Occurrences

Aitareyabrāhmaṇa
Kauṣītakibrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Tantrāloka

Aitareyabrāhmaṇa
AB, 5, 2, 18.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
AB, 5, 4, 9.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
AB, 5, 10, 5.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
AB, 5, 15, 10.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti yanti //
AB, 5, 16, 8.0 saṃtatais tryahair avyavacchinnair yanti ya evaṃ vidvāṃso yanti //
Kauṣītakibrāhmaṇa
KauṣB, 2, 4, 32.0 rātryā eva te saṃtatā avyavacchinnāḥ kriyante //
KauṣB, 7, 4, 13.0 agnihotraṃ haivāsya etad asmin prāṇe 'gnau saṃtatam avyavacchinnaṃ juhoti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 3, 10.0 tat santatam avyavacchinnaṃ bhavati //
Mahābhārata
MBh, 6, 114, 55.2 vimuktā avyavacchinnā neme bāṇāḥ śikhaṇḍinaḥ //
MBh, 7, 95, 37.1 supūrṇāyatamuktaistān avyavacchinnapiṇḍitaiḥ /
Suśrutasaṃhitā
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Viṣṇupurāṇa
ViPur, 5, 23, 8.1 prayayau cāvyavacchinnaṃ chinnayāno dine dine /
Bhāgavatapurāṇa
BhāgPur, 4, 13, 9.1 avyavacchinnayogāgnidagdhakarmamalāśayaḥ /
Tantrāloka
TĀ, 8, 16.1 avyavacchinnasaṃvittirbhairavaḥ parameśvaraḥ /