Occurrences

Vaikhānasaśrautasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Parāśarasmṛtiṭīkā
Ānandakanda
Śārṅgadharasaṃhitādīpikā

Vaikhānasaśrautasūtra
VaikhŚS, 10, 1, 9.0 tāṃs tryavarārdhān atītya yaḥ same bhūmyai svād yone rūḍha ṛjur ūrdhvaśākho bahuparṇo bahuśākho 'pratiśuṣkāgro 'vraṇaḥ pratyaṅṅ upanatas tam aty anyān agām ity upasthāya taṃ tvā juṣa iti spṛṣṭvā devas tvā savitā madhvānaktv iti sruveṇa gulphamātre paryajyauṣadhe trāyasvainam ity ūrdhvāgraṃ barhir antardhāya svadhite mainaṃ hiṃsīr iti pradakṣiṇam anakṣasaṅgaṃ vṛścet //
Mahābhārata
MBh, 1, 216, 6.2 citram uccāvacair varṇaiḥ śobhitaṃ ślakṣṇam avraṇam //
MBh, 4, 7, 1.3 khajaṃ ca darvīṃ ca kareṇa dhārayann asiṃ ca kālāṅgam akośam avraṇam //
MBh, 4, 38, 8.1 suvarṇavikṛtaṃ divyaṃ ślakṣṇam āyatam avraṇam /
MBh, 7, 35, 28.1 sunāsānanakeśāntair avraṇaiścārukuṇḍalaiḥ /
MBh, 11, 23, 4.2 mukhaṃ padmapalāśākṣaṃ vaḍair ādaṣṭam avraṇam //
MBh, 12, 292, 43.1 sa liṅgāntaram āsādya prākṛtaṃ liṅgam avraṇam /
MBh, 12, 300, 16.1 tataḥ samabhavat sarvam akṣayāvyayam avraṇam /
MBh, 12, 302, 10.1 jñānināṃ saṃbhavaṃ śreṣṭhaṃ sthānam avraṇam acyutam /
MBh, 12, 304, 16.2 virajaskamalaṃ nityam anantaṃ śuddham avraṇam //
Manusmṛti
ManuS, 2, 47.1 ṛjavas te tu sarve syur avraṇāḥ saumyadarśanāḥ /
Rāmāyaṇa
Rām, Ār, 50, 18.2 sulalāṭaṃ sukeśāntaṃ padmagarbhābham avraṇam /
Rām, Su, 11, 68.1 tad unnasaṃ pāṇḍuradantam avraṇaṃ śucismitaṃ padmapalāśalocanam /
Agnipurāṇa
AgniPur, 10, 19.2 viśalyayāvraṇau kṛtvā mārutyānītaparvate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 11, 37.1 savraṇāvraṇagambhīratvaksthaśukraghnam añjanam /
Kumārasaṃbhava
KumSaṃ, 8, 9.1 yan mukhagrahaṇam akṣatādharaṃ dattam avraṇapadaṃ nakhaṃ ca yat /
Kūrmapurāṇa
KūPur, 2, 12, 15.2 yajñārhavṛkṣajaṃ vātha saumyamavraṇameva ca //
Liṅgapurāṇa
LiPur, 1, 9, 35.1 avraṇatvaṃ śarīrasya pārthivena samanvitam /
Matsyapurāṇa
MPur, 7, 10.2 sthāpayedavraṇaṃ kumbhaṃ sitataṇḍulapūritam //
MPur, 61, 45.1 sthāpayedavraṇaṃ kumbhaṃ mālyavastravibhūṣitam /
MPur, 67, 4.2 sthāpayec caturaḥ kumbhānavraṇānsāgarāniti //
MPur, 68, 21.2 sthāpayedavraṇaṃ kumbhaṃ saptarcenābhimantritam //
MPur, 93, 22.2 sthāpayedavraṇaṃ kumbhaṃ varuṇaṃ tatra vinyaset //
Suśrutasaṃhitā
Su, Sū., 10, 5.1 tatra śrotrendriyavijñeyā viśeṣā rogeṣu vraṇāsrāvavijñānīyādiṣu vakṣyante tatra saphenaṃ raktamīrayannanilaḥ saśabdo nirgacchati ity evamādayaḥ sparśanendriyavijñeyāḥ śītoṣṇaślakṣṇakarkaśamṛdukaṭhinatvādayaḥ sparśaviśeṣā jvaraśophādiṣu cakṣurindriyavijñeyāḥ śarīropacayāpacayāyurlakṣaṇabalavarṇavikārādayaḥ rasanendriyavijñeyāḥ pramehādiṣu rasaviśeṣāḥ ghrāṇendriyavijñeyā ariṣṭaliṅgādiṣu vraṇānāmavraṇānāṃ ca gandhaviśeṣāḥ praśnena ca vijānīyāddeśaṃ kālaṃ jātiṃ sātmyamātaṅkasamutpattiṃ vedanāsamucchrāyaṃ balamantaragniṃ vātamūtrapurīṣāṇāṃ pravṛttyapravṛttī kālaprakarṣādīṃś ca viśeṣān /
Su, Nid., 1, 26.2 tathā medaḥśritaḥ kuryādgranthīn mandarujo 'vraṇān //
Su, Cik., 24, 4.2 kaniṣṭhikāparīṇāham ṛjvagranthitam avraṇam //
Su, Utt., 1, 38.1 parvaṇyathāvraṇaṃ śukraṃ śoṇitārmārjunaśca yaḥ /
Su, Utt., 5, 3.1 yat savraṇaṃ śuklamathāvraṇaṃ vā pākātyayaścāpyajakā tathaiva /
Su, Utt., 5, 8.2 vihāyasīvācchaghanānukāri tadavraṇaṃ sādhyatamaṃ vadanti //
Su, Utt., 12, 27.2 anenāpaharecchukramavraṇaṃ kuśalo bhiṣak //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 244.2 ṛjavaste tu sarve syuravraṇāḥ saumyadarśanāḥ /
Ānandakanda
ĀK, 2, 4, 39.1 tena tāmreṇa kurvīta vaṭikāmavraṇāṃ śubhām /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 79.2 saṃrudhya bhāṇḍadvayagarbhamadhye piṣṭiṃ tataḥ sampuṭamavraṇaṃ tam /