Occurrences

Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Aṣṭādhyāyī
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Skandapurāṇa
Āyurvedadīpikā
Śyainikaśāstra
Haribhaktivilāsa
Uḍḍāmareśvaratantra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 53.1 aśaktau piṣṭānnaṃ saṃsidhyet //
Gautamadharmasūtra
GautDhS, 1, 2, 43.1 aśaktau rajjuveṇuvidalābhyāṃ tanubhyām //
GautDhS, 1, 7, 22.1 sarvathā vṛttir aśaktāv aśaudreṇa //
GautDhS, 1, 9, 7.1 nirṇiktam aśaktau //
Gobhilagṛhyasūtra
GobhGS, 4, 5, 25.0 aśaktau vā peyām anyataraṃ kālam //
Khādiragṛhyasūtra
KhādGS, 4, 1, 6.0 aśaktau peyamekaṃ kālam //
Vasiṣṭhadharmasūtra
VasDhS, 4, 16.1 aśaktau krītotpannena varteran //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 38.0 aśaktau bhūmau nikhanet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 157.0 ackāv aśaktau //
Mahābhārata
MBh, 5, 4, 6.1 mṛdu vai manyate pāpo bhāṣyamāṇam aśaktijam /
MBh, 7, 147, 4.2 bhūtvā tadvijaye śaktāvaśaktāviva paśyataḥ //
MBh, 12, 121, 28.1 aśaktiḥ śaktir ityeva mānastambhau vyayāvyayau /
MBh, 12, 284, 36.2 dharmakriyāviyuktānām aśaktyā saṃvṛtātmanām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 13.2 nāmbu peyam aśaktyā vā svalpam alpāgnigulmibhiḥ //
AHS, Śār., 4, 49.1 yānasthānāsanāśaktir vaikalyam atha vāntakaḥ /
AHS, Nidānasthāna, 2, 14.2 aśaktir bhakṣaṇe hanvor jṛmbhaṇaṃ karṇayoḥ svanaḥ //
AHS, Utt., 27, 1.4 prasāraṇākuñcanayoraśaktiḥ saṃdhimuktatā //
AHS, Utt., 27, 2.2 aśaktiśceṣṭite 'lpe 'pi pīḍyamāne saśabdatā //
Kāmasūtra
KāSū, 2, 7, 21.2 aśaktir ārtirvyāvṛttir abalatvaṃ ca yoṣitaḥ //
KāSū, 5, 1, 13.2 aśaktijānyupāyapradarśanāt /
KāSū, 6, 3, 8.10 aśaktau hāsaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 479.2 aśaktau bandhanāgāraṃ praveśyo brāhmaṇād ṛte //
KātySmṛ, 1, 764.1 aśaktito na dadyāc cet khilārtho yat kṛto vyayaḥ /
Kūrmapurāṇa
KūPur, 2, 17, 40.2 auṣadhārthamaśaktau vā niyogād yajñakāraṇāt //
KūPur, 2, 18, 10.1 aśaktāvaśiraskaṃ vā snānamasya vidhīyate /
Liṅgapurāṇa
LiPur, 1, 70, 163.1 viparyayeṇa bhūtādiraśaktyā ca vyavasthitaḥ /
Matsyapurāṇa
MPur, 58, 52.2 ayaṃ tvaśaktāvardhena vidhirdṛṣṭaḥ svayambhuvā /
Nāradasmṛti
NāSmṛ, 2, 1, 62.1 aśaktau bheṣajasyārthe yajñahetos tathaiva ca /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 11, 1.6 vāśabdaḥ śaktyaśaktyor vicāraṇe /
PABh zu PāśupSūtra, 1, 24, 23.0 āha parimiteṣu kṛtyeṣu aśaktidarśanāt saṃdehaḥ //
Suśrutasaṃhitā
Su, Sū., 15, 9.1 rasakṣaye hṛtpīḍākampaśūnyatās tṛṣṇā ca śoṇitakṣaye tvakpāruṣyamamlaśītaprārthanā sirāśaithilyaṃ ca māṃsakṣaye sphiggaṇḍauṣṭhopasthoruvakṣaḥkakṣāpiṇḍikodaragrīvāśuṣkatā raukṣyatodau gātrāṇāṃ sadanaṃ dhamanīśaithilyaṃ ca medaḥkṣaye plīhābhivṛddhiḥ saṃdhiśūnyatā raukṣyaṃ meduramāṃsaprārthanā ca asthikṣaye 'sthiśūlaṃ dantanakhabhaṅgo raukṣyaṃ ca majjakṣaye 'lpaśukratā parvabhedo 'sthinistodo 'sthiśūnyatā ca śukrakṣaye meḍhravṛṣaṇavedanāśaktirmaithune cirādvā prasekaḥ praseke cālparaktaśukradarśanam //
Su, Sū., 25, 37.1 kaubjyaṃ śarīrāvayavāvasādaḥ kriyāsvaśaktis tumulā rujaś ca /
Su, Nid., 7, 24.1 ādhmānaṃ gamane 'śaktirdaurbalyaṃ durbalāgnitā /
Su, Nid., 15, 6.1 tatra prasāraṇākuñcanavivartanākṣepaṇāśaktir ugrarujatvaṃ sparśāsahatvaṃ ceti sāmānyaṃ sandhimuktalakṣaṇamuktam //
Sāṃkhyakārikā
SāṃKār, 1, 46.1 eṣa pratyayasargo viparyayāśaktituṣṭisiddhyākhyaḥ /
SāṃKār, 1, 47.1 pañca viparyayabhedā bhavantyaśakteśca karaṇavaikalyāt /
SāṃKār, 1, 49.1 ekādaśendriyavadhāḥ saha buddhivadhair aśaktir uddiṣṭā /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 46.2, 1.3 sa ca pratyayasargaścaturdhā bhidyate viparyayāśaktituṣṭisiddhyākhyabhedāt /
SKBh zu SāṃKār, 46.2, 1.7 yathā tam eva sthāṇuṃ samyag dṛṣṭvā saṃśayaṃ chettuṃ na śaknotītyaśaktiḥ /
SKBh zu SāṃKār, 47.2, 1.4 aśaktestvaṣṭāviṃśatibhedā bhavanti karaṇavaikalyāt /
SKBh zu SāṃKār, 48.2, 1.18 aśaktibhedāḥ kathyante //
SKBh zu SāṃKār, 49.2, 1.1 bhavantyaśakteśca karaṇavaikalyād aṣṭāviṃśatibhedā ityuddiṣṭam /
SKBh zu SāṃKār, 49.2, 1.3 saha buddhivadhair aśaktir uddiṣṭā /
SKBh zu SāṃKār, 49.2, 1.4 ye buddhivadhāstaiḥ sahāśakter aṣṭāviṃśatibhedā bhavanti /
SKBh zu SāṃKār, 49.2, 1.8 ye te viparītaiḥ sahaikādaśa vadhā evam aṣṭāviṃśativikalpā aśaktir iti /
SKBh zu SāṃKār, 50.2, 1.27 āsāṃ tuṣṭīnāṃ viparītā aśaktibhedād buddhivadhā bhavanti /
SKBh zu SāṃKār, 51.2, 1.21 āsāṃ viparyayād buddher vadhā ye viparītāste 'śaktau nikṣiptāḥ /
SKBh zu SāṃKār, 51.2, 1.23 aśaktibhedā aṣṭāviṃśatir uktāḥ /
SKBh zu SāṃKār, 51.2, 1.26 etaiḥ sahendriyavadhā aṣṭāviṃśatir aśaktibhedāḥ paścāt kathitā iti /
SKBh zu SāṃKār, 51.2, 1.27 viparyayāśaktituṣṭisiddhīnām evoddeśo nirdeśaśca kṛta iti /
SKBh zu SāṃKār, 51.2, 1.29 siddheḥ pūrvā yā viparyayāśaktituṣṭayastā eva siddher aṅkuśas tadbhedād eva trividhaḥ /
SKBh zu SāṃKār, 51.2, 1.30 yathā hastī gṛhītāṅkuśena vaśo bhavatyevaṃ viparyayāśaktituṣṭibhir gṛhīto loko 'jñānaṃ prāpnoti /
SKBh zu SāṃKār, 51.2, 1.33 atha yad uktaṃ bhāvair adhivasitaṃ liṅgaṃ tatra bhāvā dharmādayo 'ṣṭāvuktā buddhipariṇāmā viparyayāśaktituṣṭisiddhipariṇatāḥ /
Viṣṇupurāṇa
ViPur, 1, 17, 75.2 ajñānayantyaśaktyā ca vārddhakaṃ samupasthitam //
Viṣṇusmṛti
ViSmṛ, 5, 17.1 anyatra rājāśakteḥ //
ViSmṛ, 96, 42.1 tatsevāśaktāv alābhe vā mahadduḥkham //
Śatakatraya
ŚTr, 1, 54.2 tejasviny avaliptatā mukharatā vaktaryaśaktiḥ sthire tat ko nāma guṇo bhavet sa guṇināṃ yo durjanair nāṅkitaḥ //
Bhāgavatapurāṇa
BhāgPur, 11, 21, 11.1 śaktyāśaktyātha vā buddhyā samṛddhyā ca yad ātmane /
Garuḍapurāṇa
GarPur, 1, 50, 8.1 aśaktāvaśiraskaṃ tu snānamasya vidhīyate /
GarPur, 1, 158, 29.1 kuryāttīvrarugādhmānamaśaktiṃ malasaṃgraham /
Mṛgendratantra
MṛgT, Vidyāpāda, 11, 3.1 aśaktiḥ kārakāpāye sadarthāprabhaviṣṇutā /
MṛgT, Vidyāpāda, 11, 6.1 aśaktirapravṛttatvāt tāmasī duḥkhabhāvataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 23.2, 1.0 vakṣyamāṇalakṣaṇā dharmādayo bhāvāstathā viparyayāśaktyādayaḥ pratyayāḥ ta eva liṅgaṃ sattāgamakaṃ yasya tat abhidhāsyamānair arthair viṣayaiḥ saṃskṛtam uparaktaṃ buddhitattvaṃ paraṃ prakṛṣṭam avyavahitam ātmano bhogyaṃ viṣayāṇāṃ bhogyatve 'pi tatpratibimbitatvenāsaṃnikṛṣṭatvād apakṛṣṭatvaṃ yataḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 11.2 ekādaśendriyavadhāḥ saha buddhivadhair aśaktir uddiṣṭā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 14.0 ete pañca siddhayo 'ṣṭau tuṣṭayo nava aśaktayo 'ṣṭāviṃśatir ityevaṃ vargaśaḥ vargakrameṇa pañcāśat pratyayāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 3.2, 1.0 kārakāṇām antaḥkaraṇabahiṣkaraṇānām apāye vināśe sati vidyamāne 'pyarthe aprabhavaṇaśīlatvam aśaktir andhabadhirāder iva rūpaśabdādau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 6.2, 1.0 apravṛttirūpā aśaktir uktā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 6.2, 3.0 yo hi kārye 'śaktyākhye duḥkharūpo 'prabhaviṣṇutārūpo vā guṇo'sti so 'vaśyaṃ kāraṇāśrayaḥ rajastamolakṣaṇakāraṇajanita ityarthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 26.0 na tu kasmiṃścid dharme svasya aśaktiṃ dyotayitum //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 27.0 kalidharmapravīṇasya parāśarasya tatrāśaktyasambhavāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 5.2 aśaktau bheṣajasyārthe yajñahetostathaiva ca /
Skandapurāṇa
SkPur, 3, 14.1 ekasmai śaktiyuktāya aśaktirahitāya ca /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 19.2, 2.0 aharṣaṇaṃ ca satyapi dhvajotthāne maithunāśaktiḥ //
Śyainikaśāstra
Śyainikaśāstra, 4, 26.1 atipuṣṭastu vikṛtimaśaktim atikarṣitaḥ /
Haribhaktivilāsa
HBhVil, 3, 238.1 sarve cāpi sakṛt kuryur aśaktau codakaṃ vinā //
HBhVil, 3, 239.2 aśiraskaṃ bhavet snānam aśaktau karmiṇāṃ sadā /
Uḍḍāmareśvaratantra
UḍḍT, 1, 69.2 tadaśaktau citāyāṃ tu yathāśakti punaḥ punaḥ //