Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Madanapālanighaṇṭu
Narmamālā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrasāra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 2, 3, 4, 7.0 tāni trīṇi chandāṃsi bhavanti tredhāvihitaṃ vā idam annam aśanaṃ pānaṃ khādas tad etair āpnoti //
Atharvaveda (Paippalāda)
AVP, 12, 18, 8.1 kṣīre tvā māṃse yatamo dadambhākṛṣṭapacye aśane dhānye yaḥ /
AVP, 12, 18, 9.1 āme supakve śabale vipakve ya imaṃ piśāco aśane dadambha /
Atharvaveda (Śaunaka)
AVŚ, 5, 29, 6.1 āme supakve śabale vipakve yo mā piśāco aśane dadambha /
AVŚ, 5, 29, 7.1 kṣīre mā manthe yatamo dadambhākṛṣṭapacye aśane dhānye yaḥ /
AVŚ, 9, 6, 13.1 yad aśanakṛtaṃ hvayanti haviṣkṛtam eva taddhvayanti //
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 7.6 na ha vai snātvā bhikṣeta api ha vai snātvā bhikṣāṃ caraty api jñātīnām aśanāyāpi pitṝṇām anyābhyaḥ kriyābhyaḥ /
BaudhDhS, 2, 2, 35.2 yājanādhyāpanād yaunān na tu yānāsanāśanād iti //
BaudhDhS, 4, 5, 22.1 kaṇapiṇyākatakrāṇi yavācāmo 'nilāśanaḥ /
BaudhDhS, 4, 5, 26.1 amāvāsyāṃ nirāhāraḥ paurṇamāsyāṃ tilāśanaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 5, 14.1 duḥsvapne pāpasvapne ca yad bhayaṃ svapnāśanaṃ yad amedhyadarśane /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 16.5 atha yan manuṣyān vāsayate yad ebhyo 'śanaṃ dadāti tena manuṣyāṇām /
Chāndogyopaniṣad
ChU, 6, 8, 3.3 tad yathā gonāyo 'śvanāyaḥ puruṣanāya ity evaṃ tad apa ācakṣate 'śanāyeti /
Gautamadharmasūtra
GautDhS, 1, 2, 32.1 nocchiṣṭāśanasnāpanaprasādhanapādaprakṣālanonmardanopasaṃgrahaṇāni //
GautDhS, 2, 1, 60.1 ucchiṣṭāśanam //
Jaiminigṛhyasūtra
JaimGS, 1, 6, 6.0 māṣamatsyamāṃsabhakṣyāśanair ityaparam //
JaimGS, 1, 23, 4.0 sāyaṃprātaraśanasya balī vardhayitvā pūrvasmād agnau juhoty agnaye svāhā somāya svāhā dhanvantaraye svāhā dyāvāpṛthivībhyāṃ svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā prajāpataye svāheti //
JaimGS, 2, 8, 3.0 haviṣyam annam aśanam icched apaḥ phalāni vā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 15, 2.2 yo vai mahāśane 'naśnaty aśnātīśvaro hainam abhiṣaṅktoḥ /
JUB, 2, 15, 3.1 atho ha prokte 'śane brūyāt samintsvāgnim iti /
JUB, 2, 15, 3.2 sa yathā prokte 'śane śreyāṃsam pariveṣṭavai brūyāt tādṛk tat //
Jaiminīyabrāhmaṇa
JB, 1, 71, 4.0 tasmān madhyato 'śanam aśitaṃ dhinoti //
JB, 1, 117, 3.0 tā anaśanā asṛjata //
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 11.0 tad u vā āhur yad aśanasya eva juhuyāt //
KauṣB, 4, 4, 8.0 nāśane kāmam āpayīta //
KauṣB, 7, 3, 12.0 tad āhuḥ kasmād dīkṣitasyāśanaṃ nāśnantīti //
Pāraskaragṛhyasūtra
PārGS, 2, 11, 2.0 śrāddhāśane colkāvasphūrjadbhūmicalanāgnyutpāteṣv ṛtusandhiṣu cākālam //
Taittirīyasaṃhitā
TS, 6, 1, 1, 37.0 tasyāśanam prāṇaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 27, 5.1 tapas tapyati yo 'raṇye munir mūlaphalāśanaḥ /
Vārāhagṛhyasūtra
VārGS, 6, 17.0 adhaḥśāyī ācāryādhīnavṛttiḥ tannisargād aśanam ayācitaṃ lavaṇam //
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 5.1 keśaśmaśru vāpayitvā kṣaume ācchādyaupavatsam aśanam aśnītaḥ //
VārŚS, 1, 4, 3, 42.1 anṛtavadanaṃ brāhmaṇopavāsanaṃ svakṛta iriṇe 'vasānam antar nāvy udakācamanam ṛbīsapakvāśanaṃ klinnakāṣṭhābhyādhānam iti varjayet //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 27.0 anyatropasaṃgrahaṇād ucchiṣṭāśanāc cācāryavad ācāryadāre vṛttiḥ //
ĀpDhS, 1, 7, 30.0 ucchiṣṭāśanavarjam ācāryavad ācāryaputre vṛttiḥ //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 7.1 athāto 'śanānaśanasyaiva /
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 1, 3, 1, 10.2 yathāgniṃ nābhivyukṣed yathā yasmā aśanam āhariṣyant syāt tam pātranirṇejanenābhivyukṣed evaṃ tat tasmād u tathaiva saṃmṛjyād yathāgniṃ nābhivyukṣet prāṅ ivaivotkramya //
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
ŚBM, 3, 1, 2, 1.2 purā keśaśmaśrorvapanādyatkāmayeta tadaśnīyādyadvā saṃpadyeta vrataṃ hyevāsyāto 'śanam bhavati yady u nāśiśiṣed api kāmaṃ nāśnīyāt //
ŚBM, 3, 2, 1, 10.2 aṅgiraso ha vai dīkṣitānabalyamavindat te nānyadvratādaśanam avākalpayaṃs ta etām ūrjam apaśyant samāptiṃ tām madhyata ātmana ūrjam adadhata samāptiṃ tayā samāpnuvaṃs tatho evaiṣa etām madhyata ātmana ūrjaṃ dhatte samāptiṃ tayā samāpnoti //
ŚBM, 4, 6, 4, 2.2 yad vai manuṣyāṇām aśanaṃ tad devānāṃ vratam /
ŚBM, 4, 6, 5, 4.3 tasmād yāvanto no 'śanam aśnanti te naḥ sarve gṛhītā bhavanti /
ŚBM, 5, 5, 4, 3.2 surāpāṇam ekam anyasmā aśanāyaikaṃ tamindro didveṣa tasya tāni śīrṣāṇi pracicheda //
ŚBM, 5, 5, 4, 6.1 atha yadatyasmā aśanāyāsa /
ŚBM, 5, 5, 4, 6.2 tatastittiriḥ samabhavattasmātsa viśvarūpatama iva santyeva ghṛtastokā iva tvan madhustokā iva tvat parṇeṣvāścutitā evaṃrūpamiva hi sa tenāśanamāvayat //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 6, 2, 14.2 drvannaḥ sarpirāsutiriti dārvannaḥ sarpiraśana ity etat pratno hotā vareṇya iti sanātano hotā vareṇya ity etat sahasasputro adbhuta iti balaṃ vai saho balasya putro 'dbhuta ity etat tiṣṭhann ādadhāti svāhākāreṇa tasyopari bandhuḥ //
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 13, 3, 5, 2.0 tad āhuḥ yad amuṣmai svāhāmuṣmai svāheti juhvat saṃcakṣīta bahum mṛtyumamitraṃ kurvīta mṛtyava ātmānam apidadhyāditi mṛtyave svāhetyekasmā evaikāmāhutiṃ juhoty eko ha vā amuṣmiṃlloke mṛtyuraśanāyaiva tamevāmuṣmiṃlloke 'pajayati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 6, 1, 7.0 māṃsāśanaśrāddhasūtakabhojaneṣu //
Ṛgveda
ṚV, 10, 90, 4.2 tato viṣvaṅ vy akrāmat sāśanānaśane abhi //
Buddhacarita
BCar, 11, 37.1 iṣṭaṃ hi tarṣapraśamāya toyaṃ kṣunnāśahetoraśanaṃ tathaiva /
Carakasaṃhitā
Ca, Sū., 5, 4.1 yāvaddhyasyāśanam aśitam anupahatya prakṛtiṃ yathākālaṃ jarāṃ gacchati tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 5, 8.1 mātrāvaddhyaśanam aśitam anupahatya prakṛtiṃ balavarṇasukhāyuṣā yojayatyupayoktāramavaśyamiti //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 14, 67.1 snigdhaḥ svedairupakramyaḥ svinnaḥ pathyāśano bhavet /
Ca, Sū., 15, 21.2 tattat sevyaṃ yathāśakti vasanānyaśanāni ca //
Ca, Sū., 17, 76.1 vyāyāmo 'naśanaṃ cintā rūkṣālpapramitāśanam /
Ca, Sū., 19, 4.6 catvāro 'pasmārā iti vātapittakaphasannipātanimittāḥ catvāro 'kṣirogāścatvāraḥ karṇarogāścatvāraḥ pratiśyāyāścatvāro mukharogāścatvāro grahaṇīdoṣāścatvāro madāścatvāro mūrcchāyā ityapasmārairvyākhyātāḥ catvāraḥ śoṣā iti sāhasasaṃdhāraṇakṣayaviṣamāśanajāḥ catvāri klaibyānīti bījopaghātāddhvajabhaṅgājjarāyāḥ śukrakṣayācca /
Ca, Sū., 21, 11.1 sevā rūkṣānnapānānām laṅghanaṃ pramityāśanam /
Ca, Sū., 25, 36.1 tadyathā āhāratvam āhārasyaikavidham arthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṃśatiguṇaḥ gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt aparisaṃkhyeyavikalpaḥ dravyasaṃyogakaraṇabāhulyāt //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Sū., 26, 105.1 viruddhāśanajān rogān pratihanti vivecanam /
Ca, Nid., 1, 28.0 viṣamāśanād anaśanād annaparivartād ṛtuvyāpatter asātmyagandhopaghrāṇād viṣopahatasya codakasyopayogād garebhyo girīṇāṃ copaśleṣāt snehasvedavamanavirecanāsthāpanānuvāsanaśirovirecanānām ayathāvatprayogāt mithyāsaṃsarjanādvā strīṇāṃ ca viṣamaprajananāt prajātānāṃ ca mithyopacārād yathoktānāṃ ca hetūnāṃ miśrībhāvād yathānidānaṃ dvandvānām anyatamaḥ sarve vā trayo doṣā yugapat prakopam āpadyante te prakupitās tayaivānupūrvyā jvaram abhinirvartayanti //
Ca, Nid., 1, 36.0 tatra pūrvarūpadarśane jvarādau vā hitaṃ laghvaśanam apatarpaṇaṃ vā jvarasyāmāśayasamutthatvāt tataḥ kaṣāyapānābhyaṅgasnehasvedapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanopaśamananastaḥkarmadhūpadhūmapānāñjanakṣīrabhojanavidhānaṃ ca yathāsvaṃ yuktyā prayojyam //
Ca, Nid., 3, 10.1 taireva tu karśanaiḥ karśitasyātyaśanād atisnigdhagurumadhuraśītāśanāt piṣṭekṣukṣīratilamāṣaguḍavikṛtisevanān mandakamadyātipānāddharitakātipraṇayanād ānūpaudakagrāmyamāṃsātibhakṣaṇāt saṃdhāraṇād abubhukṣasya cātipragāḍhamudapānāt saṃkṣobhaṇādvā śarīrasya śleṣmā saha mārutena prakopamāpadyate //
Ca, Nid., 4, 51.1 mandotsāham atisthūlam atisnigdhaṃ mahāśanam /
Ca, Nid., 6, 3.1 iha khalu catvāri śoṣasyāyatanāni bhavanti tadyathāsāhasaṃ saṃdhāraṇaṃ kṣayo viṣamāśanamiti //
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 10.3 evamete viṣamāśanopacitāstrayo doṣā rājayakṣmāṇam abhinirvartayanti /
Ca, Nid., 6, 11.3 paśyan rogān bahūn kaṣṭān buddhimān viṣamāśanāt //
Ca, Nid., 8, 32.1 tathā laghvaśanādyāśca jvarasyaikasya śāntayaḥ /
Ca, Vim., 2, 12.3 viruddhādhyaśanājīrṇāśanaśīlinaḥ punar āmadoṣam āmaviṣam ityācakṣate bhiṣajaḥ viṣasadṛśaliṅgatvāt tat paramasādhyam āśukāritvād viruddhopakramatvācceti //
Ca, Vim., 2, 13.3 āmapradoṣeṣu tvannakāle jīrṇāhāraṃ punardoṣāvaliptāmāśayaṃ stimitagurukoṣṭham anannābhilāṣiṇam abhisamīkṣya pāyayed doṣaśeṣapācanārtham auṣadham agnisaṃdhukṣaṇārthaṃ ca natvevājīrṇāśanam āmapradoṣadurbalo hyagnirna yugapaddoṣam auṣadham āhārajātaṃ ca śaktaḥ paktum /
Ca, Vim., 5, 19.1 saṃdhāraṇādatyaśanādajīrṇādhyaśanāttathā /
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Śār., 2, 10.1 ojo'śanānāṃ rajanīcarāṇām āhārahetorna śarīramiṣṭam /
Ca, Śār., 2, 24.1 savyāṅgaceṣṭā puruṣārthinī strī strīsvapnapānāśanaśīlaceṣṭā /
Ca, Śār., 3, 4.1 neti bharadvājaḥ kiṃ kāraṇaṃ na hi mātā na pitā nātmā na sātmyaṃ na pānāśanabhakṣyalehyopayogā garbhaṃ janayanti na ca paralokādetya garbhaṃ sattvamavakrāmati /
Ca, Śār., 4, 38.3 mahāśanaṃ straiṇaṃ strīrahaskāmamaśuciṃ śucidveṣiṇaṃ bhīruṃ bhīṣayitāraṃ vikṛtavihārāhāraśīlaṃ paiśācaṃ vidyāt /
Ca, Śār., 8, 7.0 saṃjātaharṣau maithune cānukūlāviṣṭagandhaṃ svāstīrṇaṃ sukhaṃ śayanamupakalpya manojñaṃ hitamaśanamaśitvā nātyaśitau dakṣiṇapādena pumānārohed vāmapādena strī //
Ca, Śār., 8, 21.1 garbhopaghātakarāstvime bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ kukṣeḥ akāle vā sraṃsate śoṣī vā bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṃ mātuḥ prapatatyakāle garbhaḥ tathātimātrasaṃkṣobhibhir yānair yānena apriyātimātraśravaṇairvā /
Ca, Śār., 8, 24.1 sā cec catuṣprabhṛtiṣu māseṣu krodhaśokāsūyerṣyābhayatrāsavyavāyavyāyāmasaṃkṣobhasaṃdhāraṇaviṣamāśanaśayanasthānakṣutpipāsātiyogāt kadāhārād vā puṣpaṃ paśyet tasyā garbhasthāpanavidhim upadekṣyāmaḥ /
Ca, Śār., 8, 30.0 yasyāḥ punar atimātradoṣopacayād vā tīkṣṇoṣṇātimātrasevanād vā vātamūtrapurīṣavegavidhāraṇair vā viṣamāśanaśayanasthānasampīḍanābhighātair vā krodhaśokerṣyābhayatrāsādibhir vā sāhasairvāparaiḥ karmabhirantaḥ kukṣergarbho mriyate tasyāḥ stimitaṃ stabdhamudaram ātataṃ śītamaśmāntargatamiva bhavatyaspandano garbhaḥ śūlam adhikamupajāyate na cāvyaḥ prādurbhavanti yonirna prasravati akṣiṇī cāsyāḥ sraste bhavataḥ tāmyati vyathate bhramate śvasiti aratibahulā ca bhavati na cāsyā vegaprādurbhāvo yathāvadupalabhyate ityevaṃlakṣaṇāṃ striyam mṛtagarbheyamiti vidyāt //
Ca, Śār., 8, 56.2 pānāśanavidhistu duṣṭakṣīrāyā yavagodhūmaśāliṣaṣṭikamudgahareṇukakulatthasurāsauvīrakamaireyamedakalaśunakarañjaprāyaḥ syāt /
Ca, Cik., 2, 13.5 jīrṇe ca sasarpiṣā payasā śāliṣaṣṭikāśanam upacāraḥ prayogānte ca dvis tāvat payasaivopacāraḥ /
Ca, Cik., 3, 16.1 tapovighnāśanāḥ kartuṃ tapovighnaṃ mahātmanaḥ /
Ca, Cik., 3, 166.2 yāvallaghutvādaśanaṃ dadyānmāṃsarasena ca //
Ca, Cik., 3, 282.2 taṃ krameṇa yathoktena laṅghanālpāśanādinā //
Ca, Cik., 3, 331.1 vyavāyamaticeṣṭāśca snānamatyaśanāni ca /
Ca, Cik., 5, 46.2 svayaṃpravṛttaṃ taṃ doṣamupekṣeta hitāśanaiḥ //
Ca, Cik., 1, 3, 44.1 prabhūtasneham aśanaṃ jīrṇe tatra praśasyate /
Ca, Cik., 2, 2, 9.1 tā yathāgni prayuñjānaḥ kṣīramāṃsarasāśanaḥ /
Ca, Cik., 2, 3, 20.1 ghṛtakṣīrāśano nirbhīr nirvyādhir nityago yuvā /
Mahābhārata
MBh, 1, 68, 11.17 abbhakṣān vāyubhakṣāṃśca śīrṇaparṇāśanān munīn /
MBh, 1, 81, 2.2 phalamūlāśano dānto yathā svargam ito gataḥ //
MBh, 1, 81, 11.2 phalamūlāśano rājā vane saṃnyavasacciram //
MBh, 1, 81, 16.1 ekapādasthitaścāsīt ṣaṇ māsān anilāśanaḥ /
MBh, 1, 85, 4.3 te kaṅkagomāyubalāśanārthaṃ kṣīṇā vivṛddhiṃ bahudhā vrajanti //
MBh, 1, 86, 17.9 nādharmam aśanāt prāpyet kathaṃ brūhīha pṛcchataḥ /
MBh, 1, 110, 42.1 rājaputrastu kauravyaḥ pāṇḍur mūlaphalāśanaḥ /
MBh, 1, 115, 28.35 śataśṛṅge tapastepe śākamūlaphalāśanaḥ /
MBh, 1, 117, 20.4 sa yathoktaṃ tapastepe tatra mūlaphalāśanaḥ /
MBh, 1, 141, 2.2 mām āsādaya durbuddhe tarasā tvaṃ narāśana //
MBh, 1, 141, 7.1 samāgaccha mayā sārdham ekenaiko narāśana /
MBh, 1, 144, 4.2 nityakarma prakurvanto vanyamūlaphalāśanāḥ /
MBh, 1, 152, 14.1 ājñāpitaṃ mām aśane rudantaṃ saha bandhubhiḥ /
MBh, 1, 200, 19.1 ekarājyāvekagṛhāvekaśayyāsanāśanau /
MBh, 2, 48, 8.3 phalamūlāśanā ye ca kirātāścarmavāsasaḥ //
MBh, 2, 52, 35.1 manojñam aśanaṃ bhuktvā viviśuḥ śaraṇānyatha /
MBh, 3, 39, 21.2 pūrṇe pūrṇe trirātre tu māsam ekaṃ phalāśanaḥ /
MBh, 3, 62, 26.2 phalamūlāśanām ekāṃ yatrasāyampratiśrayām //
MBh, 3, 80, 59.1 uṣya dvādaśarātraṃ tu niyato niyatāśanaḥ /
MBh, 3, 80, 66.1 arcayitvā pitṝn devān niyato niyatāśanaḥ /
MBh, 3, 80, 68.1 mahākālaṃ tato gacchen niyato niyatāśanaḥ /
MBh, 3, 80, 73.1 carmaṇvatīṃ samāsādya niyato niyatāśanaḥ /
MBh, 3, 80, 82.2 tato dvāravatīṃ gacchen niyato niyatāśanaḥ /
MBh, 3, 80, 99.1 atha pañcanadaṃ gatvā niyato niyatāśanaḥ /
MBh, 3, 80, 118.1 tato vinaśanaṃ gacchenniyato niyatāśanaḥ /
MBh, 3, 81, 14.1 tataḥ pañcanadaṃ gatvā niyato niyatāśanaḥ /
MBh, 3, 81, 48.1 tataḥ śītavanaṃ gacchen niyato niyatāśanaḥ /
MBh, 3, 81, 78.1 tato vyāsavanaṃ gacchen niyato niyatāśanaḥ /
MBh, 3, 81, 144.1 svargadvāraṃ tato gacchen niyato niyatāśanaḥ /
MBh, 3, 82, 56.1 abhiṣekakṛtas tatra niyato niyatāśanaḥ /
MBh, 3, 82, 67.2 tatropasparśanaṃ kṛtvā niyato niyatāśanaḥ /
MBh, 3, 82, 117.1 kanyāsaṃvedyam āsādya niyato niyatāśanaḥ /
MBh, 3, 83, 41.1 saptagodāvare snātvā niyato niyatāśanaḥ /
MBh, 3, 83, 42.1 tato devapathaṃ gacchen niyato niyatāśanaḥ /
MBh, 3, 83, 51.1 tatra māsaṃ vased dhīro niyato niyatāśanaḥ /
MBh, 3, 100, 4.2 phalamūlāśanānāṃ hi munīnāṃ bhakṣitaṃ śatam //
MBh, 3, 143, 4.1 ātmanyātmānam ādhāya vīrā mūlaphalāśanāḥ /
MBh, 3, 145, 29.1 phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ /
MBh, 3, 154, 12.2 aṇur apyapacāraś ca nāstyasmākaṃ narāśana //
MBh, 3, 163, 14.2 tapo 'tapyaṃ mahārāja māsaṃ mūlaphalāśanaḥ //
MBh, 3, 220, 12.2 tava pāriṣadā ghorā ya ete piśitāśanāḥ //
MBh, 3, 223, 5.1 tathāśanaiś cārubhir agryamālyair dākṣiṇyayogair vividhaiś ca gandhaiḥ /
MBh, 3, 223, 11.2 caṇḍāśca śauṇḍāśca mahāśanāśca caurāśca duṣṭāścapalāśca varjyāḥ //
MBh, 3, 245, 2.1 phalamūlāśanās te hi sukhārhā duḥkham uttamam /
MBh, 3, 259, 12.1 kharo dhanuṣi vikrānto brahmadviṭ piśitāśanaḥ /
MBh, 3, 262, 31.2 nimantrayāmāsa tadā phalamūlāśanādibhiḥ //
MBh, 3, 264, 42.3 uvāsa duḥkhavasatīḥ phalamūlakṛtāśanā //
MBh, 3, 295, 4.1 anuguptaphalāhārāḥ sarva eva mitāśanāḥ /
MBh, 4, 2, 20.5 mahāśanaṃ brāhmaṇaṃ māṃ pramuñcārjuna khāṇḍave /
MBh, 4, 38, 28.2 śatāni sapta tiṣṭhanti nārācā rudhirāśanāḥ //
MBh, 5, 37, 31.1 akarmaśīlaṃ ca mahāśanaṃ ca lokadviṣṭaṃ bahumāyaṃ nṛśaṃsam /
MBh, 5, 104, 13.2 sthitaḥ sthāṇur ivābhyāśe niśceṣṭo mārutāśanaḥ //
MBh, 5, 131, 24.2 lokasya samavajñātaṃ nihīnāśanavāsasam //
MBh, 5, 179, 3.2 jāhnavī paśyatāṃ bhīṣma gṛdhrakaṅkabaḍāśanam //
MBh, 5, 183, 8.1 sa me jatrvantare rājannipatya rudhirāśanaḥ /
MBh, 6, BhaGī 3, 37.3 mahāśano mahāpāpmā viddhyenamiha vairiṇam //
MBh, 7, 114, 72.1 phalamūlāśane yuktastvaṃ tathātithibhojane /
MBh, 7, 151, 12.2 abhyayāt tvarito bhīmaṃ sahitaḥ puruṣāśanaiḥ //
MBh, 9, 36, 22.1 te sarve hyaśanaṃ tyaktvā phalaṃ tasya vanaspateḥ /
MBh, 11, 5, 4.1 siṃhavyāghragajākārair atighorair mahāśanaiḥ /
MBh, 12, 3, 7.1 sa tasyorum athāsādya bibheda rudhirāśanaḥ /
MBh, 12, 3, 21.2 mūtraśleṣmāśanaḥ pāpa nirayaṃ pratipatsyase //
MBh, 12, 9, 20.1 svabhāvastu prayātyagre prabhavantyaśanānyapi /
MBh, 12, 29, 104.2 yaḥ sa varṣaśataṃ rājā hutaśiṣṭāśano 'bhavat //
MBh, 12, 36, 33.1 sāvitrīm apyadhīyānaḥ śucau deśe mitāśanaḥ /
MBh, 12, 61, 11.2 mitāśano devaparaḥ kṛtajñaḥ satyo mṛduścānṛśaṃsaḥ kṣamāvān //
MBh, 12, 63, 6.1 nirmaryāde cāśane krūravṛttau hiṃsātmake tyaktadharmasvavṛtte /
MBh, 12, 76, 17.2 dharmam ārādhayiṣyāmi munir mūlaphalāśanaḥ //
MBh, 12, 85, 7.2 na prīṇayati bhūtāni nirvyañjanam ivāśanam //
MBh, 12, 101, 27.2 samānāśanapānāste kāryā dviguṇavetanāḥ //
MBh, 12, 117, 7.1 te sukhapraśnadāḥ sarve bhavanti kṣatajāśanāḥ /
MBh, 12, 117, 20.1 sa tu śvā vyāghratāṃ prāpya balavān piśitāśanaḥ /
MBh, 12, 117, 38.2 phalamūlāśanaṃ śāntaṃ naicchat sa piśitāśanaḥ //
MBh, 12, 117, 38.2 phalamūlāśanaṃ śāntaṃ naicchat sa piśitāśanaḥ //
MBh, 12, 137, 9.3 tatrāgacchat parāṃ vṛddhiṃ rājaputraḥ phalāśanāt //
MBh, 12, 139, 50.1 tṛṣitaḥ kaluṣaṃ pātā nāsti hrīr aśanārthinaḥ /
MBh, 12, 139, 69.3 parāṃ medhyāśanād etāṃ bhakṣyāṃ manye śvajāghanīm //
MBh, 12, 155, 3.1 tapaso hyānupūrvyeṇa phalamūlānilāśanāḥ /
MBh, 12, 159, 35.2 yājanādhyāpanād yaunānna tu yānāsanāśanāt //
MBh, 12, 186, 10.1 sāyaṃ prātar manuṣyāṇām aśanaṃ devanirmitam /
MBh, 12, 189, 9.2 dhyānaṃ tapo damaḥ kṣāntir anasūyā mitāśanam //
MBh, 12, 261, 25.1 nānāśanaḥ syānna mahāśanaḥ syād alolupaḥ sādhubhir āgataḥ syāt /
MBh, 12, 261, 25.1 nānāśanaḥ syānna mahāśanaḥ syād alolupaḥ sādhubhir āgataḥ syāt /
MBh, 12, 263, 33.1 devatātithiśeṣeṇa phalamūlāśano dvijaḥ /
MBh, 12, 266, 8.1 upadravāṃstathā rogān hitajīrṇamitāśanāt /
MBh, 12, 322, 9.1 atīndriyāś cānaśanāś ca tatra niṣpandahīnāḥ susugandhinaśca /
MBh, 12, 351, 2.1 eṣa mūlaphalāhāraḥ śīrṇaparṇāśanastathā /
MBh, 12, 351, 4.1 asannadhīranākāṅkṣī nityam uñchaśilāśanaḥ /
MBh, 12, 353, 9.2 yamaniyamasamāhito vanāntaṃ parigaṇitoñchaśilāśanaḥ praviṣṭaḥ //
MBh, 13, 7, 17.1 gavāḍhyaḥ śākadīkṣāyāṃ svargagāmī tṛṇāśanaḥ /
MBh, 13, 14, 38.2 dhūmāśanair ūṣmapaiḥ kṣīrapaiśca vibhūṣitaṃ brāhmaṇendraiḥ samantāt //
MBh, 13, 15, 5.1 māsam ekaṃ phalāhāro dvitīyaṃ salilāśanaḥ /
MBh, 13, 15, 5.2 tṛtīyaṃ ca caturthaṃ ca pañcamaṃ cānilāśanaḥ //
MBh, 13, 32, 11.1 ye te tapasi vartante vane mūlaphalāśanāḥ /
MBh, 13, 51, 15.1 tatra tvanyo vanacaraḥ kaścinmūlaphalāśanaḥ /
MBh, 13, 57, 13.1 gavāḍhyaḥ śākadīkṣābhiḥ svargam āhustṛṇāśanāt /
MBh, 13, 58, 25.2 brāhmaṇānmā sma paryaśnīr vāsobhir aśanena ca //
MBh, 13, 109, 46.2 ṣaṇmāsānaśanaṃ tasya bhagavān aṅgirābravīt /
MBh, 13, 110, 76.2 tāvaccaratyasau vīraḥ sudhāmṛtarasāśanaḥ //
MBh, 13, 110, 103.2 sadā dvādaśa māsāṃstu niyato niyatāśanaḥ //
MBh, 13, 112, 94.2 tathā piṇyākasaṃmiśram aśanaṃ corayennaraḥ /
MBh, 13, 121, 4.2 arcitvā bhojayāmāsa maitreyo 'śanam uttamam //
MBh, 13, 121, 12.1 tṛṣitastṛṣitāya tvaṃ dattvaitad aśanaṃ mama /
MBh, 13, 129, 52.1 phalamūlāśanaṃ vāyur āpaḥ śaivalabhakṣaṇam /
MBh, 13, 130, 42.1 vāyubhakṣo 'mbubhakṣo vā phalamūlāśano 'pi vā /
MBh, 13, 130, 47.1 ātmānam upajīvan yo niyato niyatāśanaḥ /
MBh, 13, 131, 28.2 ṛtukālābhigāmī ca niyato niyatāśanaḥ //
MBh, 13, 135, 46.1 yugādikṛd yugāvarto naikamāyo mahāśanaḥ /
MBh, 13, 148, 10.1 pañcānām aśanaṃ dattvā śeṣam aśnanti sādhavaḥ /
MBh, 13, 148, 14.1 sāyaṃ prātar manuṣyāṇām aśanaṃ devanirmitam /
MBh, 15, 33, 37.2 tāṃ rātriṃ nyavasan sarve phalamūlajalāśanāḥ //
MBh, 15, 44, 18.1 mātarau te tathaiveme śīrṇaparṇakṛtāśane /
Manusmṛti
ManuS, 2, 54.1 pūjayed aśanaṃ nityam adyāc caitad akutsayan /
ManuS, 2, 55.1 pūjitaṃ hy aśanaṃ nityaṃ balam ūrjaṃ ca yacchati /
ManuS, 3, 59.1 tasmād etāḥ sadā pūjyā bhūṣaṇācchādanāśanaiḥ /
ManuS, 3, 118.2 yajñaśiṣṭāśanaṃ hyetat satām annaṃ vidhīyate //
ManuS, 4, 29.1 āsanāśanaśayyābhir adbhir mūlaphalena vā /
ManuS, 5, 54.1 phalamūlāśanair medhyair munyannānāṃ ca bhojanaiḥ /
ManuS, 5, 73.2 māṃsāśanaṃ ca nāśnīyuḥ śayīraṃś ca pṛthak kṣitau //
ManuS, 6, 17.1 agnipakvāśano vā syāt kālapakvabhuj eva vā /
ManuS, 6, 25.2 anagnir aniketaḥ syān munir mūlaphalāśanaḥ //
ManuS, 6, 31.2 ā nipātāc charīrasya yukto vāryanilāśanaḥ //
ManuS, 7, 220.1 evaṃ prayatnaṃ kurvīta yānaśayyāsanāśane /
ManuS, 10, 35.1 mṛtavastrabhṛtsv nārīṣu garhitānnāśanāsu ca /
ManuS, 11, 181.2 yājanādhyāpanād yaunān na tu yānāsanāśanāt //
ManuS, 11, 237.1 ṛṣayaḥ saṃyatātmānaḥ phalamūlānilāśanāḥ /
Rāmāyaṇa
Rām, Bā, 29, 13.1 paśya lakṣmaṇa durvṛttān rākṣasān piśitāśanān /
Rām, Bā, 29, 18.2 rākṣasān pāpakarmasthān yajñaghnān rudhirāśanān //
Rām, Bā, 33, 18.2 yakṣarākṣasasaṃghāś ca raudrāś ca piśitāśanāḥ //
Rām, Bā, 50, 26.2 abbhakṣair vāyubhakṣaiś ca śīrṇaparṇāśanais tathā //
Rām, Bā, 50, 27.1 phalamūlāśanair dāntair jitaroṣair jitendriyaiḥ /
Rām, Bā, 56, 2.3 phalamūlāśano dāntaś cacāra paramaṃ tapaḥ //
Rām, Bā, 60, 4.2 tapa ugraṃ durādharṣaṃ tepe mūlaphalāśanaḥ //
Rām, Ay, 24, 12.1 phalamūlāśanā nityaṃ bhaviṣyāmi na saṃśayaḥ /
Rām, Ay, 38, 8.2 kathaṃ vatsyanti kṛpaṇāḥ phalamūlaiḥ kṛtāśanāḥ //
Rām, Ay, 44, 20.1 kuśacīrājinadharaṃ phalamūlāśanaṃ ca mām /
Rām, Ay, 48, 15.2 dharmam evācariṣyāmas tatra mūlaphalāśanāḥ //
Rām, Ay, 54, 19.2 vane ratā vanyaphalāśanāḥ pituḥ śubhāṃ pratijñāṃ paripālayanti te //
Rām, Ay, 55, 5.1 bhuktvāśanaṃ viśālākṣī sūpadaṃśānvitaṃ śubham /
Rām, Ay, 78, 6.2 balayuktā nadīrakṣā māṃsamūlaphalāśanāḥ //
Rām, Ay, 82, 23.2 phalamūlāśano nityaṃ jaṭācīrāṇi dhārayan //
Rām, Ay, 89, 17.1 upaspṛśaṃs triṣavaṇaṃ madhumūlaphalāśanaḥ /
Rām, Ay, 95, 31.1 idaṃ bhuṅkṣva mahārāja prīto yadaśanā vayam /
Rām, Ay, 100, 14.2 dadyāt pravasataḥ śrāddhaṃ na tat pathy aśanaṃ bhavet //
Rām, Ār, 1, 6.2 phalamūlāśanair dāntaiś cīrakṛṣṇājināmbaraiḥ //
Rām, Ār, 5, 13.1 yat karoti paraṃ dharmaṃ munir mūlaphalāśanaḥ /
Rām, Ār, 9, 5.1 vasanto dharmaniratā vane mūlaphalāśanāḥ /
Rām, Ār, 9, 11.2 dharṣayanti sma durdharṣā rākṣasāḥ piśitāśanāḥ //
Rām, Ār, 10, 58.2 vināśitāni saṃhatya nityaśaḥ piśitāśanaiḥ //
Rām, Ār, 19, 8.1 phalamūlāśanau dāntau tāpasau dharmacāriṇau /
Rām, Ār, 20, 2.1 mayā tv idānīṃ śūrās te rākṣasā rudhirāśanāḥ /
Rām, Ār, 20, 12.2 ye ca me padavīṃ prāptā rākṣasāḥ piśitāśanāḥ //
Rām, Ār, 34, 3.1 triśirāś ca mahātejā rākṣasaḥ piśitāśanaḥ /
Rām, Ār, 37, 6.1 ṛṣimāṃsāśanaḥ krūras trāsayan vanagocarān /
Rām, Ār, 52, 17.3 dadarśāṣṭau mahāvīryān rākṣasān piśitāśanān //
Rām, Ār, 56, 16.1 duḥkhitāḥ kharaghātena rākṣasāḥ piśitāśanāḥ /
Rām, Ār, 58, 27.1 vyaktaṃ sā bhakṣitā bālā rākṣasaiḥ piśitāśanaiḥ /
Rām, Ki, 17, 21.1 phalamūlāśanaṃ nityaṃ vānaraṃ vanagocaram /
Rām, Ki, 17, 26.1 vayaṃ vanacarā rāma mṛgā mūlaphalāśanāḥ /
Rām, Ki, 36, 25.2 nārikelāśanāś caiva teṣāṃ saṃkhyā na vidyate //
Rām, Ki, 36, 31.1 tāni mūlāni divyāni phalāni ca phalāśanāḥ /
Rām, Ki, 39, 26.2 āmamīnāśanās tatra kirātā dvīpavāsinaḥ //
Rām, Ki, 57, 28.1 garhitaṃ tu kṛtaṃ karma yena sma piśitāśanāḥ /
Rām, Su, 24, 34.1 naite dharmaṃ vijānanti rākṣasāḥ piśitāśanāḥ /
Rām, Su, 24, 44.1 athavā nyastaśastrau tau vane mūlaphalāśanau /
Rām, Su, 56, 72.1 vṛthāgarjitaniśceṣṭā rākṣasyaḥ piśitāśanāḥ /
Rām, Su, 56, 115.3 dharmārthakāmasahitaṃ hitaṃ pathyam ivāśanam //
Rām, Yu, 37, 17.1 prahṛṣṭamanasaścāpi dadarśa piśitāśanān /
Rām, Yu, 41, 31.2 dhvajāgre grathitāścaiva nipetuḥ kuṇapāśanāḥ //
Rām, Yu, 47, 9.1 sa śailajīmūtanikāśarūpair māṃsāśanaiḥ pāvakadīptanetraiḥ /
Rām, Yu, 49, 10.1 etena devā yudhi dānavāśca yakṣā bhujaṃgāḥ piśitāśanāśca /
Rām, Yu, 82, 16.1 hato yojanabāhuśca kabandho rudhirāśanaḥ /
Rām, Yu, 112, 7.2 kaikeyīvacane yuktaṃ vanyamūlaphalāśanam //
Rām, Utt, 54, 14.1 phalamūlāśano bhūtvā jaṭācīradharastathā /
Rām, Utt, 80, 14.2 phalamūlāśano vīra vasa ceha yathāsukham //
Saundarānanda
SaundĀ, 8, 21.2 aśanaṃ khalu vāntamātmanā kṛpaṇaḥ śvā punarattumicchati //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 43.1 śatrusattragaṇākīrṇagaṇikāpaṇikāśanam /
AHS, Sū., 5, 24.1 alpāmbupānavyāyāmakaṭutiktāśanair laghu /
AHS, Sū., 8, 18.2 āmasanno 'nalo nālaṃ paktuṃ doṣauṣadhāśanam //
AHS, Sū., 8, 19.2 jīrṇāśane tu bhaiṣajyaṃ yuñjyāt stabdhagurūdare //
AHS, Sū., 8, 34.2 akāle bahu cālpaṃ vā bhuktaṃ tu viṣamāśanam //
AHS, Śār., 2, 62.2 ojo'śanatvād athavāvyavasthair bhūtair upekṣyeta na garbhamātā //
AHS, Śār., 3, 93.1 gharmadveṣī svedanaḥ pūtigandhir bhūryuccārakrodhapānāśanerṣyaḥ /
AHS, Śār., 3, 101.1 alpavyāhārakrodhapānāśanehaḥ prājyāyurvitto dīrghadarśī vadānyaḥ /
AHS, Śār., 6, 67.1 narāśanaṃ dīptatanuṃ samantād rudhirokṣitam /
AHS, Nidānasthāna, 2, 1.3 jvaro rogapatiḥ pāpmā mṛtyurojo'śano 'ntakaḥ /
AHS, Nidānasthāna, 6, 11.2 nātimādyanti balinaḥ kṛtāhārā mahāśanāḥ //
AHS, Cikitsitasthāna, 1, 167.1 sarpiḥpānahimālepasekamāṃsarasāśanam /
AHS, Cikitsitasthāna, 3, 18.2 hidhmāśvāsoktadhūmāṃśca kṣīramāṃsarasāśanaḥ //
AHS, Cikitsitasthāna, 6, 50.1 kulatthadhanvottharasatīkṣṇamadyayavāśanaḥ /
AHS, Cikitsitasthāna, 10, 52.1 tat piban grahaṇīdoṣān jayet sarvān hitāśanaḥ /
AHS, Cikitsitasthāna, 10, 55.2 pibet pāṇitalaṃ tasmiñ jīrṇe syān madhurāśanaḥ //
AHS, Cikitsitasthāna, 10, 78.1 snehāsavasurāriṣṭacūrṇakvāthahitāśanaiḥ /
AHS, Cikitsitasthāna, 17, 6.2 paraṃ pañcapalaṃ māsaṃ yūṣakṣīrarasāśanaḥ //
AHS, Cikitsitasthāna, 19, 48.2 kiṭibhaśvitradadrūghnaṃ khāden mitahitāśanaḥ //
AHS, Cikitsitasthāna, 22, 11.2 bahudoṣo virekārthaṃ jīrṇe kṣīraudanāśanaḥ //
AHS, Kalpasiddhisthāna, 4, 19.1 dadyānnirūhaṃ kapharogitāya mandāgnaye cāśanavidviṣe ca /
AHS, Kalpasiddhisthāna, 5, 46.2 tatrābhyaṅgo gude svedo vātaghnānyaśanāni ca //
AHS, Utt., 12, 28.2 bhṛśam amlāśanād doṣaiḥ sāsrair yā dṛṣṭirācitā //
AHS, Utt., 13, 99.2 śakunāśanatā sapādapūjā ghṛtapānaṃ ca sadaiva netrarakṣā //
AHS, Utt., 13, 100.1 ahitād aśanāt sadā nivṛttir bhṛśabhāsvaccalasūkṣmavīkṣaṇācca /
AHS, Utt., 21, 13.1 bhavantyamlāśaneneva sarujāścalitā iva /
AHS, Utt., 35, 37.1 prāgvātājīrṇaśītābhradivāsvapnāhitāśanaiḥ /
AHS, Utt., 35, 68.2 saghṛtair bhojanair lepaistathaiva piśitāśanaiḥ //
AHS, Utt., 39, 103.2 prātaḥ pibet tat salilāñjalibhyāṃ varṣaṃ yatheṣṭāśanapānaceṣṭaḥ //
AHS, Utt., 39, 148.1 dhātrīrasakṣaudrasitāghṛtāni hitāśanānāṃ lihatāṃ narāṇām /
Bodhicaryāvatāra
BoCA, 6, 7.2 daurmanasyāśanaṃ prāpya dveṣo dṛpto nihanti mām //
BoCA, 6, 8.1 tasmād vighātayiṣyāmi tasyāśanamahaṃ ripoḥ /
BoCA, 8, 49.1 ekasmādaśanādeṣāṃ lālāmedhyaṃ ca jāyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 7.1 mandāśanābhilāṣasya mandanidrasya bhūpateḥ /
BKŚS, 3, 125.2 bhaikṣāśanaś ca varṣānte muktaśāpo bhaviṣyasi //
BKŚS, 10, 201.2 muktanidrāśanālāpā śayyaikaśaraṇābhavat //
BKŚS, 17, 26.1 evaṃ ca divasaṃ nītvā kṛtaprādoṣikāśanaḥ /
BKŚS, 18, 357.1 kṛtakṣaurādikarmā tu labdhavastrottamāśanaḥ /
BKŚS, 20, 252.1 aśitvā cāśanaṃ medhyam alpānnaṃ bahugorasam /
BKŚS, 20, 300.1 idaṃ śrutvāpi naivāsīt kasmaicid aśane ruciḥ /
BKŚS, 22, 84.1 tasmād āśutaraṃ gatvā tyaktanidrāśanādikām /
BKŚS, 23, 95.2 āhāro yaiḥ praśastas tair aśitaṃ prākṛtāśanam //
BKŚS, 23, 96.1 āhāraṃ yadi severan sakṛt tam amṛtāśanam /
Harivaṃśa
HV, 21, 31.1 brahman kṛśo 'haṃ vimanā hṛtarājyo hṛtāśanaḥ /
Kūrmapurāṇa
KūPur, 1, 2, 42.1 bhaikṣāśanaṃ ca maunitvaṃ tapo dhyānaṃ viśeṣataḥ /
KūPur, 1, 11, 192.1 vedavidyāvratasnātā dharmaśīlānilāśanā /
KūPur, 1, 13, 49.1 bhasmoddhūlitasarvāṅgaḥ kandamūlaphalāśanaḥ /
KūPur, 1, 19, 58.2 śāntastriṣavaṇasnāyī kandamūlaphalāśanaḥ //
KūPur, 1, 22, 38.1 saṃvatsaradvādaśakaṃ kandamūlaphalāśanaḥ /
KūPur, 1, 45, 4.1 hiraṇmaye hiraṇyābhāḥ sarve ca lakucāśanāḥ /
KūPur, 2, 12, 61.1 pūjayedaśanaṃ nityamadyāccaitadakutsayan /
KūPur, 2, 23, 58.1 yastaiḥ sahāśanaṃ kuryācchayanādīni caiva hi /
KūPur, 2, 27, 30.3 śīrṇaparṇāśano vā syāt kṛcchrair vā vartayet sadā //
KūPur, 2, 32, 41.2 saṃvatsaraṃ tu bhuñjāno naktaṃ bhikṣāśanaḥ śuciḥ //
KūPur, 2, 33, 6.2 ayaḥkāṃsyopalānāṃ ca dvādaśāhaṃ kaṇāśanam //
KūPur, 2, 33, 8.1 naramāṃsāśanaṃ kṛtvā cāndrāyaṇamathācaret /
KūPur, 2, 39, 6.1 tato 'ṅgāreśvaraṃ gacchenniyato niyatāśanaḥ /
KūPur, 2, 40, 35.2 upoṣya rajanīmekāṃ niyato niyatāśanaḥ /
Liṅgapurāṇa
LiPur, 1, 17, 9.1 paśavo mānuṣā vṛkṣāḥ piśācāḥ piśitāśanāḥ /
LiPur, 1, 30, 25.2 śilāśanātmajo 'vyayaṃ śivaṃ praṇamya śaṅkaram //
LiPur, 1, 38, 16.1 evaṃ mukhyādikān sṛṣṭvā padmayoniḥ śilāśana /
LiPur, 1, 39, 9.1 catvāri ca sahasrāṇi mānuṣāṇi śilāśana /
LiPur, 1, 52, 18.1 varṣāṇāṃ tatra jīvanti aśvatthāśanajīvanāḥ /
LiPur, 1, 64, 86.1 bhāryāmāryāmumāṃ prāha tato hālāhalāśanaḥ /
LiPur, 1, 65, 9.1 so'pi gokarṇamāśritya phalakenānilāśanaḥ /
LiPur, 1, 70, 234.1 bhūtatvātte smṛtā bhūtāḥ piśācāḥ piśitāśanāt /
Matsyapurāṇa
MPur, 11, 18.2 gokarṇatīrthe vairāgyāt phalapattrānilāśanaḥ //
MPur, 12, 19.1 jagāmelāvṛtaṃ bhoktuṃ varṣaṃ divyaphalāśanam /
MPur, 35, 2.2 phalamūlāśano dānto yathā svargamito gataḥ //
MPur, 35, 12.2 phalamūlāśano rājā vane'sau nyavasacciram //
MPur, 35, 17.1 ekapādasthitaścāsīt ṣaṇmāsān anilāśanaḥ /
MPur, 47, 259.2 saritparvatavāsinyo mūlapattraphalāśanāḥ //
MPur, 97, 3.2 tasmādādityavāreṇa sadā naktāśano bhavet //
MPur, 118, 61.1 kravyādāḥ prāṇinastatra sarve kṣīraphalāśanāḥ /
MPur, 120, 41.2 toyāśanastatra hyuvāsa māsaṃ yāvatsitānto nṛpa phālgunasya //
MPur, 136, 20.2 tairvā vinihatā yuddhe bhaviṣyāmo yamāśanāḥ //
MPur, 144, 82.2 phalamūlāśanāḥ sarve aniketāstathaiva ca //
Nāṭyaśāstra
NāṭŚ, 2, 54.1 nīlaprāyaṃ prayatnena kṛsaraṃ ca dvijāśanam /
NāṭŚ, 2, 71.1 bhojane kṛsarāścaiva dātavyaṃ brāhmaṇāśanam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 203.2 śṛṅgavān nakhavān daṃṣṭrī vikṛto rudhirāśanaḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 109.0 savyañjanāśanodakābhyāṃ koṣṭhasya bhāgatrayaṃ pūrayitvā caturthaṃ bhāgaṃ vāyoḥ saṃcaraṇārtham avaśeṣayed ity anye //
Suśrutasaṃhitā
Su, Sū., 13, 13.0 tāsāṃ yavanapāṇḍyasahyapautanādīni kṣetrāṇi teṣu mahāśarīrā balavatyaḥ śīghrapāyinyo mahāśanā nirviṣāś ca viśeṣeṇa bhavanti //
Su, Sū., 15, 33.1 tatra punarvātalāhārasevino 'tivyāyāmavyavāyādhyayanabhayaśokadhyānarātrijāgaraṇapipāsākṣutkaṣāyālpāśanaprabhṛtibhir upaśoṣito rasadhātuḥ śarīram ananukrāmann alpatvānna prīṇāti tasmād atikārśyaṃ bhavati so 'tikṛśaḥ kṣutpipāsāśītoṣṇavātavarṣabhārādāneṣv asahiṣṇur vātarogaprāyo 'lpaprāṇaś ca kriyāsu bhavati śvāsakāsaśoṣaplīhodarāgnisādagulmaraktapittānām anyatamam āsādya maraṇam upayāti sarva eva cāsya rogā balavanto bhavantyalpaprāṇatvāt atastasyotpattihetuṃ pariharet /
Su, Sū., 20, 21.1 viruddhāśanajān rogān pratihanti virecanam /
Su, Sū., 46, 116.1 pāṭhīnaḥ śleṣmalo vṛṣyo nidrāluḥ piśitāśanaḥ /
Su, Sū., 46, 460.1 manojñaṃ śuci nātyuṣṇaṃ pratyagramaśanaṃ hitam /
Su, Sū., 46, 500.1 atyambupānādviṣamāśanādvā saṃdhāraṇāt svapnaviparyayācca /
Su, Sū., 46, 508.2 bahu stokamakāle vā vijñeyaṃ viṣamāśanam //
Su, Nid., 7, 5.1 sudurbalāgner ahitāśanasya saṃśuṣkapūtyannaniṣevaṇādvā /
Su, Nid., 16, 58.2 saṃlakṣyate saktamivāśanaṃ ca sa śastrasādhyastu gilāyusaṃjñaḥ //
Su, Śār., 3, 25.1 godhāmāṃsāśane putraṃ suṣupsuṃ dhāraṇātmakam /
Su, Cik., 2, 78.1 vāsayettailapūrṇāyāṃ droṇyāṃ māṃsarasāśanam /
Su, Cik., 5, 17.1 vyāyāmaṃ maithunaṃ kopamuṣṇāmlalavaṇāśanam /
Su, Cik., 9, 70.2 sarvathaiva prayuñjīta snānapānāśanādiṣu //
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 13, 28.2 pakṣaṃ parihareccāpi mudgayūṣaudanāśanaḥ //
Su, Cik., 17, 43.1 nimbodakena madhumāgadhikāyutena vāntāgate 'hani ca mudgarasāśanā syāt /
Su, Cik., 22, 56.2 kṣārasiddheṣu mudgeṣu yūṣaścāpyaśane hitaḥ //
Su, Cik., 24, 48.2 vayobalaśarīrāṇi deśakālāśanāni ca //
Su, Cik., 35, 32.4 snehastvaṣṭabhiḥ kāraṇaiḥ pratihato na pratyāgacchati tribhir doṣaiḥ aśanābhibhūto malavyāmiśro dūrānupraviṣṭo 'svinnasya anuṣṇo 'lpaṃ bhuktavato 'lpaśceti vaidyāturanimittā bhavanti /
Su, Cik., 37, 55.1 na cātisnigdham aśanaṃ bhojayitvānuvāsayet /
Su, Cik., 38, 63.1 medasvināmanagnīnāṃ kapharogāśanadviṣām /
Su, Utt., 19, 12.2 dattvā vacāmaśanadugdhabhuje prayojyam ūrdhvaṃ tataḥ phalayutaṃ vamanaṃ vidhijñaiḥ //
Su, Utt., 24, 22.1 śītāmbuyoṣicchiśirāvagāhacintātirūkṣāśanavegarodhān /
Su, Utt., 34, 9.1 mudgaudanāśanā devī surāśoṇitapāyinī /
Su, Utt., 39, 216.2 pippalīvardhamānaṃ vā pibet kṣīrarasāśanaḥ //
Su, Utt., 40, 13.2 taistair bhāvaiḥ śocato 'lpāśanasya paktim āvidhya jantoḥ //
Su, Utt., 40, 138.1 vāyuḥ pravṛddho nicitaṃ balāsaṃ nudatyadhastādahitāśanasya /
Su, Utt., 41, 8.2 kṣayād vegapratīghātādāghātādviṣamāśanāt //
Su, Utt., 41, 31.1 mahāśanaṃ kṣīyamāṇamatīsāranipīḍitam /
Su, Utt., 42, 109.1 aśane bhuktamātre tu prakopaḥ ślaiṣmikasya ca /
Su, Utt., 45, 34.2 gāyatrijambvarjunakovidāraśirīṣarodhrāśanaśālmalīnām //
Su, Utt., 50, 5.1 viṣamāśanādhyanaśanaistathā samaśanairapi /
Su, Utt., 54, 3.1 ajīrṇādhyaśanāsātmyaviruddhamalināśanaiḥ /
Su, Utt., 54, 23.2 yuñjyāt kṛmighnairaśanaistataḥ śīghraṃ bhiṣagvaraḥ //
Su, Utt., 64, 24.1 sasarpistailamahimaśanaṃ hitam ucyate /
Su, Utt., 64, 56.2 ata ūrdhvaṃ dvādaśāśanapravicārān vakṣyāmaḥ /
Su, Utt., 64, 77.1 doṣe dvidhā pravisṛte tu samudgasaṃjñamādyantayor yadaśanasya niṣevyate tu //
Tantrākhyāyikā
TAkhy, 2, 293.1 so 'pi vaṇik sandhyām ativāhya niśāmukhe kiṃcinmātram aśanam akarot //
TAkhy, 2, 294.1 somilake 'pi kiṃcinmātram aśanam adāpayat //
TAkhy, 2, 297.1 bho vaṅkāla dhanaguptenādya kaulikasyāśanaṃ dāpayatā dviguṇavyayenātmā niyojita iti //
Vaikhānasadharmasūtra
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Viṣṇupurāṇa
ViPur, 3, 11, 87.1 prāgdravaṃ puruṣo 'śnanvai madhye ca kaṭhināśanam /
Viṣṇusmṛti
ViSmṛ, 19, 14.1 krītalabdhāśanāś ca bhaveyuḥ //
ViSmṛ, 19, 15.1 amāṃsāśanāśca //
ViSmṛ, 35, 4.1 ekayānabhojanāśanaśayanaiḥ //
ViSmṛ, 51, 6.1 śaśakaśalyakagodhākhaḍgakūrmavarjaṃ pañcanakhamāṃsāśane saptarātram upavaset //
ViSmṛ, 51, 21.1 pāṭhīnarohitarājīvasiṃhatuṇḍaśakulavarjaṃ sarvamatsyamāṃsāśane trirātram upavaset //
ViSmṛ, 51, 22.1 sarvajalajamāṃsāśane ca //
ViSmṛ, 51, 26.1 kharoṣṭrakākamāṃsāśane cāndrāyaṇaṃ kuryāt //
ViSmṛ, 51, 28.1 kravyādamṛgapakṣimāṃsāśane taptakṛcchram //
ViSmṛ, 51, 29.1 kalaviṅkaplavacakravākahaṃsarajjudālasārasadātyūhaśukasārikābakabalākākokilakhañjarīṭāśane trirātram upavaset //
ViSmṛ, 51, 30.1 ekaśaphobhayadantāśane ca //
ViSmṛ, 51, 31.1 tittirikapiñjalalāvakavarttikāmayūravarjaṃ sarvapakṣimāṃsāśane cāhorātram //
ViSmṛ, 51, 32.1 kīṭāśane dinam ekaṃ brahmasuvarcalāṃ pibet //
ViSmṛ, 51, 33.1 śunāṃ māṃsāśane ca //
ViSmṛ, 51, 34.1 chattrākakavakāśane sāṃtapanam //
ViSmṛ, 51, 45.1 madhumāṃsāśane prājāpatyam //
ViSmṛ, 51, 47.1 śvocchiṣṭāśane dinam ekam upoṣitaḥ pañcagavyaṃ pibet //
ViSmṛ, 51, 48.1 pañcanakhaviṇmūtrāśane saptarātram //
ViSmṛ, 51, 49.1 āmaśrāddhāśane trirātraṃ payasā varteta //
ViSmṛ, 51, 50.1 brāhmaṇaḥ śūdrocchiṣṭāśane saptarātram //
ViSmṛ, 51, 51.1 vaiśyocchiṣṭāśane pañcarātram //
ViSmṛ, 51, 52.1 rājanyocchiṣṭāśane trirātram //
ViSmṛ, 51, 53.1 brāhmaṇocchiṣṭāśane tvekāham //
ViSmṛ, 51, 77.1 phalamūlāśanair divyair munyannānāṃ ca bhojanaiḥ /
ViSmṛ, 67, 43.2 yajñaśiṣṭāśanaṃ hyetat satām annaṃ vidhīyate //
ViSmṛ, 99, 18.2 suśuddhadānte malavarjite ca mṛṣṭāśane cātithipūjake ca //
ViSmṛ, 99, 19.1 svadāratuṣṭe nirate ca dharme dharmotkaṭe cātyaśanād vimukte /
Yājñavalkyasmṛti
YāSmṛ, 1, 82.2 bandhubhiś ca striyaḥ pūjyā bhūṣaṇācchādanāśanaiḥ //
YāSmṛ, 3, 16.1 krītalabdhāśanā bhūmau svapeyus te pṛthak kṣitau /
YāSmṛ, 3, 54.1 agnīn vāpy ātmasātkṛtvā vṛkṣāvāso mitāśanaḥ /
YāSmṛ, 3, 123.2 yaj janma sarvabhūtānām aśanānaśanātmanām //
YāSmṛ, 3, 275.1 phalapuṣpānnarasajasattvaghāte ghṛtāśanam /
YāSmṛ, 3, 282.2 madhumāṃsāśane kāryaḥ kṛcchraḥ śeṣavratāni ca //
Śatakatraya
ŚTr, 2, 82.1 viśvāmitraparāśaraprabhṛtayo vātāmbuparṇāśanāste 'pi strīmukhapaṅkajaṃ sulalitaṃ dṛṣṭvaiva mohaṃ gatāḥ /
ŚTr, 2, 99.1 hemante dadhidugdhasarpiraśanā māñjiṣṭhavāsobhṛtaḥ kāśmīradravasāndradigdhavapuṣaś chinnā vicitrai rataiḥ /
ŚTr, 3, 56.1 phalam alam aśanāya svādu pānāya toyaṃ kṣitir api śayanārthaṃ vāsase valkalaṃ ca /
ŚTr, 3, 86.1 yad etat svacchandaṃ viharaṇam akārpaṇyam aśanaṃ sahāryaiḥ saṃvāsaḥ śrutam upaśamaikavrataphalam /
ŚTr, 3, 97.1 kaupīnaṃ śatakhaṇḍajarjarataraṃ kanthā punas tādṛśī naiścintyaṃ nirapekṣabhaikṣyam aśanaṃ nidrā śmaśāne vane /
ŚTr, 3, 103.1 hiṃsāśūnyam ayatnalabhyam aśanaṃ dhātrā marutkalpitaṃ vyālānaṃ paśavas tṛṇāṅkurabhujas tuṣṭāḥ sthalīśāyinaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 24.2 itastato vāśanapānavāsaḥsnānavyavāyonmukhajīvalokam //
BhāgPur, 2, 6, 20.1 sṛtī vicakrame viśvam sāśanānaśane ubhe /
BhāgPur, 4, 8, 72.1 trirātrānte trirātrānte kapitthabadarāśanaḥ /
BhāgPur, 4, 18, 21.1 yakṣarakṣāṃsi bhūtāni piśācāḥ piśitāśanāḥ /
BhāgPur, 4, 23, 5.1 kandamūlaphalāhāraḥ śuṣkaparṇāśanaḥ kvacit /
BhāgPur, 11, 6, 45.1 śayyāsanāṭanasthānasnānakrīḍāśanādiṣu /
BhāgPur, 11, 7, 55.1 śayyāsanāṭanasthāne vārttākrīḍāśanādikam /
BhāgPur, 11, 18, 33.1 alabdhvā na viṣīdeta kāle kāle 'śanaṃ kvacit /
Bhāratamañjarī
BhāMañj, 1, 35.2 kṛpaṇeti niṣiddho 'sau dhaumyenāśanamatyajat //
BhāMañj, 1, 36.1 arkapattrāśanātso 'tha kālenāndhyamupāgataḥ /
BhāMañj, 1, 37.1 arkapatrāśanādandhaḥ kūpe nipatitaḥ prabho /
BhāMañj, 1, 846.1 rere mamāśanaṃ mūḍha kathamaśnāsyabhītavat /
BhāMañj, 1, 1326.2 uvāca bahubhugvipraḥ kṣudhito 'lpāśanādaham //
BhāMañj, 10, 54.1 anāvṛṣṭyāṃ sa tanayastayā matsyāśanairvṛtaḥ /
BhāMañj, 13, 53.1 na kadācicchruto 'smābhiḥ kila bhikṣāśano nṛpaḥ /
BhāMañj, 13, 100.1 stainyametanna jānīṣe kasmātparaphalāśanam /
BhāMañj, 14, 197.2 dadau svamaśanaṃ tasmai saṃtoṣaviśadāśayaḥ //
BhāMañj, 17, 20.2 so 'bravīdbaladarpo 'bhūdbhīma bahvaśanasya te //
Bījanighaṇṭu
BījaN, 1, 77.0 yamaḥ sugrīvabindvindujapādyaḥ piśitāśanaḥ druṃ //
Garuḍapurāṇa
GarPur, 1, 44, 3.2 varjitaṃ bhūtatanmātrair guṇajanmāśanādibhiḥ //
GarPur, 1, 95, 28.1 bandhubhiśca striyaḥ pūjyā bhūṣaṇācchādanāśanaiḥ /
GarPur, 1, 105, 38.2 madhumāṃsāśane kāryaṃ kṛcchraṃ śeṣavratāni ca //
GarPur, 1, 106, 11.1 krītalabdhāśanā bhūmau svapeyuste pṛthakpṛthak /
GarPur, 1, 114, 28.1 atyambupānaṃ kaṭhināśanaṃ ca dhātukṣayo vegavidhāraṇaṃ ca /
GarPur, 1, 117, 9.2 gandhāśano ghṛtādyaiśca karavīrajaśodhanam //
GarPur, 1, 117, 12.1 badaryā dantakāṣṭhaṃ ca madano daśamāśanaḥ /
GarPur, 1, 120, 10.1 jātīpuṣpaiḥ padmajāṃ ca pañcagavyāśano yajet /
GarPur, 1, 121, 9.1 saktuyāvakabhikṣāśī payodadhighṛtāśanaḥ /
GarPur, 1, 121, 9.2 gomūtrayāvakāhāraḥ pañcagavyakṛtāśanaḥ /
GarPur, 1, 146, 20.2 saṃkīrṇājīrṇaviṣamaviruddhādyaśanādibhiḥ //
GarPur, 1, 155, 10.1 nāti mādyanti balinaḥ kṛtāhārā mahāśanāḥ /
GarPur, 1, 156, 11.2 pānasaṃkṣobhaviṣamakaṭhinakṣudrakāśanāt //
GarPur, 1, 159, 36.2 svedo 'ṅgagandhaḥ śithilatvamaṅge śayyāśanasvapnasukhābhiṣaṅgaḥ /
GarPur, 1, 161, 23.1 atyaśanācca saṃkṣobhād yānapānādiceṣṭitaiḥ /
GarPur, 1, 168, 32.2 vātalaiḥ pittalaistadvatsamadhāturhitāśanāt //
Kathāsaritsāgara
KSS, 1, 7, 53.1 tataḥ parṇāśanaḥ pūrvaṃ dhūmapaś cāpy anantaram /
KSS, 2, 6, 39.1 sā ca kiṃcidvivṛddhasya rūkṣaṃ tasyāśanaṃ dadau /
KSS, 3, 1, 31.1 sa ca bhikṣāśano 'nekaparivrāṭparivāritaḥ /
KSS, 3, 6, 104.1 imā nṛmāṃsāśanajā ḍākinīmantrasiddhayaḥ /
KSS, 3, 6, 105.2 nṛmāṃsāśanabhītā ca kṣaṇam āsaṃ sasaṃśayā //
KSS, 4, 2, 102.1 tacca prāpya saraḥ sāyaṃ snātvā svāduphalāśanau /
KSS, 5, 1, 150.2 brahman bhikṣāśanasyārthaiḥ ko 'rtho me brahmacāriṇaḥ //
KSS, 6, 1, 19.1 snānādiyantraṇāhīnāḥ svakālāśanalolupāḥ /
KSS, 6, 1, 35.2 kim īdṛk tvaṃ kṛśībhūtaḥ kiṃ ruddhaṃ te mayāśanam //
KSS, 6, 1, 36.2 ātmāpi vismṛto bhītyā mama kā tvaśane kathā //
KSS, 6, 1, 96.1 tasmai niḥśeṣam āvābhyāṃ dvābhyām api nijāśanam /
KSS, 6, 1, 112.2 kṛpaṇaḥ kṣudhitebhyo 'pi na tu tebhyo 'śanaṃ dadau //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 4.1 mithyāśanādi kṛtadoṣacayādrikopanadyambuvardhita upadravanakrabhīme /
Narmamālā
KṣNarm, 1, 8.2 sarvādhikāriṇe sarvakālakūṭāśanāya te //
Rasahṛdayatantra
RHT, 19, 22.2 pratidivasaṃ palamekaṃ bhuktvā kṣīrāśano vidhinā //
Rasamañjarī
RMañj, 4, 21.2 kṣīrāśanaṃ prayoktavyaṃ rasāyanarate nare //
RMañj, 9, 15.2 pānāśanaṃ prayuktena ṣaṇḍhatvaṃ jāyate nṛṇām //
Rasaratnasamuccaya
RRS, 8, 22.1 pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha /
RRS, 11, 83.1 caturguṇavyomakṛtāśano 'sau rasāyanāgryas taruṇābhidhānaḥ /
RRS, 13, 1.1 kaṭvamlatīkṣṇalavaṇoṣṇavidāhirūkṣaiḥ pittaṃ praduṣṭam aśanair atisevitais taiḥ /
RRS, 13, 66.2 śītapānāśanasthānarajodhūmātapānilaiḥ /
Rasaratnākara
RRĀ, Ras.kh., 4, 117.3 sarvāṅgaṃ vātha siddhyai sakalamabhinavaṃ sevayed brahmacārī kṣīrānnaṃ codakānnaṃ hitamaśanamidaṃ sarvamanyad vivarjyam //
Rasendracintāmaṇi
RCint, 3, 207.1 atipānaṃ cātyaśanam atinidrāṃ prajāgaram /
Rasendracūḍāmaṇi
RCūM, 4, 25.1 pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha /
Rasārṇava
RArṇ, 12, 316.2 bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet //
Rājanighaṇṭu
RājNigh, Āmr, 46.1 suvarṇamocā madhurā himā ca svalpāśane dīpanakāriṇī ca /
RājNigh, 12, 66.2 niḥsnehaṃ dārḍhyapattraṃ śubhataram iti cet rājayogyaṃ praśastaṃ karpūraṃ cānyathā ced bahutaram aśane sphoṭadāyi vraṇāya //
RājNigh, Māṃsādivarga, 87.2 vargaṃ vicārya bhiṣajā viniyujyamāno bhuktvāśanaṃ na vikṛtiṃ samupaiti martyaḥ //
RājNigh, Rogādivarga, 71.2 andho bhissādanaṃ bhojyam annādyam aśanaṃ tathā //
RājNigh, Rogādivarga, 74.2 balbhanam aśanaṃ svadanaṃ nighasāhārau ca nigaraṇaṃ nyādaḥ //
Skandapurāṇa
SkPur, 10, 1.3 nirāhārā kadācic ca ekaparṇāśanā punaḥ /
SkPur, 17, 3.2 tatra me niśi rājendra sadaiva piśitāśanam //
SkPur, 19, 11.1 matsīgarbhasamutpannāṃ vasorbījāśanātpurā /
Tantrasāra
TantraS, Trayodaśam āhnikam, 38.0 khecarīyaṃ khasaṃcāram sthitibhyāṃ khāmṛtāśanāt //
Ānandakanda
ĀK, 1, 12, 98.3 kandamūlāśano vā yatheṣṭaṃ sādhakaḥ priye //
ĀK, 1, 15, 16.2 yāvattailopajīvī syāt tāvat kṣīraudanāśanaḥ //
ĀK, 1, 15, 218.1 pibeddivā ca cūrṇānte niśi kṣīraghṛtāśanaḥ /
ĀK, 1, 15, 221.2 ghṛtakṣīrāśano nityaṃ jīvedvarṣaśatatrayam //
ĀK, 1, 15, 519.2 bhukteḥ prāgupayuñjīta paścātkṣīrāśano bhavet //
ĀK, 1, 17, 16.1 sandhyāvandanakarmādi kurvansvecchāśano bhavet /
ĀK, 1, 19, 55.2 tato balīyān koṣṭhāgnis tasmin svalpāśano yadi //
ĀK, 1, 19, 156.2 kuryātkaṣāyabastiṃ ca jīrṇadhānyāśanaṃ bhajet //
ĀK, 1, 23, 517.2 bhakṣayedvarṣamekaṃ tu tataḥ kṣīrāśano bhavet //
ĀK, 1, 25, 23.1 pathyāśanasya varṣeṇa palitaṃ valibhiḥ saha /
ĀK, 2, 1, 200.2 aśanāttasya saṃsparśānmriyate sadya eva hi //
Āryāsaptaśatī
Āsapt, 2, 576.1 svayam upanītair aśanaiḥ puṣṇantī nīḍanirvṛtaṃ dayitam /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 1.0 ghṛtakṣīrāśana ityādinā tu vṛṣyatvārthina āhārācārābhidhānam //
Śyainikaśāstra
Śyainikaśāstra, 4, 22.1 eṣo 'tijāgaraiḥ sādhyaḥ sapānīyāmiṣāśanaḥ /
Śyainikaśāstra, 4, 24.2 āgate deyamaśanaṃ yathā nāśā vihanyate //
Śyainikaśāstra, 5, 74.2 klinnātparyuṣitāccaiva durjarādāmiṣāśanāt //
Haribhaktivilāsa
HBhVil, 1, 20.2 vinārcām aśane doṣās tathānarpitabhojane //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 1.1 athāsane dṛḍhe yogī vaśī hitamitāśanaḥ /
Mugdhāvabodhinī
MuA zu RHT, 19, 22.2, 2.0 ghanaṃ niścandrikamapi śuddhaṃ candrikārahitamapi nirdoṣaṃ viḍaṅgatriphalājyamadhurasamāyuktaṃ kṛmighnaharītakīvibhītakāmalakaghṛtakṣaudramilitaṃ pratidivasaṃ pratidinaṃ ekapalapramāṇaṃ sarvaṃ bhuktvā vidhinā śuddhaśarīravidhānena kṣīrāśano bhavet kṣīreṇa saha śālyodanāśanaṃ samācaredityarthaḥ //
MuA zu RHT, 19, 22.2, 2.0 ghanaṃ niścandrikamapi śuddhaṃ candrikārahitamapi nirdoṣaṃ viḍaṅgatriphalājyamadhurasamāyuktaṃ kṛmighnaharītakīvibhītakāmalakaghṛtakṣaudramilitaṃ pratidivasaṃ pratidinaṃ ekapalapramāṇaṃ sarvaṃ bhuktvā vidhinā śuddhaśarīravidhānena kṣīrāśano bhavet kṣīreṇa saha śālyodanāśanaṃ samācaredityarthaḥ //
MuA zu RHT, 19, 27.2, 2.0 abhrakasatvamiha kṣetrīkaraṇe rasāyanināṃ jarāvyādhivināśecchūnāṃ param utkṛṣṭaṃ bhakṣyaṃ aśanayogyaṃ kīrtitam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 55.2 na striyāḥ keśavapanaṃ na dūre śayanāśanam //
Rasasaṃketakalikā
RSK, 4, 75.1 asya saṃsevanādete sarve jātā mahāśanāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 32, 14.1 vāyvambupiṇyākaphalaiśca puṣpaiḥ parṇaiśca mūlāśanayāvakena /
SkPur (Rkh), Revākhaṇḍa, 52, 14.2 yogābhyāsarato nityaṃ kandamūlaphalāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 51.1 dinaikabhojanāḥ kecit kecit kandaphalāśanāḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 53.2 śīrṇaparṇāśinaḥ kecit kecicca kaṭukāśanāḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 12.1 sarvauṣadhīnāmaśanaṃ pradhānaṃ sarveṣu peyeṣu jalaṃ pradhānam /
SkPur (Rkh), Revākhaṇḍa, 155, 109.1 śayyāśanagṛhādīnāṃ sa lokaḥ kāmado nṛṇām /
SkPur (Rkh), Revākhaṇḍa, 167, 2.3 vindhyaṃ sarvaguṇopetaṃ niyato niyatāśanaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 20.2 rājñā ca brāhmaṇāḥ sarve bhūṣaṇācchādanāśanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 222, 7.1 tilairekāśanaṃ kurvaṃs tathaivaikāntarāśanam /
SkPur (Rkh), Revākhaṇḍa, 222, 7.1 tilairekāśanaṃ kurvaṃs tathaivaikāntarāśanam /
SkPur (Rkh), Revākhaṇḍa, 222, 7.2 tryahaṣaḍdvādaśāhāśī pakṣamāsāśanastathā //
SkPur (Rkh), Revākhaṇḍa, 227, 27.1 ekāśanaṃ brahmacaryaṃ bhūśayyāṃ satyavāditām /
SkPur (Rkh), Revākhaṇḍa, 227, 34.2 ekāśanaṃ brahmacaryamakṣāralavaṇāśanam //
SkPur (Rkh), Revākhaṇḍa, 227, 34.2 ekāśanaṃ brahmacaryamakṣāralavaṇāśanam //