Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauṣītakibrāhmaṇa
Pāraskaragṛhyasūtra
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Suśrutasaṃhitā
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Haribhaktivilāsa

Atharvaveda (Paippalāda)
AVP, 12, 18, 8.1 kṣīre tvā māṃse yatamo dadambhākṛṣṭapacye aśane dhānye yaḥ /
AVP, 12, 18, 9.1 āme supakve śabale vipakve ya imaṃ piśāco aśane dadambha /
Atharvaveda (Śaunaka)
AVŚ, 5, 29, 6.1 āme supakve śabale vipakve yo mā piśāco aśane dadambha /
AVŚ, 5, 29, 7.1 kṣīre mā manthe yatamo dadambhākṛṣṭapacye aśane dhānye yaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 15, 3.1 atho ha prokte 'śane brūyāt samintsvāgnim iti /
JUB, 2, 15, 3.2 sa yathā prokte 'śane śreyāṃsam pariveṣṭavai brūyāt tādṛk tat //
Kauṣītakibrāhmaṇa
KauṣB, 4, 4, 8.0 nāśane kāmam āpayīta //
Pāraskaragṛhyasūtra
PārGS, 2, 11, 2.0 śrāddhāśane colkāvasphūrjadbhūmicalanāgnyutpāteṣv ṛtusandhiṣu cākālam //
Mahābhārata
MBh, 1, 152, 14.1 ājñāpitaṃ mām aśane rudantaṃ saha bandhubhiḥ /
MBh, 7, 114, 72.1 phalamūlāśane yuktastvaṃ tathātithibhojane /
MBh, 12, 63, 6.1 nirmaryāde cāśane krūravṛttau hiṃsātmake tyaktadharmasvavṛtte /
Manusmṛti
ManuS, 7, 220.1 evaṃ prayatnaṃ kurvīta yānaśayyāsanāśane /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 19.2 jīrṇāśane tu bhaiṣajyaṃ yuñjyāt stabdhagurūdare //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 300.1 idaṃ śrutvāpi naivāsīt kasmaicid aśane ruciḥ /
Suśrutasaṃhitā
Su, Śār., 3, 25.1 godhāmāṃsāśane putraṃ suṣupsuṃ dhāraṇātmakam /
Su, Cik., 22, 56.2 kṣārasiddheṣu mudgeṣu yūṣaścāpyaśane hitaḥ //
Su, Utt., 42, 109.1 aśane bhuktamātre tu prakopaḥ ślaiṣmikasya ca /
Viṣṇusmṛti
ViSmṛ, 51, 6.1 śaśakaśalyakagodhākhaḍgakūrmavarjaṃ pañcanakhamāṃsāśane saptarātram upavaset //
ViSmṛ, 51, 21.1 pāṭhīnarohitarājīvasiṃhatuṇḍaśakulavarjaṃ sarvamatsyamāṃsāśane trirātram upavaset //
ViSmṛ, 51, 22.1 sarvajalajamāṃsāśane ca //
ViSmṛ, 51, 26.1 kharoṣṭrakākamāṃsāśane cāndrāyaṇaṃ kuryāt //
ViSmṛ, 51, 28.1 kravyādamṛgapakṣimāṃsāśane taptakṛcchram //
ViSmṛ, 51, 29.1 kalaviṅkaplavacakravākahaṃsarajjudālasārasadātyūhaśukasārikābakabalākākokilakhañjarīṭāśane trirātram upavaset //
ViSmṛ, 51, 30.1 ekaśaphobhayadantāśane ca //
ViSmṛ, 51, 31.1 tittirikapiñjalalāvakavarttikāmayūravarjaṃ sarvapakṣimāṃsāśane cāhorātram //
ViSmṛ, 51, 32.1 kīṭāśane dinam ekaṃ brahmasuvarcalāṃ pibet //
ViSmṛ, 51, 33.1 śunāṃ māṃsāśane ca //
ViSmṛ, 51, 34.1 chattrākakavakāśane sāṃtapanam //
ViSmṛ, 51, 45.1 madhumāṃsāśane prājāpatyam //
ViSmṛ, 51, 47.1 śvocchiṣṭāśane dinam ekam upoṣitaḥ pañcagavyaṃ pibet //
ViSmṛ, 51, 48.1 pañcanakhaviṇmūtrāśane saptarātram //
ViSmṛ, 51, 49.1 āmaśrāddhāśane trirātraṃ payasā varteta //
ViSmṛ, 51, 50.1 brāhmaṇaḥ śūdrocchiṣṭāśane saptarātram //
ViSmṛ, 51, 51.1 vaiśyocchiṣṭāśane pañcarātram //
ViSmṛ, 51, 52.1 rājanyocchiṣṭāśane trirātram //
ViSmṛ, 51, 53.1 brāhmaṇocchiṣṭāśane tvekāham //
Yājñavalkyasmṛti
YāSmṛ, 3, 282.2 madhumāṃsāśane kāryaḥ kṛcchraḥ śeṣavratāni ca //
Garuḍapurāṇa
GarPur, 1, 105, 38.2 madhumāṃsāśane kāryaṃ kṛcchraṃ śeṣavratāni ca //
Kathāsaritsāgara
KSS, 6, 1, 36.2 ātmāpi vismṛto bhītyā mama kā tvaśane kathā //
Rājanighaṇṭu
RājNigh, Āmr, 46.1 suvarṇamocā madhurā himā ca svalpāśane dīpanakāriṇī ca /
RājNigh, 12, 66.2 niḥsnehaṃ dārḍhyapattraṃ śubhataram iti cet rājayogyaṃ praśastaṃ karpūraṃ cānyathā ced bahutaram aśane sphoṭadāyi vraṇāya //
Haribhaktivilāsa
HBhVil, 1, 20.2 vinārcām aśane doṣās tathānarpitabhojane //