Occurrences

Pañcārthabhāṣya
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 8, 17.0 api ca avyaktapretonmattādyaṃ brāhmaṇakarmaviruddhaṃ kramaṃ dṛṣṭvā yāvadayaṃ śiṣyaḥ enamarthaṃ na bravīti tattasya hṛdistham aśaṅkitam upalabhyottaraṃ brūma iti kṛtvā bhagavānidaṃ sūtramuvāca //
Kathāsaritsāgara
KSS, 3, 6, 29.1 kāle tatra ca pakveṣu tasya sasyeṣvaśaṅkitam /
KSS, 4, 1, 89.2 prāhiṇot prakaṭīkartuṃ rahasyaṃ tad aśaṅkitam //
KSS, 5, 2, 41.1 tato 'lpadeśe gantavye samuttasthāvaśaṅkitam /
KSS, 5, 2, 148.1 kṣaṇād bhuvi svapṛṣṭhe ca raktabinduṣvaśaṅkitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 37.2 madīyā bhāratī tasya kathanīyā hyaśaṅkitam //