Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Muṇḍakopaniṣad
Śāṅkhāyanāraṇyaka
Ṛgveda
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Amarakośa
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Nibandhasaṃgraha
Rasārṇava
Skandapurāṇa
Toḍalatantra
Āyurvedadīpikā
Śivasūtravārtika
Gorakṣaśataka
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 16.2 ānandaṃ brahma gacchanti dhruvaṃ śāśvatam avyayam iti //
Bhāradvājagṛhyasūtra
BhārGS, 3, 15, 12.12 ānandaṃ brahma gacchanti dhruvaṃ śāśvatam avyayam iti //
Jaiminīyabrāhmaṇa
JB, 1, 104, 23.0 asṛgraṃ vāre avyaya iti cāsṛjata //
Kauṣītakyupaniṣad
KU, 1, 7.1 yajūdaraḥ sāmaśirā asāvṛṅmūrtir avyayaḥ /
Kaṭhopaniṣad
KaṭhUp, 3, 15.1 aśabdam asparśam arūpam avyayaṃ tathārasaṃ nityam agandhavacca yat /
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 6.2 nityaṃ vibhuṃ sarvagataṃ susūkṣmaṃ tad avyayaṃ yad bhūtayoniṃ paripaśyanti dhīrāḥ //
MuṇḍU, 1, 2, 11.2 sūryadvāreṇa te virajāḥ prayānti yatrāmṛtaḥ sa puruṣo hyavyayātmā //
MuṇḍU, 3, 2, 7.2 karmāṇi vijñānamayaśca ātmā pare 'vyaye sarva ekībhavanti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 7, 1.1 yajūdaraḥ sāmaśirā asāv ṛṅmūrtir avyayaḥ /
Ṛgveda
ṚV, 8, 97, 2.1 yam indra dadhiṣe tvam aśvaṃ gām bhāgam avyayam /
Carakasaṃhitā
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Śār., 1, 61.1 avyaktamātmā kṣetrajñaḥ śāśvato vibhuravyayaḥ /
Ca, Śār., 4, 8.1 tatra pūrvaṃ cetanādhātuḥ sattvakaraṇo guṇagrahaṇāya pravartate sa hi hetuḥ kāraṇaṃ nimittamakṣaraṃ kartā mantā veditā boddhā draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo 'vyayo nityo guṇī grahaṇaṃ pradhānamavyaktaṃ jīvo jñaḥ pudgalaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti /
Ca, Śār., 5, 19.1 yāti brahma yayā nityamajaraṃ śāntam avyayam /
Ca, Śār., 5, 23.1 vipāpaṃ virajaḥ śāntaṃ paramakṣaramavyayam /
Lalitavistara
LalVis, 14, 3.1 tasyaitadabhavan na khalvavyayaṃ kumāreṇa kadācidudyānabhūmimabhinirgantavyam /
Mahābhārata
MBh, 1, 2, 232.20 nirvedaṃ paramaṃ gatvā svargaṃ nākāṅkṣad avyayam /
MBh, 1, 7, 17.2 uvāca vacanaṃ ślakṣṇaṃ bhūtabhāvanam avyayam //
MBh, 1, 19, 12.2 anāsāditagādhaṃ ca pātālatalam avyayam //
MBh, 1, 19, 17.15 bhayaṃkarāṇāṃ sattvānāṃ payaso nidhim avyayam /
MBh, 1, 26, 5.1 sa gatvā parvataśreṣṭhaṃ gandhamādanam avyayam /
MBh, 1, 29, 13.1 tam uvācāvyayo devo varado 'smīti khecaram /
MBh, 1, 33, 5.1 avyayasyāprameyasya satyasya ca tathāgrataḥ /
MBh, 1, 42, 8.4 śāśvatāścāvyayāścaiva tiṣṭhantu pitaro mama //
MBh, 1, 57, 85.1 ātmānam avyayaṃ caiva prakṛtiṃ prabhavaṃ param /
MBh, 1, 57, 86.3 kaivalyaṃ nirguṇaṃ viśvam anādim ajam avyayam //
MBh, 1, 58, 38.2 dadarśa devaṃ brahmāṇaṃ lokakartāram avyayam //
MBh, 1, 60, 29.2 pūjayanti ca yaṃ nityaṃ viśvakarmāṇam avyayam //
MBh, 1, 64, 29.3 didṛkṣustatra tam ṛṣiṃ taporāśim athāvyayam //
MBh, 1, 99, 27.1 tam āsanagataṃ mātā pṛṣṭvā kuśalam avyayam /
MBh, 1, 110, 6.2 suvṛttim anuvartiṣye tām ahaṃ pitur avyayām /
MBh, 1, 110, 29.3 svavṛttim anuvartiṣye tām ahaṃ pitur avyayām //
MBh, 1, 127, 14.2 viśvāmitraprabhṛtayaḥ prāptā brahmatvam avyayam /
MBh, 1, 141, 22.16 muhūrtenābhavat kūrmapṛṣṭhavacchlakṣṇam avyayam //
MBh, 1, 183, 9.3 so 'nujñātaḥ pāṇḍavenāvyayaśrīḥ prāyācchīghraṃ baladevena sārdham /
MBh, 1, 192, 7.121 athoddhūtapatākāgram ajihmagatim avyayam /
MBh, 2, 11, 28.2 kālacakraṃ ca yad divyaṃ nityam akṣayam avyayam /
MBh, 2, 20, 14.2 nāviśet svargam atulaṃ raṇānantaram avyayam //
MBh, 2, 52, 7.1 idaṃ tu tvāṃ kururājo 'bhyuvāca pūrvaṃ pṛṣṭvā kuśalaṃ cāvyayaṃ ca /
MBh, 3, 51, 13.1 tāvarcitvā sahasrākṣas tataḥ kuśalam avyayam /
MBh, 3, 82, 107.1 abhigamya trilokeśaṃ varadaṃ viṣṇum avyayam /
MBh, 3, 82, 109.1 abhigamya mahādevaṃ varadaṃ viṣṇum avyayam /
MBh, 3, 160, 23.1 sthānam etan mahābhāga dhruvam akṣayam avyayam /
MBh, 3, 166, 1.3 apaśyam udadhiṃ bhīmam apāmpatim athāvyayam //
MBh, 3, 186, 13.3 puruṣāya purāṇāya śāśvatāyāvyayāya ca //
MBh, 3, 186, 15.2 anādinidhanaṃ bhūtaṃ viśvam akṣayam avyayam //
MBh, 3, 187, 4.1 ahaṃ nārāyaṇo nāma prabhavaḥ śāśvato 'vyayaḥ /
MBh, 3, 193, 20.2 prāpsyase mahatīṃ kīrtiṃ śāśvatīm avyayāṃ dhruvām //
MBh, 3, 194, 9.1 prabhavaḥ sarvabhūtānāṃ śāśvataḥ puruṣo 'vyayaḥ /
MBh, 3, 202, 16.1 anādinidhanaṃ jantum ātmayoniṃ sadāvyayam /
MBh, 3, 219, 23.1 ahaṃ ca vaḥ pradāsyāmi raudram ātmānam avyayam /
MBh, 4, 25, 7.1 tasmāt kṣipraṃ bubhutsadhvaṃ yathā no 'tyantam avyayam /
MBh, 4, 27, 22.1 samprītimāñ janastatra saṃtuṣṭaḥ śucir avyayaḥ /
MBh, 5, 9, 52.2 jagmuḥ sarve mahātmānaṃ manobhir viṣṇum avyayam /
MBh, 5, 10, 1.2 sarvaṃ vyāptam idaṃ devā vṛtreṇa jagad avyayam /
MBh, 5, 30, 43.2 dṛṣṭvā tāṃścaivārhataścāpi sarvān saṃpṛcchethāḥ kuśalaṃ cāvyayaṃ ca //
MBh, 5, 39, 15.2 sa putrapaśubhir vṛddhiṃ yaśaścāvyayam aśnute //
MBh, 5, 45, 5.1 cakre rathasya tiṣṭhantaṃ dhruvasyāvyayakarmaṇaḥ /
MBh, 5, 88, 47.2 draupadī cet tathāvṛttā nāśnute sukham avyayam //
MBh, 5, 95, 2.1 akṣayaścāvyayaścaiva brahmā lokapitāmahaḥ /
MBh, 5, 95, 3.2 ajayyaścāvyayaścaiva śāśvataḥ prabhur īśvaraḥ //
MBh, 5, 105, 15.2 prayato draṣṭum icchāmi mahāyoginam avyayam //
MBh, 5, 109, 17.2 ṛte nārāyaṇaṃ devaṃ naraṃ vā jiṣṇum avyayam //
MBh, 5, 121, 9.3 acalaṃ śāśvataṃ puṇyam uttamaṃ dhruvam avyayam //
MBh, 5, 123, 23.2 ādatsva śivam atyantaṃ yogakṣemavad avyayam //
MBh, 5, 127, 5.2 śamayeccirarātrāya yogakṣemavad avyayam //
MBh, 6, BhaGī 2, 17.2 vināśamavyayasyāsya na kaścitkartumarhati //
MBh, 6, BhaGī 2, 21.1 vedāvināśinaṃ nityaṃ ya enamajamavyayam /
MBh, 6, BhaGī 2, 34.1 akīrtiṃ cāpi bhūtāni kathayiṣyanti te 'vyayām /
MBh, 6, BhaGī 4, 1.2 imaṃ vivasvate yogaṃ proktavānahamavyayam /
MBh, 6, BhaGī 4, 6.1 ajo 'pi sannavyayātmā bhūtānāmīśvaro 'pi san /
MBh, 6, BhaGī 4, 13.2 tasya kartāramapi māṃ viddhyakartāramavyayam //
MBh, 6, BhaGī 7, 13.2 mohitaṃ nābhijānāti māmebhyaḥ paramavyayam //
MBh, 6, BhaGī 7, 24.2 paraṃ bhāvam ajānanto mamāvyayamanuttamam //
MBh, 6, BhaGī 7, 25.2 mūḍho 'yaṃ nābhijānāti loko māmajamavyayam //
MBh, 6, BhaGī 9, 2.2 pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam //
MBh, 6, BhaGī 9, 13.2 bhajantyananyamanaso jñātvā bhūtādimavyayam //
MBh, 6, BhaGī 9, 18.2 prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam //
MBh, 6, BhaGī 11, 2.2 tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam //
MBh, 6, BhaGī 11, 4.2 yogeśvara tato me tvaṃ darśayātmānamavyayam //
MBh, 6, BhaGī 11, 18.2 tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣo mato me //
MBh, 6, BhaGī 13, 31.1 anāditvānnirguṇatvātparamātmāyamavyayaḥ /
MBh, 6, BhaGī 14, 5.2 nibadhnanti mahābāho dehe dehinamavyayam //
MBh, 6, BhaGī 14, 27.1 brahmaṇo hi pratiṣṭhāhamamṛtasyāvyayasya ca /
MBh, 6, BhaGī 15, 1.2 ūrdhvamūlamadhaḥśākhamaśvatthaṃ prāhuravyayam /
MBh, 6, BhaGī 15, 5.2 dvaṃdvairvimuktāḥ sukhaduḥkhasaṃjñairgacchantyamūḍhāḥ padamavyayaṃ tat //
MBh, 6, BhaGī 15, 17.2 yo lokatrayamāviśya bibhartyavyaya īśvaraḥ //
MBh, 6, BhaGī 18, 20.1 sarvabhūteṣu yenaikaṃ bhāvamavyayamīkṣate /
MBh, 6, BhaGī 18, 56.2 matprasādādavāpnoti śāśvataṃ padamavyayam //
MBh, 6, 61, 47.2 harivāsa viśāmīśa viśvāvāsāmitāvyaya //
MBh, 6, 61, 66.1 pradyumnāccāniruddhaṃ tvaṃ yaṃ vidur viṣṇum avyayam /
MBh, 6, 62, 28.1 etam arthaṃ ca vijñāya śrutvā ca prabhum avyayam /
MBh, 6, 62, 32.1 tasmād bravīmi te rājann eṣa vai śāśvato 'vyayaḥ /
MBh, 6, 63, 6.2 nidhanaṃ caiva mṛtyuṃ ca prajānāṃ prabhavo 'vyayaḥ //
MBh, 6, 63, 9.2 sraṣṭāraṃ jagataścāpi mahātmā prabhur avyayaḥ //
MBh, 7, 8, 23.2 divyam astraṃ vikurvāṇaṃ senāṃ kṣiṇvantam avyayam //
MBh, 7, 57, 40.1 lokādiṃ viśvakarmāṇam ajam īśānam avyayam /
MBh, 7, 124, 15.1 anādinidhanaṃ devaṃ lokakartāram avyayam /
MBh, 7, 156, 28.2 dharmasaṃsthāpanārthaṃ hi pratijñaiṣā mamāvyayā //
MBh, 8, 6, 29.1 devatānāṃ yathā skandaḥ senānīḥ prabhur avyayaḥ /
MBh, 9, 2, 3.2 kṣemiṇaścāvyayāṃścaiva tvattaḥ sūta śṛṇomi vai //
MBh, 9, 49, 46.3 jaigīṣavyo gato lokaṃ śāśvataṃ brahmaṇo 'vyayam //
MBh, 10, 7, 2.3 giriśaṃ varadaṃ devaṃ bhavaṃ bhāvanam avyayam //
MBh, 10, 17, 6.2 nūnaṃ sa devadevānām īśvareśvaram avyayam /
MBh, 10, 17, 22.2 tam uvācāvyayo brahmā vacobhiḥ śamayann iva //
MBh, 12, 9, 36.2 tat prāpya prārthaye sthānam avyayaṃ śāśvataṃ dhruvam //
MBh, 12, 17, 12.2 viśokaṃ sthānam ātiṣṭha iha cāmutra cāvyayam //
MBh, 12, 39, 44.1 tān uvācāvyayo devo vihitaṃ tatra vai mayā /
MBh, 12, 116, 10.2 amṛtasyāvyayasyeva tṛptaḥ svapsyāmyahaṃ sukham //
MBh, 12, 122, 47.1 brahmā pitāmahastasmājjāgarti prabhur avyayaḥ /
MBh, 12, 156, 10.1 satyaṃ nāmāvyayaṃ nityam avikāri tathaiva ca /
MBh, 12, 175, 12.1 avyakta iti vikhyātaḥ śāśvato 'thākṣaro 'vyayaḥ /
MBh, 12, 181, 20.1 ādidevasamudbhūtā brahmamūlākṣayāvyayā /
MBh, 12, 192, 121.2 param avyayam icchan sa tam evāviśate punaḥ //
MBh, 12, 199, 13.1 anāditvād amadhyatvād anantatvācca so 'vyayaḥ /
MBh, 12, 199, 19.1 anāditvād anantatvāt tad anantam athāvyayam /
MBh, 12, 199, 19.2 avyayatvācca nirdvaṃdvaṃ dvaṃdvābhāvāt tataḥ param //
MBh, 12, 199, 29.2 nāsāmarthyād gacchati karmaṇeha hīnastena parameṇāvyayena //
MBh, 12, 199, 31.2 tathā hyasau munir iha nirviśeṣavān sa nirguṇaṃ praviśati brahma cāvyayam //
MBh, 12, 199, 32.1 anāgatiṃ sukṛtimatāṃ parāṃ gatiṃ svayaṃbhuvaṃ prabhavanidhānam avyayam /
MBh, 12, 199, 32.2 sanātanaṃ yad amṛtam avyayaṃ padaṃ vicārya taṃ śamam amṛtatvam aśnute //
MBh, 12, 202, 1.3 śrotum icchāmi kārtsnyena kṛṣṇam avyayam īśvaram //
MBh, 12, 203, 13.2 nāgāsuramanuṣyāṃśca sṛjate paramo 'vyayaḥ //
MBh, 12, 206, 2.1 paramaṃ paramātmānaṃ devam akṣayam avyayam /
MBh, 12, 208, 26.2 amṛtaṃ tad avāpnoti yat tad akṣaram avyayam //
MBh, 12, 210, 31.1 jñātvātmasthaṃ hariṃ caiva nivartante na te 'vyayāḥ /
MBh, 12, 210, 31.2 prāpya tat paramaṃ sthānaṃ modante 'kṣaram avyayam //
MBh, 12, 211, 13.2 āsurir maṇḍale tasmin pratipede tad avyayam //
MBh, 12, 212, 13.2 tam āhuḥ paramaṃ śukraṃ buddhir ityavyayaṃ mahat //
MBh, 12, 224, 11.1 anādyantam ajaṃ divyam ajaraṃ dhruvam avyayam /
MBh, 12, 224, 46.3 avyayaṃ ca vyayaṃ caiva dvayaṃ sthāvarajaṅgamam //
MBh, 12, 231, 17.1 aśabdasparśarūpaṃ tad arasāgandham avyayam /
MBh, 12, 233, 8.2 vidyayā jāyate nityam avyayo hyavyayātmakaḥ //
MBh, 12, 233, 8.2 vidyayā jāyate nityam avyayo hyavyayātmakaḥ //
MBh, 12, 243, 15.2 adhyātmaṃ sukṛtaprajñaḥ sukham avyayam aśnute //
MBh, 12, 250, 31.2 punar eva mahātmānaṃ neti deveśam avyayam //
MBh, 12, 262, 44.2 sarvaṃ sukhaṃ yacchivam uttamaṃ ca brahmāvyaktaṃ prabhavaścāvyayaśca //
MBh, 12, 271, 50.2 tato 'vyayaṃ sthānam anantam eti devasya viṣṇor atha brahmaṇaśca /
MBh, 12, 271, 55.2 tato 'vyayaṃ sthānam upaiti brahma duṣprāpam abhyeti sa śāśvataṃ vai /
MBh, 12, 275, 21.1 etad brahman vijānāmi mahat kṛtvā tapo 'vyayam /
MBh, 12, 278, 24.1 tapovṛddhim apṛcchacca kuśalaṃ cainam avyayam /
MBh, 12, 290, 91.1 prakṛtiṃ cāpyatikramya gacchatyātmānam avyayam /
MBh, 12, 291, 15.3 aṇimā laghimā prāptir īśānaṃ jyotir avyayam //
MBh, 12, 294, 46.2 vidyate 'kṣarabhāvatvād aparasparam avyayam //
MBh, 12, 298, 2.1 yacchivaṃ nityam abhayaṃ nityaṃ cākṣaram avyayam /
MBh, 12, 299, 13.1 te vadhyamānā anyonyaṃ guṇair hāribhir avyayāḥ /
MBh, 12, 300, 13.2 aṇimā laghimā prāptir īśāno jyotir avyayaḥ //
MBh, 12, 300, 16.1 tataḥ samabhavat sarvam akṣayāvyayam avraṇam /
MBh, 12, 302, 9.2 śāśvataṃ cāvyayaṃ caiva akṣaraṃ cābhayaṃ ca yat //
MBh, 12, 304, 17.2 śāśvataṃ cāvyayaṃ caiva īśānaṃ brahma cāvyayam //
MBh, 12, 304, 17.2 śāśvataṃ cāvyayaṃ caiva īśānaṃ brahma cāvyayam //
MBh, 12, 304, 25.1 sa yuktaḥ paśyati brahma yat tat paramam avyayam /
MBh, 12, 305, 21.1 gacchet prāpyākṣayaṃ kṛtsnam ajanma śivam avyayam /
MBh, 12, 306, 44.1 akṣayatvāt prajanane ajam atrāhur avyayam /
MBh, 12, 306, 108.2 yad upagaṇitaśāśvatāvyayaṃ tacchubham amṛtatvam aśokam ṛcchatīti //
MBh, 12, 313, 7.1 paryapṛcchanmahātejā rājñaḥ kuśalam avyayam /
MBh, 12, 313, 9.1 kuśalaṃ cāvyayaṃ caiva pṛṣṭvā vaiyāsakiṃ nṛpaḥ /
MBh, 12, 316, 53.1 anādinidhanaṃ jantum ātmani sthitam avyayam /
MBh, 12, 318, 51.2 akṣayaścāvyayaścaiva yatra sthāsyāmi śāśvataḥ //
MBh, 12, 321, 10.1 tebhyo nārāyaṇanarau tapastepatur avyayau /
MBh, 12, 321, 30.1 avyaktā vyaktabhāvasthā yā sā prakṛtir avyayā /
MBh, 12, 326, 14.2 prasanno 'haṃ tavādyeha viśvamūrtir ihāvyayaḥ //
MBh, 12, 326, 68.1 asmanmūrtiścaturthī yā sāsṛjaccheṣam avyayam /
MBh, 12, 327, 9.2 tataste nāsthitā mārgaṃ dhruvam akṣayam avyayam //
MBh, 12, 327, 96.2 eṣa devaḥ saṃcarati sarvatragatir avyayaḥ //
MBh, 12, 328, 5.2 bhagavan bhūtabhavyeśa sarvabhūtasṛg avyaya /
MBh, 12, 329, 3.7 akṣayād ajarāmarād amūrtitaḥ sarvavyāpinaḥ sarvakartuḥ śāśvatāt tamasaḥ puruṣaḥ prādurbhūto harir avyayaḥ //
MBh, 12, 329, 50.2 kṣatram api śāśvatīm avyayāṃ pṛthivīṃ patnīm abhigamya bubhuje /
MBh, 12, 330, 41.1 naranārāyaṇau pūrvaṃ tapastepatur avyayam /
MBh, 12, 330, 71.2 namasva devaṃ prayato viśveśaṃ haram avyayam //
MBh, 12, 331, 13.2 na cālpatejasam ṛṣiṃ vedmi nāradam avyayam /
MBh, 12, 331, 20.1 prāpya śvetaṃ mahādvīpaṃ dṛṣṭvā ca harim avyayam /
MBh, 12, 331, 36.2 dṛṣṭo me puruṣaḥ śrīmān viśvarūpadharo 'vyayaḥ /
MBh, 12, 333, 5.1 tatastadbhāvito nityaṃ yaje vaikuṇṭham avyayam /
MBh, 12, 334, 2.2 śrutvā bhagavadākhyānaṃ dṛṣṭvā ca harim avyayam /
MBh, 12, 334, 5.2 karmaṇā manasā vācā yo dviṣyād viṣṇum avyayam //
MBh, 12, 336, 4.2 agatvā gatayastisro yad gacchantyavyayaṃ harim //
MBh, 12, 336, 56.2 yathecchati tathā rājan krīḍate puruṣo 'vyayaḥ //
MBh, 12, 336, 79.2 śvetānāṃ yatinām āha ekāntagatim avyayām //
MBh, 12, 337, 24.2 uvāca vacanaṃ devo buddhiṃ vai prabhur avyayaḥ //
MBh, 12, 338, 16.3 kuśalaṃ cāvyayaṃ caiva sarvasya jagatastathā //
MBh, 12, 339, 1.2 śṛṇu putra yathā hyeṣa puruṣaḥ śāśvato 'vyayaḥ /
MBh, 12, 339, 17.2 yad vai proktaṃ guṇasāmyaṃ pradhānaṃ nityaṃ caitacchāśvataṃ cāvyayaṃ ca //
MBh, 13, 1, 21.2 hatvā lābhaḥ śreya evāvyayaṃ syāt sadyo lābho balavadbhiḥ praśastaḥ /
MBh, 13, 14, 83.1 aprasādya virūpākṣaṃ varadaṃ sthāṇum avyayam /
MBh, 13, 15, 37.1 kṛtir vikāraḥ pralayaḥ pradhānaṃ prabhavo 'vyayaḥ /
MBh, 13, 15, 42.3 aṇimā laghimā prāptir īśāno jyotir avyayaḥ //
MBh, 13, 16, 59.2 adhyātmagatiniṣṭhānāṃ viduṣāṃ prāptir avyayā //
MBh, 13, 16, 66.1 iti taṇḍistapoyogāt tuṣṭāveśānam avyayam /
MBh, 13, 16, 68.1 akṣayaścāvyayaścaiva bhavitā duḥkhavarjitaḥ /
MBh, 13, 18, 32.2 yudhiṣṭhira mahāyogī vīryavān akṣayo 'vyayaḥ //
MBh, 13, 18, 55.2 dadātu devaḥ sa varān iheṣṭān abhiṣṭuto naḥ prabhur avyayaḥ sadā //
MBh, 13, 47, 43.1 praṇītam ṛṣibhir jñātvā dharmaṃ śāśvatam avyayam /
MBh, 13, 65, 45.1 agnīnām avyayaṃ hyetad dhaumyaṃ vedavido viduḥ /
MBh, 13, 72, 12.2 īdṛgguṇo mānavaḥ samprayāti lokaṃ gavāṃ śāśvataṃ cāvyayaṃ ca //
MBh, 13, 80, 13.2 śṛṅgārthe samupāsanta tāḥ kila prabhum avyayam //
MBh, 13, 91, 19.2 bhṛśam āśvāsayāmāsa vāgbhir iṣṭābhir avyayaḥ //
MBh, 13, 96, 48.2 ārṣo vai śāśvato nityam avyayo 'yaṃ mayā śrutaḥ //
MBh, 13, 96, 54.2 sa gacched brahmaṇo lokam avyayaṃ ca narottama //
MBh, 13, 99, 27.2 paralokagataḥ svargaṃ lokāṃścāpnoti so 'vyayān //
MBh, 13, 102, 29.1 evam uktastu bhṛguṇā maitrāvaruṇir avyayaḥ /
MBh, 13, 119, 22.2 atha modiṣyase svarge brahmabhūto 'vyayaḥ sukhī //
MBh, 13, 129, 30.2 aduḥkham asukhaṃ saumyam ajarāmaram avyayam //
MBh, 13, 135, 5.1 tam eva cārcayannityaṃ bhaktyā puruṣam avyayam /
MBh, 13, 135, 10.2 daivataṃ devatānāṃ ca bhūtānāṃ yo 'vyayaḥ pitā //
MBh, 13, 135, 15.2 avyayaḥ puruṣaḥ sākṣī kṣetrajño 'kṣara eva ca //
MBh, 13, 143, 44.1 etādṛśaḥ keśavo 'yaṃ svayaṃbhūr nārāyaṇaḥ paramaścāvyayaśca /
MBh, 14, 18, 34.1 śāśvatasyāvyayasyātha padasya jñānam uttamam /
MBh, 14, 19, 25.2 brahma cāvyayam āpnoti hitvā deham aśāśvatam //
MBh, 14, 20, 13.2 agandham arasasparśam arūpāśabdam avyayam //
MBh, 14, 40, 5.2 aṇimā laghimā prāptir īśāno jyotir avyayaḥ //
MBh, 14, 45, 9.1 mahadādiviśeṣāntam asaktaprabhavāvyayam /
MBh, 14, 46, 47.1 niścintam avyayaṃ nityaṃ hṛdistham api nityadā /
MBh, 14, 48, 1.4 manyante sarvam apyetad avyaktaprabhavāvyayam //
MBh, 14, 48, 3.2 gacchatyātmaprasādena viduṣāṃ prāptim avyayām //
MBh, 14, 51, 30.1 kṣattāraṃ cāpi sampūjya pṛṣṭvā kuśalam avyayam /
MBh, 14, 79, 15.1 sakhyaṃ hyetat kṛtaṃ dhātrā śāśvataṃ cāvyayaṃ ca ha /
MBh, 14, 81, 8.1 ṛṣir eṣa mahātejāḥ puruṣaḥ śāśvato 'vyayaḥ /
MBh, 16, 5, 23.1 tato rājan bhagavān ugratejā nārāyaṇaḥ prabhavaścāvyayaśca /
Manusmṛti
ManuS, 1, 18.2 manaś cāvayavaiḥ sūkṣmaiḥ sarvabhūtakṛd avyayam //
ManuS, 1, 19.2 sūkṣmābhyo mūrtimātrābhyaḥ sambhavaty avyayād vyayam //
ManuS, 2, 81.1 oṃkārapūrvikās tisro mahāvyāhṛtayo 'vyayāḥ /
ManuS, 8, 344.1 aindraṃ sthānam abhiprepsur yaśaś cākṣayam avyayam /
Rāmāyaṇa
Rām, Bā, 2, 24.2 praṇamya vidhivac cainaṃ pṛṣṭvānāmayam avyayam //
Rām, Bā, 15, 3.1 evam uktāḥ surāḥ sarve pratyūcur viṣṇum avyayam /
Rām, Bā, 17, 29.2 kuśalaṃ cāvyayaṃ caiva paryapṛcchan narādhipam //
Rām, Bā, 61, 5.2 rājā ca kṛtakāryaḥ syād ahaṃ dīrghāyur avyayaḥ //
Rām, Bā, 67, 4.2 kuśalaṃ cāvyayaṃ caiva sopādhyāyapurohitam //
Rām, Bā, 69, 17.1 avyaktaprabhavo brahmā śāśvato nitya avyayaḥ /
Rām, Ay, 31, 36.1 tad adya naivānagha rājyam avyayaṃ na sarvakāmān na sukhaṃ na maithilīm /
Rām, Ay, 37, 9.1 bharataś cet pratītaḥ syād rājyaṃ prāpyedam avyayam /
Rām, Ay, 97, 24.2 tad eva manye paramātmano hitaṃ na sarvalokeśvarabhāvam avyayam //
Rām, Ay, 102, 4.1 ākāśaprabhavo brahmā śāśvato nitya avyayaḥ /
Rām, Ay, 109, 25.2 sarvatra yogyaṃ vaidehi tapaḥ kṛtam ivāvyayam //
Rām, Ay, 110, 19.2 śobhayiṣyāmi bhartāraṃ yathā śrīr viṣṇum avyayam //
Rām, Ār, 69, 29.1 te tatra pītvā pānīyaṃ vimalaṃ śītam avyayam /
Rām, Ki, 18, 43.2 kāryakāraṇasiddhau te prasannā buddhir avyayā //
Rām, Su, 53, 22.1 yad vā dahanakarmāyaṃ sarvatra prabhur avyayaḥ /
Rām, Su, 62, 17.1 bruvataścāṅgadasyaivaṃ śrutvā vacanam avyayam /
Rām, Su, 62, 20.2 sa yatra harivīrāṇāṃ sugrīvaḥ patir avyayaḥ //
Rām, Yu, 113, 9.2 laṅghayitvā mahātoyam āpagāpatim avyayam //
Rām, Utt, 4, 29.1 amaraṃ caiva taṃ kṛtvā mahādevo 'kṣayo 'vyayaḥ /
Rām, Utt, 5, 17.1 atha te viśvakarmāṇaṃ śilpināṃ varam avyayam /
Rām, Utt, 11, 16.2 devānāṃ vaśam ānītaṃ trailokyam idam avyayam //
Rām, Utt, 23, 8.1 tataḥ pitāmahastatra trailokyagatir avyayaḥ /
Saundarānanda
SaundĀ, 3, 7.2 mārabalamajayadugramatho bubudhe padaṃ śivam ahāryam avyayam //
SaundĀ, 12, 24.2 kāmādiṣu jagat saktaṃ na vetti sukhamavyayam //
Śvetāśvataropaniṣad
ŚvetU, 3, 12.2 sunirmalām imāṃ prāptim īśāno jyotir avyayaḥ //
Amarakośa
AKośa, 1, 93.2 klībāvyayaṃ tv apadiśaṃ diśormadhye vidik striyām //
AKośa, 2, 418.1 pāramparyopadeśe syādaitihyam itihāvyayam /
Divyāvadāna
Divyāv, 13, 263.1 bhagavāṃstasya cetasā cittamājñāya kathayati vatsa yadi tvaṃ sumerumātraiḥ piṇḍaiḥ samudrasadṛśena kukṣiṇā paribhokṣyase tathāpyavyayaṃ tanna parikṣayaṃ gamiṣyati yāvattṛptaḥ paribhuṅkṣva yathāsukhamiti //
Harivaṃśa
HV, 9, 68.2 samudraṃ khānayāmāsa vālukārṇavam avyayam //
HV, 12, 36.1 śrāddhair āpyāyitāś caiva pitaraḥ somam avyayam /
HV, 13, 1.3 sanatkumāreṇa punaḥ pṛṣṭavān devam avyayam //
HV, 30, 12.1 yaḥ purā puruhūtārthe trailokyam idam avyayam /
Kūrmapurāṇa
KūPur, 1, 1, 29.2 kūrmarūpadharaṃ dṛṣṭvā sākṣiṇaṃ viṣṇumavyayam //
KūPur, 1, 1, 67.1 dṛṣṭvā devaṃ samāyāntaṃ viṣṇumātmānamavyayam /
KūPur, 1, 1, 92.1 parātparataraṃ tattvaṃ paraṃ brahmaikamavyayam /
KūPur, 1, 1, 105.1 tataḥ kadācid yogīndro brahmāṇaṃ draṣṭumavyayam /
KūPur, 1, 1, 117.2 prāptavānātmano dhāma yattanmokṣākhyamavyayam //
KūPur, 1, 2, 9.1 nārāyaṇī mahāmāyā mūlaprakṛtiravyayā /
KūPur, 1, 2, 26.2 brahmaṇaḥ sahajaṃ rūpaṃ nityaiṣā śaktiravyayā //
KūPur, 1, 2, 96.2 yadīcchedacirāt sthānaṃ yattanmokṣākhyamavyayam //
KūPur, 1, 7, 60.3 avyayaṃ ca vyayaṃ caiva dvayaṃ sthāvarajaṅgamam //
KūPur, 1, 9, 42.1 kiṃ na paśyasi yogeśaṃ brahmādhipatimavyayam /
KūPur, 1, 9, 63.1 kiṃ na paśyasi yogeśaṃ brahmādhipatimavyayam /
KūPur, 1, 9, 68.2 mayaivotpāditaḥ pūrvaṃ lokasṛṣṭyarthamavyayam //
KūPur, 1, 10, 40.1 avyayāni daśaitāni nityaṃ tiṣṭhanti śaṅkare /
KūPur, 1, 11, 63.3 ananyāmavyayāmekāṃ yāṃ paśyanti mumukṣavaḥ //
KūPur, 1, 11, 77.2 anādiravyayā śuddhā devātmā sarvagācalā //
KūPur, 1, 11, 292.1 aśakto yadi me dhyātumaiśvaraṃ rūpamavyayam /
KūPur, 1, 11, 311.2 anantasyāvyayasyaikaḥ svātmādhāro maheśvaraḥ //
KūPur, 1, 14, 86.1 yastavaiṣa mahāyogī rakṣako viṣṇuravyayaḥ /
KūPur, 1, 15, 42.1 asmākamavyayo nūnaṃ tatsuto vā samāgataḥ /
KūPur, 1, 15, 54.1 tatsaṃniyogādasuraḥ prahrādo viṣṇumavyayam /
KūPur, 1, 15, 61.2 pradhānapuruṣastattvaṃ mūlaprakṛtiravyayaḥ //
KūPur, 1, 15, 62.2 gacchadhvamenaṃ śaraṇaṃ viṣṇumavyaktamavyayam //
KūPur, 1, 15, 65.2 mā nindasvainamīśānaṃ bhūtānāmekamavyayam //
KūPur, 1, 15, 67.2 nivārito 'pi putreṇa yuyodha harimavyayam //
KūPur, 1, 15, 76.1 sa cintayitvā viśvātmā tadvadhopāyamavyayaḥ /
KūPur, 1, 15, 105.1 sarve samprāpya deveśaṃ śaṅkaraṃ viṣṇumavyayam /
KūPur, 1, 15, 151.2 vyājahāra mahāyogī bhūtādhipatiravyayaḥ //
KūPur, 1, 15, 164.1 tasmād aśeṣabhūtānāṃ rakṣako viṣṇuravyayaḥ /
KūPur, 1, 15, 182.1 tvaṃ yajñastvaṃ vaṣaṭkārastvaṃ dhātā hariravyayaḥ /
KūPur, 1, 15, 214.1 vibhāti yā śivāsane śivena sākamavyayā /
KūPur, 1, 16, 52.1 dāsye tavedaṃ bhavate padatrayaṃ prīṇātu devo hariravyayākṛtiḥ /
KūPur, 1, 16, 58.2 nanāma nārāyaṇamekamavyayaṃ svacetasā yaṃ praṇamanti devāḥ //
KūPur, 1, 21, 74.2 yajñena yajñagamyaṃ taṃ niṣkāmā rudramavyayam //
KūPur, 1, 30, 9.1 saṃsmaredaiśvaraṃ liṅgaṃ pañcāyatanamavyayam /
KūPur, 1, 31, 1.3 jagāma liṅgaṃ tad draṣṭuṃ kapardeśvaramavyayam //
KūPur, 1, 40, 16.2 toṣayanti mahādevaṃ bhānumātmānamavyayam //
KūPur, 1, 46, 30.2 dhyātvāste tat paraṃ jyotirātmānaṃ viṣṇumavyayam //
KūPur, 1, 48, 21.2 tasya pūrvaṃ mayāpyuktaṃ yattanmāhātmyamavyayam //
KūPur, 1, 50, 25.1 ityedakṣaraṃ vedyam oṅkāraṃ vedamavyayam /
KūPur, 2, 2, 13.2 vikārahīnaṃ nirduḥkham ānandātmānam avyayam //
KūPur, 2, 2, 29.1 tasmādātmākṣaraḥ śuddho nityaḥ sarvagato 'vyayaḥ /
KūPur, 2, 2, 39.1 tajjñānaṃ nirmalaṃ sūkṣmaṃ nirvikalpaṃ yadavyayam /
KūPur, 2, 2, 52.2 praviṣṭā mama sāyujyaṃ labhante yogino 'vyayam //
KūPur, 2, 3, 5.1 abhinnaṃ bhinnasaṃsthānaṃ śāśvataṃ dhruvam avyayam /
KūPur, 2, 4, 16.1 ahameva hi sarveṣāṃ yogināṃ gururavyayaḥ /
KūPur, 2, 5, 12.2 paśūnāṃ patimīśānaṃ jyotiṣāṃ jyotiravyayam //
KūPur, 2, 5, 35.2 tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣottamo 'si //
KūPur, 2, 5, 38.1 yadantarā sarvamidaṃ vibhāti yadavyayaṃ nirmalamekarūpam /
KūPur, 2, 6, 14.1 yo 'pi nārāyaṇo 'nanto lokānāṃ prabhavāvyayaḥ /
KūPur, 2, 7, 3.2 māyāvināmahaṃ devaḥ purāṇo hariravyayaḥ //
KūPur, 2, 7, 20.2 māmṛte paramātmānaṃ bhūtādhipatimavyayam //
KūPur, 2, 8, 2.1 ahaṃ brahmamayaḥ śāntaḥ śāśvato nirmalo 'vyayaḥ /
KūPur, 2, 9, 15.1 tadavyayaṃ kalilaṃ gūḍhadehaṃ brahmānandamamṛtaṃ viśvadhāma /
KūPur, 2, 10, 6.1 yajjñānaṃ nirmalaṃ sūkṣmaṃ nirvikalpaṃ yadavyayam /
KūPur, 2, 10, 7.2 āśritāḥ paramāṃ niṣṭhāṃ buddhvaikaṃ tattvamavyayam //
KūPur, 2, 11, 57.1 sarvaśaktimayaṃ sākṣād yaṃ prāhurdivyamavyayam /
KūPur, 2, 11, 115.1 tasmād anādinidhanaṃ viṣṇumātmānamavyayam /
KūPur, 2, 18, 62.2 bhāvapūtastadavyaktaṃ dhyāyan vai viṣṇumavyayam //
KūPur, 2, 29, 12.1 sarvasyādhārabhūtānām ānandaṃ jyotiravyayam /
KūPur, 2, 29, 14.1 mahāntaṃ paramaṃ brahma puruṣaṃ satyamavyayam /
KūPur, 2, 29, 24.1 yadantare tad gaganaṃ śāśvataṃ śivamavyayam /
KūPur, 2, 29, 43.1 ekameva paraṃ brahma vijñeyaṃ tattvamavyayam /
KūPur, 2, 31, 3.2 procuḥ praṇamya lokādiṃ kimekaṃ tattvamavyayam //
KūPur, 2, 33, 140.2 paśya nārāyaṇaṃ devaṃ svātmānaṃ prabhavāvyayam //
KūPur, 2, 35, 28.2 nanāma sāmbamavyayaṃ sa rājapuṅgavastadā //
KūPur, 2, 35, 33.2 svagāṇapatyamavyayaṃ sarūpatāmatho dadau //
KūPur, 2, 36, 33.2 akṣayaṃ cāvyayaṃ caiva kṛtaṃ bhavati sarvadā //
KūPur, 2, 37, 9.1 yo 'nantaḥ puruṣo yonirlokānāmavyayo hariḥ /
KūPur, 2, 37, 65.1 yasmin samāhitaṃ divyamaiśvaryaṃ yat tadavyayam /
KūPur, 2, 44, 19.2 avyaktaṃ jagato yoniḥ saṃharedekamavyayam //
Laṅkāvatārasūtra
LAS, 2, 141.9 tatkathamayaṃ bhagavaṃstīrthakarātmavādatulyastathāgatagarbhavādo na bhavati tīrthakarā api bhagavan nityaḥ kartā nirguṇo vibhuravyaya ityātmavādopadeśaṃ kurvanti /
Liṅgapurāṇa
LiPur, 1, 3, 16.1 sisṛkṣayā codyamānaḥ praviśyāvyaktamavyayam /
LiPur, 1, 3, 19.1 ahaṃkārācchabdamātraṃ tasmād ākāśamavyayam /
LiPur, 1, 6, 29.1 āśrayaṃ sarvabhūtānāmavyayaṃ jagatāṃ patim /
LiPur, 1, 7, 37.2 yogeśvarāṇāṃ catvāraḥ śiṣyāḥ pratyekamavyayāḥ //
LiPur, 1, 12, 13.2 punareva mahādevaṃ praviṣṭā rudramavyayam //
LiPur, 1, 14, 13.2 cintayanti mahādevaṃ gantāro rudramavyayam //
LiPur, 1, 17, 23.1 bhartā hartā bhavān aṅgādavatīrṇo mamāvyayāt /
LiPur, 1, 20, 71.2 pradhānamavyayo yoniravyaktaṃ prakṛtistamaḥ //
LiPur, 1, 21, 49.1 apramāṇāya sarvāya avyayāyāmarāya ca /
LiPur, 1, 30, 25.2 śilāśanātmajo 'vyayaṃ śivaṃ praṇamya śaṅkaram //
LiPur, 1, 31, 38.1 saṃhartre ca piśaṅgāya avyayāya vyayāya ca /
LiPur, 1, 36, 34.2 bhobho dadhīca brahmarṣe bhavārcanaratāvyaya /
LiPur, 1, 36, 52.1 cakrurdevāstatastasya viṣṇoḥ sāhāyyamavyayāḥ /
LiPur, 1, 38, 5.2 īśaṃ sarvasya jagataḥ prabhumavyayamīśvaram //
LiPur, 1, 42, 36.2 paśyadhvaṃ munayaḥ sarve mahābhāgyaṃ mamāvyayaḥ //
LiPur, 1, 43, 27.1 akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ /
LiPur, 1, 43, 50.2 gaṇendraṃ vyāhariṣyāmi kiṃ vā tvaṃ manyase 'vyaye //
LiPur, 1, 65, 164.2 saṃyuktaḥ śobhano vaktā āśānāṃ prabhavo 'vyayaḥ //
LiPur, 1, 70, 6.1 anādyantamajaṃ sūkṣmaṃ triguṇaṃ prabhavāvyayam /
LiPur, 1, 70, 252.1 avyayaṃ ca vyayaṃ cāpi yadidaṃ sthāṇujaṅgamam /
LiPur, 1, 71, 12.2 tān abravīt tadā devo lokānāṃ prabhur avyayaḥ //
LiPur, 1, 71, 93.1 sukhāsīnau hyasaṃbhrāntau dharmavighnārthamavyayau /
LiPur, 1, 72, 122.3 prasīda jagatāṃ nātha prasīdānandadāvyaya //
LiPur, 1, 75, 22.1 jñānināṃ sūkṣmamamalaṃ bhavetpratyakṣamavyayam /
LiPur, 1, 76, 60.1 liṅgamūrtiṃ mahājvālāmālāsaṃvṛtam avyayam /
LiPur, 1, 80, 52.2 taṃ dṛṣṭvā devamīśānaṃ sāṃbaṃ sagaṇam avyayam //
LiPur, 1, 82, 18.2 sṛṣṭyarthaṃ sarvabhūtānāṃ prakṛtitvaṃ gatāvyayā //
LiPur, 1, 82, 107.1 siṃhārūḍhā mahādevī pārvatyāstanayāvyayā /
LiPur, 1, 84, 45.2 bhavānyā sadṛśībhūtvā sarvakalpeṣu sāvyayā //
LiPur, 1, 85, 43.1 ātmānaṃ praṇavaṃ viddhi sarvavyāpinamavyayam /
LiPur, 1, 86, 55.2 avyayaṃ cāpratiṣṭhaṃ ca tannityaṃ sarvagaṃ vibhum //
LiPur, 1, 86, 146.1 tamovidyāpadacchannaṃ citraṃ yatpadamavyayam /
LiPur, 1, 87, 12.1 bhavānī ca tamālokya māyāmaharadavyayā /
LiPur, 1, 88, 45.1 bhūtātmānaṃ mahātmānaṃ paramātmānamavyayam /
LiPur, 1, 89, 84.1 daśāhaṃ sūtikāśaucaṃ māturapyevamavyayāḥ /
LiPur, 1, 90, 24.2 sthānaṃ dhruvaṃ śāśvatamavyayaṃ tu paraṃ hi gatvā na punarhi jāyate //
LiPur, 1, 92, 153.1 śrīmatsiddhavaṭaṃ caiva sadāvāso mamāvyaye /
LiPur, 1, 92, 156.2 gajeśvaraṃ ca vaiśākhaṃ kapoteśvaramavyayam //
LiPur, 1, 94, 22.1 dharaṇi tvaṃ mahābhoge bhūmistvaṃ dhenuravyaye /
LiPur, 1, 95, 13.2 nijaghnurdevadevasya bhṛtyaṃ prahrādamavyayam //
LiPur, 1, 96, 21.1 tvam eva sarvabhūtānāṃ prabhāvaḥ prabhur avyayaḥ /
LiPur, 1, 98, 174.1 devairaśāntairyadrūpaṃ madīyaṃ bhāvayāvyayam /
LiPur, 1, 107, 47.2 atiṣṭhacca mahātejāḥ śuṣkendhanamivāvyayaḥ //
LiPur, 2, 3, 22.2 kiṃ kariṣyāmi śiṣyo'haṃ tava māṃ pālayāvyaya //
LiPur, 2, 7, 30.2 japedyaḥ puruṣo nityaṃ dvādaśākṣaramavyayam //
LiPur, 2, 13, 20.1 dehe dehe tu deveśo dehabhājāṃ yadavyayam /
LiPur, 2, 17, 18.2 bahiścāhaṃ tathā cāntaḥ purastādahamavyayaḥ //
LiPur, 2, 18, 8.1 etajjagaddhitaṃ divyamakṣaraṃ sūkṣmamavyayam //
LiPur, 2, 18, 9.1 prājāpatyaṃ pavitraṃ ca saumyamagrāhyamavyayam /
LiPur, 2, 18, 27.1 upāsitavyaṃ yatnena tadetatsadbhiravyayam /
LiPur, 2, 18, 35.1 mahato yo mahīyāṃśca hyaṇorapyaṇuravyayaḥ /
LiPur, 2, 25, 95.1 garbhādhānādikāryeṣu vahneḥ pratyekamavyaya /
LiPur, 2, 46, 21.1 tasmātsarvaṃ parityajya sthāpayelliṅgamavyayam /
LiPur, 2, 47, 1.3 śivataraṃ śivamīśvaramavyayaṃ manasi liṅgamayaṃ praṇipatya te //
LiPur, 2, 47, 30.2 kevalaṃ praṇavenāpi sthāpayecchivamavyayam //
Matsyapurāṇa
MPur, 7, 21.2 upavāsī trayodaśyāmarcayedviṣṇumavyayam //
MPur, 23, 24.2 dyutirvibhāvasuṃ tadvattuṣṭirdhātāramavyayam //
MPur, 49, 68.2 sarve yathocitaṃ kṛtvā jagmuste kṛṣṇamavyayam //
MPur, 154, 213.1 tasya devasya vettha tvaṃ kāraṇaṃ tu yadavyayam /
MPur, 167, 51.2 ahamagnirhavyavāho yādasāṃ patiravyayaḥ //
MPur, 167, 67.1 sa tasminsukhamekānte śuśrūṣurhaṃsamavyayam /
MPur, 171, 46.1 varaṃ vai prathamaṃ devaṃ dvitīyaṃ dhruvamavyayam /
MPur, 172, 3.2 nārāyaṇo hyanantātmā prabhavo'vyaya eva ca //
MPur, 174, 22.2 tridivadvāracakreṇa tapatā lokamavyayam //
MPur, 176, 7.2 adhikṛt kālayogātmā iṣṭo yajñaraso'vyayaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 5, 7.0 ato'vyayo'mṛto bhagavān kāmataḥ svaśaktisthaṃ kāryaṃ svaśaktyā adhyāste //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 87.1 sarvasattvādhipaṃ paśyann anantaṃ śivamavyayam /
Suśrutasaṃhitā
Su, Utt., 7, 3.2 khadyotavisphuliṅgābhāmiddhāṃ tejobhiravyayaiḥ //
Su, Utt., 28, 11.2 nidhānaṃ yo 'vyayo devaḥ sa te skandaḥ prasīdatu //
Viṣṇupurāṇa
ViPur, 1, 2, 7.2 praṇamya jagatām īśam ajam akṣayam avyayam //
ViPur, 1, 2, 13.1 tad brahma paramaṃ nityam ajam akṣayam avyayam /
ViPur, 1, 2, 21.1 triguṇaṃ tajjagadyonir anādiprabhavāvyayam /
ViPur, 1, 2, 68.1 sa eva sarvabhūteśo viśvarūpo yato 'vyayaḥ /
ViPur, 1, 4, 21.1 jayākhilajñānamaya jaya sthūlamayāvyaya /
ViPur, 1, 5, 59.1 narakiṃnararakṣāṃsi vayaḥpaśumṛgoragān avyayaṃ ca vyayaṃ caiva yad idaṃ sthāṇujaṅgamam //
ViPur, 1, 9, 39.2 namāmi sarvaṃ sarveśam anantam ajam avyayam /
ViPur, 1, 9, 50.1 viśuddhabodhavan nityam ajam akṣayam avyayam /
ViPur, 1, 9, 61.1 bhagavan bhūtabhavyeśa yajñamūrtidharāvyaya /
ViPur, 1, 11, 44.2 yasyāntaḥ sarvam evedam acyutasyāvyayātmanaḥ /
ViPur, 1, 12, 82.2 prārthayāmi prabho sthānaṃ tvatprasādād ato 'vyayam //
ViPur, 1, 15, 57.2 brahmāvyayaṃ nityam ajaṃ sa viṣṇur apakṣayādyair akhilair asaṅgi //
ViPur, 1, 20, 2.2 aham evāvyayo 'nantaḥ paramātmetyacintayat //
ViPur, 1, 22, 77.2 kālasvarūpo bhagavān apāro harir avyayaḥ //
ViPur, 2, 5, 24.2 nāntaṃ guṇānāṃ gacchanti tenānanto 'yam avyayaḥ //
ViPur, 2, 14, 29.2 janmavṛddhyādirahita ātmā sarvagato 'vyayaḥ //
ViPur, 3, 2, 9.2 kṛtavānaṣṭamaṃ bhāgaṃ na vyaśātayatāvyayam //
ViPur, 3, 2, 53.2 sṛṣṭiṃ karotyavyayātmā kalpe kalpe rajoguṇaḥ //
ViPur, 3, 15, 37.1 yajñeśvaro havyasamastakavyabhoktāvyayātmā harirīśvaro 'tra /
ViPur, 3, 17, 33.1 yannaḥ śarīreṣu yadanyadeheṣvaśeṣavastuṣvajamavyayaṃ yat /
ViPur, 4, 1, 64.2 pākāya yo 'gnitvam upetya lokān bibharti pṛthvīvapur avyayātmā //
ViPur, 4, 1, 66.2 viśvātmanā saṃhriyate 'ntakārī pṛthaktrayasyāsya ca yo 'vyayātmā //
ViPur, 5, 7, 56.2 prītidveṣau samotkṛṣṭagocarau ca yato 'vyaya //
ViPur, 5, 17, 9.2 yo vitatyāvyayo vyāpī sa vakṣyati mayā saha //
ViPur, 5, 29, 28.1 paramātmā tvamātmā ca bhūtātmā cāvyayo bhavān /
ViPur, 5, 30, 21.1 tatprasīdākhilajaganmāyāmohakarāvyaya /
ViPur, 5, 33, 44.1 asmatsaṃśrayavṛddho 'yaṃ nāparādhyastavāvyaya /
ViPur, 5, 37, 69.2 brahmabhūte 'vyaye 'cintye vāsudevamaye 'male //
ViPur, 6, 4, 44.2 yac ca vācām aviṣaye tat sarvaṃ viṣṇur avyayaḥ //
ViPur, 6, 4, 45.1 vyaktaṃ sa eva cāvyaktaṃ sa eva puruṣo 'vyayaḥ /
ViPur, 6, 5, 66.1 yat tad avyaktam ajaram acintyam ajam avyayam /
ViPur, 6, 5, 75.2 sa ca bhūteṣv aśeṣeṣu vakārārthas tato 'vyayaḥ //
ViPur, 6, 7, 24.2 bhajate prākṛtān dharmān anyas tebhyo hi so 'vyayaḥ //
ViPur, 6, 7, 100.2 yad vimuktiprado yogaḥ proktaḥ keśidhvajāvyayaḥ //
ViPur, 6, 8, 4.1 tubhyaṃ yathāvan maitreya proktaṃ śuśrūṣave 'vyayam /
ViPur, 6, 8, 18.1 utpattisthitināśānāṃ hetur yo jagato 'vyayaḥ /
Viṣṇusmṛti
ViSmṛ, 55, 15.1 oṃkārapūrvikās tisro mahāvyāhṛtayo 'vyayāḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 23.2 prastoṣyante 'vyayāścātra tvantāthādī na pūrvagau //
Aṣṭāvakragīta
Aṣṭāvakragīta, 15, 13.1 ekasminn avyaye śānte cidākāśe 'male tvayi /
Aṣṭāvakragīta, 18, 40.2 dhīrās taṃ taṃ na paśyanti paśyanty ātmānam avyayam //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 5.2 etan nānāvatārāṇāṃ nidhānaṃ bījam avyayam //
BhāgPur, 1, 8, 19.1 māyājavanikācchannam ajñādhokṣajam avyayam /
BhāgPur, 1, 15, 42.2 sarvam ātmanyajuhavīdbrahmaṇyātmānam avyaye //
BhāgPur, 3, 22, 4.2 rakṣati smāvyayo devaḥ sa yaḥ sadasadātmakaḥ //
Bhāratamañjarī
BhāMañj, 6, 155.2 paramātmā guṇātīto nityatvādayamavyayaḥ /
BhāMañj, 13, 831.1 vāsudevaḥ paraṃ dhāma śāśvataṃ dhruvamavyayam /
BhāMañj, 13, 847.2 avyayaṃ paramaṃ cakraṃ buddhiśceti paraṃ mahat //
BhāMañj, 13, 850.1 guṇatrayavimukto 'sau kṣetrajñaḥ śāśvato 'vyayaḥ /
BhāMañj, 13, 1005.2 sanatkumārādajñāsīdviṣṇuṃ kāraṇamavyayam //
BhāMañj, 13, 1067.1 sāṃkhyayogoditaṃ śāntaṃ śāśvataṃ dhruvamavyayam /
BhāMañj, 13, 1196.2 prayayau ca paraṃ draṣṭuṃ kāraṇaṃ viṣṇumavyayam //
BhāMañj, 13, 1200.1 oṃ jaya ajita avyaya aprameya ananta acyuta aparimita acala acintya apratihata abhava mahāvibhava niratiśaya nirañjana nirlepa niṣprapañca nirupama nirvikāra nirguṇa nityodita viśva viśvarūpa viśveśvara viśvasamuddharaṇa śuddhasūkṣma dhruva śāśvata śānta saṃvitsvarūpa paramānandamandira bhaktimandākinīmarāla svecchāśaktivyaktīkṛtanijaprasāra lakṣmīlatāvasanta madhuvadhūgaṇḍapāṇḍimaprada suramahiṣīvibhramavirāma ānandasyandarasendumaṇḍala akhaṇḍitaprasādamaṇḍitākhaṇḍala kaustubhaprabhāracitakamalākucakuṅkumabhaṅga apariṣvaṅgasaṅgamākulīkṛtasvarbhānubhāminīloka daṃṣṭrendukalālekhāyitavasudhābhirāmamahāvarāha hiraṇyakaśipukānanadavānala vāmanalīlāsaṃpadavāmanīkṛtasuraiśvarya caraṇanakhamayūkhāyitasvarvāhinīpravāha kṣatrakṣayādhvaroddīpitakuṭhārānala daśavadanavadanakandukavinodānandita kāliyakulakamalinīkuñjara rukmiṇīkapoladantapattrīkṛtapāñcajanyaprabhāpura vidrumadrumāyitakaiṭabharudhirāruṇorustambha brahmapadmapadmākaraturagamukhakhalīnakhanakhanāyamānasāmavedoccāra /
BhāMañj, 13, 1202.2 so 'vyaktaḥ paramo viṣṇurbhūtānāṃ prabhavo 'vyayaḥ /
BhāMañj, 14, 67.1 sarvataḥ pāṇicaraṇaṃ sarvavyāpinamavyayam /
BhāMañj, 14, 102.2 kiṃ na jānāsi māṃ sarvaṃ sarvavyāpinamavyayam //
BhāMañj, 19, 6.1 apa evāsṛjatpūrvaṃ bhagavānviṣṇuravyayaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 2.2 pareśvaraṃ paraṃ brahma paramātmānamavyayam /
GarPur, 1, 16, 2.3 dṛśirūpamanantaṃ ca sarvavyāpy ajam avyayam //
GarPur, 1, 22, 14.1 śāntyatītaṃ bhaved vyoma tatparaṃ śāntamavyayam /
GarPur, 1, 31, 24.1 stuvīta cānayā stutyā paramātmānamavyayam /
GarPur, 1, 31, 30.1 stutvā dhyāyetsvahṛdaye brahmarūpiṇamavyayam /
GarPur, 1, 32, 3.2 eka evāvyayaḥ śāntaḥ paramātmā sanātanaḥ //
GarPur, 1, 34, 31.1 indrādilokapālaiśca saṃyuktaṃ viṣṇumavyayam /
GarPur, 1, 34, 56.2 hayagrīvo mahīśeśaṃ paramātmānamavyayam //
GarPur, 1, 46, 27.1 yaccheṣaṃ tadbhavedṛkṣaṃ bhāgairhṛtvāvyayaṃ bhavet /
GarPur, 1, 92, 11.1 sanātano 'vyayo medhyaḥ sarvānugrahakṛtprabhuḥ /
Kālikāpurāṇa
KālPur, 56, 8.1 tatastu pārśvakavacaṃ dvitīyāntāvyayasya ca /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 187.1 trāhi trāhi jagannātha vāsudevācyutāvyaya /
Mātṛkābhedatantra
MBhT, 4, 13.2 aṣṭasiddhiḥ kare tasya sa eva śambhur avyayaḥ /
MBhT, 8, 8.1 yo yajet pāradaṃ liṅgaṃ sa eva śambhur avyayaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 34.0 'vyayo 'cintyo'pi garbhāśayamanupraviśyāvatiṣṭhate garbhāśaye karmavaśād garbhabhāvenāvasthitiṃ karoti //
Rasārṇava
RArṇ, 2, 113.2 unmanā unmanībhāvam unmanāpadamavyayam //
Skandapurāṇa
SkPur, 4, 18.2 stutvā taṃ sarvagaṃ devaṃ nīlalohitamavyayam //
SkPur, 5, 5.1 taṃ te dṛṣṭvārcayitvā ca mātariśvānamavyayam /
SkPur, 7, 35.1 gate ca devanāthe 'tha kapālasthānamavyayam /
SkPur, 12, 9.1 gatvā yācasva pitaraṃ mama śailendramavyayam /
SkPur, 12, 11.1 sa taṃ vikṛtarūpeṇa jñātvā rudramathāvyayam /
SkPur, 12, 46.1 svayaṃgrahaṇamokṣaśca jñānaṃ caivāvyayaṃ punaḥ /
SkPur, 13, 50.2 sārdhaṃ mayaiva deveśaṃ paramātmānamavyayam //
SkPur, 15, 34.2 vaṃśasya cākṣatirvipra dharme ca ratiravyayā /
SkPur, 15, 37.2 tasmātte 'nugrahaṃ kartā bhūyaḥ putrastavāvyayaḥ //
SkPur, 19, 2.2 uvāca prītisampannamidamarthavadavyayaḥ //
SkPur, 20, 7.1 tair ukto 'patyakāmaistu devaṃ lokeśamavyayam /
SkPur, 21, 48.1 akṣayāyāvyayāyaiva tathāpratihatāya ca /
SkPur, 21, 50.3 icchāmyahaṃ taveśāna gaṇatvaṃ nityamavyayam //
SkPur, 22, 33.1 nandīśvarasamo nityaḥ śāśvataḥ akṣayo 'vyayaḥ /
SkPur, 25, 57.3 īpsitaṃ saha devyā vai jagāma sthānamavyayam //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 14.1 sahasrāre mahāpadme nitye cāvyayapaṅkaje /
ToḍalT, Caturthaḥ paṭalaḥ, 13.2 tasyopari paraṃ binduṃ śivarūpaṃ ca avyayam //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 11.1 īkāraṃ parameśāni śaktiṃ cāvyayarūpiṇīm /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 47.1 nirākāraṃ paraṃ jyotirbinduṃ cāvyayasaṃjñakam /
ToḍalT, Aṣṭamaḥ paṭalaḥ, 12.1 avyayaṃ paramaṃ sūkṣmaṃ bindurūpaṃ paraṃ śivam /
ToḍalT, Navamaḥ paṭalaḥ, 34.2 pṛthivyāmavyayo deho bhavatyeva na saṃśayaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 40.0 avyayaḥ akṣayaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 6.1, 13.0 dhīguṇān samatikramya nirdhyeyaṃ cāvyayaṃ vibhum //
Gorakṣaśataka
GorŚ, 1, 82.2 nāsāgradṛṣṭir ekānte japed oṃkāram avyayam //
Haribhaktivilāsa
HBhVil, 1, 177.2 candradhvajo 'gamad viṣṇuḥ paramaṃ padam avyayam //
HBhVil, 3, 73.3 tat sarvagaṃ brahma paraṃ purāṇaṃ te yānti vaiṣṇavapadaṃ dhruvam avyayaṃ ca //
HBhVil, 5, 62.2 avyayabrahmasamparkād bhūtaśuddhir iyaṃ matā //
HBhVil, 5, 71.3 tat tejo hṛdaye nyasya cintayed viṣṇum avyayam //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 16.0 evāvyayam anyasthānaniṣedhavāci //
MuA zu RHT, 3, 24.1, 18.0 athavā samuccaye avyayo rekārthasambandhāt pakṣāntare ca //
MuA zu RHT, 14, 14.2, 7.0 evāvyayamanyaniṣedhavāci //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 2.2 mahādevaṃ mahātmānamīśānamajam avyayam //
SkPur (Rkh), Revākhaṇḍa, 8, 17.1 tatastaṃ parvatākāraṃ guhyaṃ pakṣiṇamavyayam /
SkPur (Rkh), Revākhaṇḍa, 8, 53.1 evaṃ bake purā kalpe mayā dṛṣṭeyam avyayā /
SkPur (Rkh), Revākhaṇḍa, 11, 73.2 te mṛtā vaiṣṇavaṃ yānti padaṃ vā śaivam avyayam //
SkPur (Rkh), Revākhaṇḍa, 17, 2.1 sa tadbhīmaṃ mahāraudraṃ dakṣiṇaṃ vaktramavyayam /
SkPur (Rkh), Revākhaṇḍa, 19, 18.2 lāṅgūlamavyayaṃ jñātvā bhujābhyām avalambitaḥ //
SkPur (Rkh), Revākhaṇḍa, 19, 23.1 nīlotpaladalaśyāmaṃ pītavāsasamavyayam /
SkPur (Rkh), Revākhaṇḍa, 19, 51.2 cakāra yanmūrtibhir avyayātmā aṣṭābhir āviśya punaḥ sa tatra //
SkPur (Rkh), Revākhaṇḍa, 22, 29.1 tataḥ kumāramagniṃ tu narmadāputramavyayam /
SkPur (Rkh), Revākhaṇḍa, 28, 105.1 akṣayaścāvyayaścaiva vasa tvaṃ vai yathāsukham /
SkPur (Rkh), Revākhaṇḍa, 29, 18.1 akṣayaścāvyayaścaiva tava bhaktipuraḥsaraḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 9.2 caturtho lokapālānāmakṣayaścāvyayo bhuvi //
SkPur (Rkh), Revākhaṇḍa, 103, 94.2 caturthī pañcamī caiva avyayā ṣoḍaśī kalā //
SkPur (Rkh), Revākhaṇḍa, 111, 33.2 akṣayaścāvyayaścaiva senānīs tvaṃ bhaviṣyasi //
SkPur (Rkh), Revākhaṇḍa, 112, 6.2 brahmalakṣmyāḥ sadāvāsam akṣayaṃ cāvyayaṃ sutam //
SkPur (Rkh), Revākhaṇḍa, 120, 12.3 akṣayyaścāvyayaścaiva svecchayā vicarāmyaham //
SkPur (Rkh), Revākhaṇḍa, 121, 16.2 akṣayaṃ cāvyayaṃ yasmātkālaṃ bhuñjanti mānavāḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 16.1 utpattiḥ pralayasthānaṃ nidhānaṃ bījamavyayam /
SkPur (Rkh), Revākhaṇḍa, 125, 18.2 sahasrāṃśuṃ nidhiṃ dhāmnāṃ jagāmākāśamavyayam //
SkPur (Rkh), Revākhaṇḍa, 157, 4.1 huṅkāratīrthe yaḥ snātvā paśyatyavyayamacyutam /
SkPur (Rkh), Revākhaṇḍa, 175, 11.2 paraṃ nirvāṇamāpannaḥ pūjayanrudramavyayam //
SkPur (Rkh), Revākhaṇḍa, 190, 18.2 akṣayaṃ cāvyayaṃ yasmātphalaṃ bhavati nānyathā //
Sātvatatantra
SātT, 1, 9.2 yadāsīd ekam avyaktaṃ nityaṃ cidrūpam avyayam //
SātT, 1, 40.2 avatārasahasrāṇāṃ nidhānaṃ bījam avyayam //
SātT, 3, 44.2 vadanti brahma paramaṃ prakāśātmakam avyayam //
SātT, 3, 47.1 sahasraśirasaṃ devaṃ paramānandam avyayam /
SātT, 5, 21.1 bibhrāṇaṃ hṛdyugārādhyaṃ brahmacāriṇam avyayam /