Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Indr., 12, 70.2 dūtaṃ praśastamavyagraṃ nirdiśedāgataṃ bhiṣak //
Mahābhārata
MBh, 3, 270, 21.2 svastham āsīnam avyagraṃ vinidraṃ rākṣasādhipaḥ /
MBh, 7, 172, 64.2 ajam īśānam avyagraṃ kāraṇātmānam acyutam //
MBh, 10, 3, 19.1 brāhmaṇe damam avyagraṃ kṣatriye teja uttamam /
MBh, 12, 319, 13.1 tam ekamanasaṃ yāntam avyagram akutobhayam /
MBh, 15, 34, 16.2 dadarśāsīnam avyagraṃ gāndhārīsahitaṃ tadā //
Rāmāyaṇa
Rām, Bā, 67, 6.1 pṛṣṭvā kuśalam avyagraṃ vaideho mithilādhipaḥ /
Rām, Ay, 19, 10.2 sutaṃ bharatam avyagram abhiṣecayitā tataḥ //
Rām, Ay, 29, 11.1 atha bhrātaram avyagraṃ priyaṃ rāmaḥ priyaṃvadaḥ /
Rām, Ay, 31, 22.1 pratīkṣamāṇam avyagram anujñāṃ jagatīpateḥ /
Rām, Su, 3, 34.1 śatasāhasram avyagram ārakṣaṃ madhyamaṃ kapiḥ /
Rām, Yu, 31, 63.2 dadarśāsīnam avyagraṃ rāvaṇaṃ sacivaiḥ saha //
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 68.2 mitravārtāvidāvyagraṃ pratīkṣadhvaṃ na mām iti //
Kūrmapurāṇa
KūPur, 1, 7, 36.2 apānāt kratumavyagraṃ samānācca vasiṣṭhakam //
Liṅgapurāṇa
LiPur, 1, 108, 9.2 sāṃbaṃ sagaṇamavyagraṃ labdhavānputramātmanaḥ //
Matsyapurāṇa
MPur, 154, 230.1 vetrapāṇinam avyagramugrabhogīndrabhūṣaṇam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 58.2 tathaiva paśyāmi sukhopaviṣṭa ātmānam avyagramavāptasaukhyam //