madhyamaṃ kapiḥ /
Rām, Su, 49, 1.2 vākyam arthavad avyagrastam uvāca daśānanam //
Rām, Su, 51, 28.1 tatastīkṣṇārcir avyagraḥ pradakṣiṇaśikho 'nalaḥ /
Rām, Su, 60, 1.2 avyagramanaso yūyaṃ madhu sevata vānarāḥ //
Rām, Yu, 31, 63.2 dadarśāsīnam avyagraṃ rāvaṇaṃ sacivaiḥ saha //
Rām, Yu, 60, 45.2 bāṇāvapātāṃstvam ihādya dhīman mayā sahāvyagramanāḥ sahasva //
Rām, Yu, 83, 6.2 codayāmāsur avyagrān rākṣasāṃstānnṛpājñayā //
Rām, Yu, 94, 6.1 aviklavam asaṃbhrāntam avyagrahṛdayekṣaṇam /
Rām, Utt, 5, 6.1 trayo lokā ivāvyagrāḥ sthitāstraya ivāgnayaḥ /
Rām, Utt, 31, 10.2 mamāgamanam avyagrair yuṣmābhiḥ saṃnivedyatām //
Rām, Utt, 37, 6.1 bhavatāṃ prītir avyagrā tejasā parirakṣitā /
Rām, Utt, 73, 12.1 gaccha cāriṣṭam avyagraḥ panthānam akutobhayam /
Rām, Utt, 73, 14.2 adhyārohat tad avyagraḥ puṣpakaṃ hemabhūṣitam //
Rām, Utt, 93, 9.2 dadau kuśalam avyagraṃ praṣṭuṃ caivopacakrame //
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 68.2 mitravārtāvidāvyagraṃ pratīkṣadhvaṃ na mām iti //
Harivaṃśa
HV, 3, 100.1 dattvā ca varam avyagro mārīcas tām abhāṣata /
HV, 20, 27.1 prāpyāvabhṛtham avyagraḥ sarvadevarṣipūjitaḥ /
Kūrmapurāṇa
KūPur, 1, 7, 36.2 apānāt kratumavyagraṃ samānācca vasiṣṭhakam //
KūPur, 1, 23, 52.1 sa labdhvā varamavyagro vareṇyaṃ vṛṣavāhanam /
KūPur, 1, 32, 14.2 nemuravyagramanasaḥ procuḥ satyavatīsutam //
Liṅgapurāṇa
LiPur, 1, 44, 30.2 samantān ninyur avyagrā gaṇapā devasaṃmatāḥ //
LiPur, 1, 108, 9.2 sāṃbaṃ sagaṇamavyagraṃ labdhavānputramātmanaḥ //
LiPur, 2, 47, 21.1 īkṣayetkālamavyagro yajamānaḥ samāhitaḥ /
Matsyapurāṇa
MPur, 7, 51.2 vinīto 'bhavad avyagraḥ praśāntavadano bahiḥ //
MPur, 47, 60.1 trailokyamidamavyagraṃ mahendreṇānupālyate /
MPur, 154, 230.1 vetrapāṇinam avyagramugrabhogīndrabhūṣaṇam /
MPur, 167, 32.2 avyagraḥ krīḍate loke sarvabhūtavivarjite //
Nāradasmṛti
NāSmṛ, 2, 1, 222.2 śepuḥ śapatham avyagrāḥ parasparaviśuddhaye //
Viṣṇupurāṇa
ViPur, 1, 20, 8.2 ekāgramatir avyagro yatavākkāyamānasaḥ //
ViPur, 1, 21, 32.2 dattvā ca varam avyagraḥ kaśyapastām uvāca ha //
ViPur, 5, 30, 5.2 tuṣṭāvāditiravyagrā kṛtvā tatpravaṇaṃ manaḥ //
Skandapurāṇa
SkPur, 7, 3.2 vṛṇīṣva varamavyagro yaste manasi vartate //
SkPur, 23, 27.2 samantānninyuravyagrā gaṇapā devasaṃmatāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 10.2 pūjayāmāsuravyagrā havyakavyena devatāḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 58.2 tathaiva paśyāmi sukhopaviṣṭa ātmānam avyagramavāptasaukhyam //
SkPur (Rkh), Revākhaṇḍa, 56, 74.2 kathayāmāsa cāvyagrā strīvākyaṃ nṛpasattama //