Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 135, 6.3 yuvāyavo 'ti romāṇy avyayā somāso aty avyayā //
ṚV, 1, 135, 6.3 yuvāyavo 'ti romāṇy avyayā somāso aty avyayā //
ṚV, 9, 16, 6.1 punāno rūpe avyaye viśvā arṣann abhi śriyaḥ /
ṚV, 9, 36, 4.2 pavate vāre avyaye //
ṚV, 9, 37, 3.2 rakṣohā vāram avyayam //
ṚV, 9, 49, 4.1 sa na ūrje vy avyayam pavitraṃ dhāva dhārayā /
ṚV, 9, 62, 8.1 so arṣendrāya pītaye tiro romāṇy avyayā /
ṚV, 9, 64, 5.2 pavante vāre avyaye //
ṚV, 9, 66, 11.1 acchā kośam madhuścutam asṛgraṃ vāre avyaye /
ṚV, 9, 66, 28.1 pra suvāna indur akṣāḥ pavitram aty avyayam /
ṚV, 9, 67, 4.1 indur hinvāno arṣati tiro vārāṇy avyayā /
ṚV, 9, 67, 20.2 rakṣohā vāram avyayam //
ṚV, 9, 69, 4.2 aty akramīd arjunaṃ vāram avyayam atkaṃ na niktam pari somo avyata //
ṚV, 9, 70, 7.2 ā yoniṃ somaḥ sukṛtaṃ ni ṣīdati gavyayī tvag bhavati nirṇig avyayī //
ṚV, 9, 82, 1.2 punāno vāram pary ety avyayaṃ śyeno na yoniṃ ghṛtavantam āsadam //
ṚV, 9, 85, 5.1 kanikradat kalaśe gobhir ajyase vy avyayaṃ samayā vāram arṣasi /
ṚV, 9, 86, 3.2 vṛṣā pavitre adhi sāno avyaye somaḥ punāna indriyāya dhāyase //
ṚV, 9, 86, 8.2 adhy asthāt sānu pavamāno avyayaṃ nābhā pṛthivyā dharuṇo maho divaḥ //
ṚV, 9, 86, 31.1 pra rebha ety ati vāram avyayaṃ vṛṣā vaneṣv ava cakradaddhariḥ /
ṚV, 9, 86, 34.1 pavamāna mahy arṇo vi dhāvasi sūro na citro avyayāni pavyayā /
ṚV, 9, 98, 2.1 pari ṣya suvāno avyayaṃ rathe na varmāvyata /
ṚV, 9, 99, 5.1 tam ukṣamāṇam avyaye vāre punanti dharṇasim /
ṚV, 9, 100, 4.2 raṃhamāṇā vy avyayaṃ vāraṃ vājīva sānasiḥ //
ṚV, 9, 103, 2.1 pari vārāṇy avyayā gobhir añjāno arṣati /
ṚV, 9, 103, 3.1 pari kośam madhuścutam avyaye vāre arṣati /
ṚV, 9, 107, 10.1 ā soma suvāno adribhis tiro vārāṇy avyayā /
ṚV, 9, 107, 22.1 mṛjāno vāre pavamāno avyaye vṛṣāva cakrado vane /
ṚV, 9, 110, 10.1 somaḥ punāno avyaye vāre śiśur na krīᄆan pavamāno akṣāḥ /