Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauṣītakibrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Parāśaradharmasaṃhitā

Aitareya-Āraṇyaka
AĀ, 5, 2, 2, 26.0 śaṃ padaṃ maghaṃ rayiṣaṇi na somo avrataṃ hinoti na spṛśadrayiḥ //
Aitareyabrāhmaṇa
AB, 7, 11, 1.0 tad āhur yad darśapūrṇamāsayor upavasati na ha vā avratasya devā havir aśnanti tasmād upavasaty uta me devā havir aśnīyur iti //
Atharvaveda (Śaunaka)
AVŚ, 6, 20, 1.2 anyam asmad icchatu kaṃcid avratas tapurvadhāya namo astu takmane //
AVŚ, 7, 116, 2.2 abhy etv avrataḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 16, 16.1 triṣu varṇeṣu sādṛśyād avrato janayet tu yān /
Gobhilagṛhyasūtra
GobhGS, 1, 9, 19.0 nāvrato brāhmaṇaḥ syād iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 15.0 na tvevāvrataḥ syāt //
Kauṣītakibrāhmaṇa
KauṣB, 3, 1, 2.0 na ha vā avratasya devā havir aśnanti //
Ṛgveda
ṚV, 1, 33, 5.2 pra yad divo hariva sthātar ugra nir avratāṁ adhamo rodasyoḥ //
ṚV, 1, 51, 8.1 vi jānīhy āryān ye ca dasyavo barhiṣmate randhayā śāsad avratān /
ṚV, 1, 101, 2.1 yo vyaṃsaṃ jāhṛṣāṇena manyunā yaḥ śambaraṃ yo ahan piprum avratam /
ṚV, 1, 130, 8.2 manave śāsad avratān tvacaṃ kṛṣṇām arandhayat /
ṚV, 1, 132, 4.3 sunvadbhyo randhayā kaṃ cid avrataṃ hṛṇāyantaṃ cid avratam //
ṚV, 1, 132, 4.3 sunvadbhyo randhayā kaṃ cid avrataṃ hṛṇāyantaṃ cid avratam //
ṚV, 1, 175, 3.2 sahāvān dasyum avratam oṣaḥ pātraṃ na śociṣā //
ṚV, 6, 14, 3.2 tūrvanto dasyum āyavo vrataiḥ sīkṣanto avratam //
ṚV, 8, 97, 3.1 ya indra sasty avrato 'nuṣvāpam adevayuḥ /
ṚV, 9, 41, 2.2 sāhvāṃso dasyum avratam //
ṚV, 9, 73, 5.1 pitur mātur adhy ā ye samasvarann ṛcā śocantaḥ saṃdahanto avratān /
ṚV, 9, 73, 8.2 vidvān sa viśvā bhuvanābhi paśyaty avājuṣṭān vidhyati karte avratān //
Buddhacarita
BCar, 11, 18.2 cintāpi teṣāmaśivā vadhāya sadvṛttināṃ kiṃ punaravratānām //
Mahābhārata
MBh, 1, 99, 39.2 na hi mām avratopetā upeyāt kācid aṅganā /
MBh, 2, 33, 9.1 na tasyāṃ saṃnidhau śūdraḥ kaścid āsīnna cāvrataḥ /
MBh, 3, 83, 92.1 nāvrato nākṛtātmā ca nāśucir na ca taskaraḥ /
MBh, 5, 39, 56.1 aṣṭau tānyavrataghnāni āpo mūlaṃ phalaṃ payaḥ /
MBh, 5, 39, 64.1 anāmnāyamalā vedā brāhmaṇasyāvrataṃ malam /
MBh, 12, 221, 71.1 adhīyante 'vratāḥ kecid vṛthāvratam athāpare /
MBh, 12, 296, 36.1 pṛthvīm imāṃ yadyapi ratnapūrṇāṃ dadyānnadeyaṃ tvidam avratāya /
MBh, 12, 314, 41.2 nāśiṣye sampradātavyo nāvrate nākṛtātmani //
MBh, 12, 315, 20.2 anāmnāyamalā vedā brāhmaṇasyāvrataṃ malam /
MBh, 13, 24, 5.1 avaghuṣṭaṃ ca yad bhuktam avratena ca bhārata /
MBh, 13, 90, 9.2 avratānām upādhyāyaḥ kāṇḍapṛṣṭhastathaiva ca //
MBh, 13, 133, 58.2 avratā bhraṣṭaniyamāstathānye rākṣasopamāḥ //
MBh, 13, 133, 61.2 avratā naṣṭamaryādāste proktā brahmarākṣasāḥ //
MBh, 14, 90, 25.2 nāvrato nānupādhyāyo na ca vādākṣamo dvijaḥ //
Manusmṛti
ManuS, 3, 170.1 avratair yad dvijair bhuktaṃ parivettrādibhis tathā /
ManuS, 10, 20.1 dvijātayaḥ savarṇāsu janayanty avratāṃs tu yān /
ManuS, 12, 114.1 avratānām amantrāṇāṃ jātimātropajīvinām /
Rāmāyaṇa
Rām, Bā, 13, 16.1 nāṣaḍaṅgavid atrāsīn nāvrato nābahuśrutaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 6, 16.1 avratair eva cāsmābhir abhyastāḥ sakalāḥ kalāḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 331.1 brahmacārī caret kaścid avrataṃ ṣaṭtriṃśadābdikam /
Bhāgavatapurāṇa
BhāgPur, 11, 12, 7.2 avratātaptatapasaḥ matsaṅgān mām upāgatāḥ //
Bhāratamañjarī
BhāMañj, 1, 283.2 gatvā śukraṃ samabhyetya ciramevāvrato 'bhavat //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 60.1 avratā hy anadhīyānā yatra bhaikṣacarā dvijāḥ /
ParDhSmṛti, 5, 5.1 avrataḥ savrato vāpi śunā daṣṭo bhaved dvijaḥ /
ParDhSmṛti, 8, 4.1 avratānām amantrāṇāṃ jātimātropajīvinām /