Occurrences

Aṣṭasāhasrikā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Rājanighaṇṭu
Skandapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Aṣṭasāhasrikā
ASāh, 1, 33.32 yo rūpasyāvyayo na tadrūpam /
ASāh, 1, 33.34 ityavyayaś ca rūpaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.37 tathā hi yo vijñānasyānutpādo na tadvijñānam yo vijñānasyāvyayo na tadvijñānam /
ASāh, 1, 33.39 ityavyayaś ca vijñānaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.45 yo rūpasyāvyayo na tadrūpam /
ASāh, 1, 33.47 ityavyayaśca rūpaṃ ca advayam etad advaidhīkāram /
ASāh, 1, 33.50 tathā hi yo vijñānasyānutpādo na tadvijñānam yo vijñānasyāvyayo na tadvijñānam /
ASāh, 1, 33.52 ityavyayaś ca vijñānaṃ ca advayam etad advaidhīkāram /
Mahābhārata
MBh, 1, 1, 22.2 parāvarāṇāṃ sraṣṭāraṃ purāṇaṃ param avyayam //
MBh, 1, 33, 6.3 na hyenāṃ so 'vyayo devaḥ śapantīṃ pratyaṣedhayat //
MBh, 1, 57, 86.2 dhātāram ajaraṃ nityaṃ tam āhuḥ param avyayam /
MBh, 1, 199, 27.9 vāsudevastu tacchrutvā viśvakarmāṇam avyayaḥ /
MBh, 10, 18, 9.1 tam āttakārmukaṃ dṛṣṭvā brahmacāriṇam avyayam /
MBh, 12, 121, 28.1 aśaktiḥ śaktir ityeva mānastambhau vyayāvyayau /
MBh, 12, 271, 25.1 akarmaṇaḥ phalaṃ caiva sa eva param avyayaḥ /
MBh, 12, 326, 10.3 tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ //
MBh, 12, 326, 98.1 evaṃ sa bhagavān devo viśvamūrtidharo 'vyayaḥ /
MBh, 12, 337, 39.1 tam uvāca nataṃ mūrdhnā devānām ādir avyayaḥ /
MBh, 13, 14, 182.1 sa eṣa bhagavān devaḥ sarvatattvādir avyayaḥ /
MBh, 13, 17, 69.2 bhikṣuśca bhikṣurūpaśca viṣāṇī mṛdur avyayaḥ //
MBh, 13, 17, 146.1 prayuktaḥ śobhano vajra īśānaḥ prabhur avyayaḥ /
MBh, 13, 135, 17.1 sarvaḥ śarvaḥ śivaḥ sthāṇur bhūtādir nidhir avyayaḥ /
MBh, 14, 8, 25.1 pinākinaṃ mahādevaṃ mahāyoginam avyayam /
Manusmṛti
ManuS, 1, 57.2 saṃjīvayati cājasraṃ pramāpayati cāvyayaḥ //
Rāmāyaṇa
Rām, Utt, 8, 25.2 rākṣasān hantum utpanno 'jeyaḥ prabhur avyayaḥ //
Harivaṃśa
HV, 7, 24.2 dhṛtimān avyayo yuktas tattvadarśī nirutsukaḥ //
Kūrmapurāṇa
KūPur, 1, 16, 57.2 atiṣṭhadīśasya padaṃ tadavyayaṃ dṛṣṭvā devāstatra tatra stuvanti //
KūPur, 1, 24, 17.1 ayamevāvyayaḥ sraṣṭā saṃhartā caiva rakṣakaḥ /
KūPur, 1, 24, 80.1 kimarthaṃ puṇḍarīkākṣa tapastaptaṃ tvayāvyaya /
KūPur, 1, 25, 43.1 ājagmurdevagandharvā draṣṭuṃ lokādim avyayam /
KūPur, 1, 25, 63.2 vedā maheśvaraṃ devamāhurliṅginamavyayam //
KūPur, 1, 28, 66.2 pārāśaryaṃ mahātmānaṃ yoginaṃ viṣṇumavyayam //
KūPur, 1, 48, 7.1 vasatyatra mahādevo haror'ddhaharir avyayaḥ /
KūPur, 1, 48, 16.2 sarvagatvāt pradhānasya kāraṇasyāvyayātmanaḥ //
KūPur, 1, 49, 47.2 bibheda vāsudevo 'sau pradyumno hariravyayaḥ //
Liṅgapurāṇa
LiPur, 1, 20, 70.1 heturasyātha jagataḥ purāṇapuruṣo 'vyayaḥ /
LiPur, 1, 23, 22.1 teṣāmaghoraḥ śāntaś ca bhaviṣyāmyahamavyayaḥ /
LiPur, 1, 29, 22.1 dṛṣṭvā śrutvā bhavastāsāṃ ceṣṭāvākyāni cāvyayaḥ /
LiPur, 1, 31, 10.2 tasmāddhi devadeveśamīśānaṃ prabhumavyayam //
LiPur, 1, 41, 24.1 yamapuṣpādibhiḥ pūjyaṃ yājyo hyayajadavyayam /
LiPur, 1, 42, 26.3 bhagavandevadeveśa triyaṃbaka mamāvyaya //
LiPur, 1, 51, 26.2 vaiḍūryamaṇisampannaṃ tatrāste śaṅkaro 'vyayaḥ //
LiPur, 1, 65, 93.2 akṣuṇṇaḥ kṣuṇṇarūpaś ca vṛṣaṇo mṛdur avyayaḥ //
LiPur, 1, 95, 3.1 janmaprabhṛti deveśaṃ pūjayāmāsa cāvyayam /
LiPur, 1, 98, 59.2 tapasvī tārako dhīmān pradhānaprabhur avyayaḥ //
LiPur, 1, 98, 78.2 vālakhilyo mahācāpastigmāṃśur nidhir avyayaḥ //
LiPur, 2, 1, 5.3 smaran nārāyaṇaṃ devaṃ kṛṣṇam acyutam avyayam //
LiPur, 2, 7, 4.2 devadevamajaṃ viṣṇuṃ kṛṣṇamacyutamavyayam //
LiPur, 2, 9, 13.1 anādinidhano dhātā bhagavānviṣṇuravyayaḥ /
LiPur, 2, 27, 5.2 divyaṃ darśanamīśānas tenāpaśyat tam avyayam //
Matsyapurāṇa
MPur, 71, 6.1 śrīvatsadhāriñchrīkānta śrīdhāmañchrīpate'vyaya /
MPur, 111, 2.3 brahmā viṣṇustatheśāno devatāḥ prabhuravyayaḥ //
MPur, 161, 35.2 athauṃkārasahāyastu bhagavānviṣṇuravyayaḥ //
MPur, 163, 98.3 bhavānkartā vikartā ca lokānāṃ prabhavo'vyayaḥ //
MPur, 171, 3.1 athānyadrūpamāsthāya śaṃbhurnārāyaṇo'vyayaḥ /
MPur, 171, 8.2 tasyāgre vāgyatastasthau brahmā tāmasamavyayam //
Viṣṇupurāṇa
ViPur, 1, 2, 29.2 kṣobhayāmāsa samprāpte sargakāle vyayāvyayau //
ViPur, 1, 9, 52.2 parabrahmasvarūpasya praṇamāmi tam avyayam //
ViPur, 1, 19, 82.2 dhyeyaḥ sa jagatām ādyaḥ sa prasīdatu me 'vyayaḥ //
ViPur, 1, 20, 16.3 avalokanadānena bhūyo māṃ pāvayāvyaya //
ViPur, 1, 22, 76.1 yā vidyā yā tathāvidyā yat sad yaccāsad avyaye /
ViPur, 2, 4, 31.2 bhagavantaṃ samastasya viṣṇum ātmānam avyayam /
ViPur, 3, 2, 40.2 dhṛtimānavyayaścānyaḥ saptamaḥ sutapā muniḥ /
ViPur, 5, 5, 19.2 rakṣatvavyāhataiśvaryastava nārāyaṇo 'vyayaḥ //
ViPur, 5, 9, 26.2 somo manaste śvasitaṃ samīro diśaścatasro 'vyaya bāhavaste //
ViPur, 5, 17, 11.2 kartuṃ manuṣyatāṃ prāptaḥ svecchādehadhṛgavyayaḥ //
ViPur, 5, 23, 40.1 sukhabuddhyā mayā sarvaṃ gṛhītam idamavyaya /
ViPur, 6, 3, 16.1 tataḥ sa bhagavān kṛṣṇo rudrarūpadharo 'vyayaḥ /
ViPur, 6, 8, 56.3 muktiṃ cetasi yaḥ sthito 'maladhiyāṃ puṃsāṃ dadāty avyayaḥ /
ViPur, 6, 8, 60.2 jñānānvitaḥ sakalatattvavibhūtikartā tasmai nato 'smi puruṣāya sadāvyayāya //
Bhāgavatapurāṇa
BhāgPur, 3, 29, 45.1 so 'nanto 'ntakaraḥ kālo 'nādir ādikṛd avyayaḥ /
BhāgPur, 11, 5, 49.2 māyāmanuṣyabhāvena gūḍhaiśvarye pare 'vyaye //
Garuḍapurāṇa
GarPur, 1, 15, 111.2 śaṅkhapāṇiścāvyayaśca gadāpāṇistathaiva ca //
GarPur, 1, 87, 44.1 ayomūrtir haviṣmāṃśca sukṛtiścāvyayastathā /
GarPur, 1, 87, 56.2 dhṛtimānavyayaścaiva niśārūpo nirutsukaḥ //
GarPur, 1, 141, 12.2 svargādikṛddhi bhagavānsākṣānnārāyaṇo 'vyayaḥ //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 113.2 jīvo vibhuḥ pumānīśaḥ sarvajñaḥ śambhuravyayaḥ //
Skandapurāṇa
SkPur, 22, 5.2 akṣayaścāvyayaścaiva sapitā sasuhṛjjanaḥ //
Haribhaktivilāsa
HBhVil, 3, 72.2 yena kenāpy upāyena smṛto nārāyaṇo 'vyayaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 9, 8.2 gāḍhamāliṅgya suptas tāṃ dadṛśe cāhamavyayam //
SkPur (Rkh), Revākhaṇḍa, 9, 12.2 bhṛgvādyairmānasaiḥ putraiḥ stauti śaṅkaramavyayam //
SkPur (Rkh), Revākhaṇḍa, 11, 15.2 ekāgramanaso ye tu śaṅkaraṃ śivamavyayam //
SkPur (Rkh), Revākhaṇḍa, 14, 13.2 tam ekarūpaṃ tam anekarūpam arūpam ādyaṃ param avyayākhyam //
SkPur (Rkh), Revākhaṇḍa, 142, 39.2 vindhyaṃ tu laṅghayitvāgre trailokyagururavyayaḥ //
SkPur (Rkh), Revākhaṇḍa, 167, 14.1 ahaṃ ca sthāpayitvā tau śaṅkaraṃ kṛṣṇamavyayam /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 17.2 jyeṣṭhaḥ śreṣṭhaś ca sarveṣṭo viṣṇur bhrājiṣṇur avyayaḥ //