Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Spandakārikānirṇaya

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 28, 28.2 ityaśakye subalibhiḥ sugṛhītasya kiṅkaraiḥ //
AHS, Sū., 28, 29.1 tathāpyaśakye vāraṅgaṃ vakrīkṛtya dhanurjyayā /
Kāmasūtra
KāSū, 6, 2, 5.3 aśakye svayam api tadrūpā syāt /
Suśrutasaṃhitā
Su, Cik., 15, 5.2 nirhartumaśakye cyāvanān mantrānupaśṛṇuyāt tān vakṣyāmaḥ //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Utt., 17, 65.2 evaṃ tvaśakye nirhartuṃ doṣe pratyāgate 'pi vā //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //