Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Nibandhasaṃgraha
Rasamañjarī
Rasendracintāmaṇi
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Āyurvedadīpikā
Śivapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 72, 4.2 vṛkṣam ivāśanyā jahi yo asmān pratidīvyati //
Atharvaveda (Śaunaka)
AVŚ, 3, 27, 4.1 udīcī dik somo 'dhipatiḥ svajo rakṣitāśanir iṣavaḥ /
AVŚ, 6, 37, 2.2 śaptāram atra no jahi divo vṛkṣam ivāśaniḥ //
AVŚ, 6, 142, 1.2 mṛṇīhi viśvā pātrāṇi mā tvā divyāśanir vadhīt //
AVŚ, 7, 50, 1.1 yathā vṛkṣam aśanir viśvāhā hanty aprati /
AVŚ, 7, 109, 4.2 vṛkṣam ivāśanyā jahi yo asmān pratidīvyati //
AVŚ, 8, 3, 4.1 agne tvacaṃ yātudhānasya bhinddhi hiṃsrāśanir harasā hantv enam /
AVŚ, 8, 3, 6.1 yajñair iṣūḥ saṃnamamāno agne vācā śalyāṁ aśanibhir dihānaḥ /
AVŚ, 8, 4, 20.2 śiśīte śakraḥ piśunebhyo vadhaṃ nūnaṃ sṛjad aśaniṃ yātumadbhyaḥ //
AVŚ, 8, 4, 25.2 rakṣobhyo vadham asyatam aśaniṃ yātumadbhyaḥ //
AVŚ, 12, 3, 58.1 udīcyai tvā diśe somāyādhipataye svajāya rakṣitre 'śanyā iṣumatyai /
Bṛhadāraṇyakopaniṣad
BĀU, 3, 9, 6.4 aśanir iti /
BĀU, 6, 2, 10.5 aśanir aṅgārāḥ /
Chāndogyopaniṣad
ChU, 5, 5, 1.5 aśanir aṅgārāḥ /
Gobhilagṛhyasūtra
GobhGS, 4, 4, 28.0 puṇye nakṣatre sthālīpākaṃ śrapayitvaitābhyo devatābhyo juhuyād indrāya marudbhyaḥ parjanyāyāśanyai bhagāya //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 6.4 rudra nīlaśikhaṇḍa vīra karmaṇi karmaṇīmaṃ me pratisaṃvādinaṃ vṛkṣam ivāśaninā jahi /
Jaiminīyabrāhmaṇa
JB, 1, 45, 6.0 tasya dyauḥ samid vidyuj jyotir abhrāṇi dhūmo hlādunayo viṣphuliṅgā aśanir aṅgārāḥ //
Kauśikasūtra
KauśS, 5, 2, 8.0 namas te astu yas te pṛthu stanayitnur ity aśaniyuktam apādāya //
KauśS, 5, 5, 13.0 udbhindatīṃ saṃjayantīṃ yathā vṛkṣam aśanir idam ugrāyeti vāsitān akṣān nivapati //
Kauṣītakibrāhmaṇa
KauṣB, 6, 3, 41.0 sa vai tvam ity abravīd aśanir eveti //
KauṣB, 6, 3, 42.0 yad aśanir indras tena //
KauṣB, 6, 3, 43.0 na ha vā enam aśanir hinasti //
Kāṭhakasaṃhitā
KS, 8, 2, 68.0 sā divyāśanir abhavat //
KS, 8, 2, 69.0 yad vṛkṣasyāśanihatasya bhavati //
Pāraskaragṛhyasūtra
PārGS, 3, 15, 20.1 lakṣaṇyaṃ vṛkṣamabhimantrayate mā tvāśanir mā paraśurmā vāto mā rājapreṣito daṇḍaḥ /
Sāmavidhānabrāhmaṇa
SVidhB, 2, 2, 2.1 atha yo rakṣasā gṛhītaḥ syād aśanihatasya vṛkṣasyedhmaḥ śuklāyā goḥ sarūpavatsāyā anyasyā vājyaṃ bailvaṃ maṇim utthāpya tadahas trivṛtaṃ kārayen maṇim /
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 12.11 sāśanir abhavat /
TB, 1, 1, 3, 12.12 yad aśanihatasya vṛkṣasya sambhāro bhavati /
TB, 1, 2, 1, 7.8 etat te tad aśaneḥ saṃbharāmi /
Vārāhaśrautasūtra
VārŚS, 1, 4, 2, 8.3 ity ākhukiriṃ nyupya pipīlikākiriṃ goṣṭhāt karīṣāṇi lohaśakalāny aśvattham udumbaraṃ vikaṅkataṃ śamīm aśanihataṃ vṛkṣaṃ palāśam iti nyupya saṃsṛjati /
VārŚS, 2, 1, 1, 49.1 vaiśyasya rājanyabandhor vā śira āharatīṣuhatasyāśanihatasya vā //
Āpastambaśrautasūtra
ĀpŚS, 16, 6, 2.0 saptaikaviṃśatiṃ vā māṣān ādāya puruṣaśiro 'cchaiti vaiśyasya rājanyasya veṣuhatasyāśanihatasya vā //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 3, 14.1 tamabravīd aśanirasīti /
ŚBM, 6, 1, 3, 14.2 tadyadasya tannāmākarod vidyut tad rūpamabhavad vidyudvā aśanis tasmādyaṃ vidyuddhanty aśanir avadhīd ityāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 14.2 tadyadasya tannāmākarod vidyut tad rūpamabhavad vidyudvā aśanis tasmādyaṃ vidyuddhanty aśanir avadhīd ityāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
Ṛgveda
ṚV, 1, 54, 4.2 yan māyino vrandino mandinā dhṛṣacchitāṃ gabhastim aśanim pṛtanyasi //
ṚV, 1, 80, 13.1 yad vṛtraṃ tava cāśaniṃ vajreṇa samayodhayaḥ /
ṚV, 1, 143, 5.1 na yo varāya marutām iva svanaḥ seneva sṛṣṭā divyā yathāśaniḥ /
ṚV, 1, 176, 3.2 spāśayasva yo asmadhrug divyevāśanir jahi //
ṚV, 2, 14, 2.1 adhvaryavo yo apo vavrivāṃsaṃ vṛtraṃ jaghānāśanyeva vṛkṣam /
ṚV, 3, 30, 16.1 saṃ ghoṣaḥ śṛṇve 'vamair amitrair jahī ny eṣv aśaniṃ tapiṣṭhām /
ṚV, 4, 16, 17.1 tigmā yad antar aśaniḥ patāti kasmiñ cic chūra muhuke janānām /
ṚV, 6, 6, 5.1 adha jihvā pāpatīti pra vṛṣṇo goṣuyudho nāśaniḥ sṛjānā /
ṚV, 6, 18, 10.1 agnir na śuṣkaṃ vanam indra hetī rakṣo ni dhakṣy aśanir na bhīmā /
ṚV, 7, 104, 20.2 śiśīte śakraḥ piśunebhyo vadhaṃ nūnaṃ sṛjad aśaniṃ yātumadbhyaḥ //
ṚV, 7, 104, 25.2 rakṣobhyo vadham asyatam aśaniṃ yātumadbhyaḥ //
ṚV, 8, 27, 18.2 eṣā cid asmād aśaniḥ paro nu sāsredhantī vi naśyatu //
ṚV, 10, 87, 4.1 yajñair iṣūḥ saṃnamamāno agne vācā śalyāṁ aśanibhir dihānaḥ /
ṚV, 10, 87, 5.1 agne tvacaṃ yātudhānasya bhinddhi hiṃsrāśanir harasā hantv enam /
Ṛgvedakhilāni
ṚVKh, 4, 5, 15.2 tasya vyanac cāvyanac ca hinastu śaradāśaniḥ //
ṚVKh, 4, 5, 22.2 śatrūṃr evā vi no jahi divyā vṛkṣam ivāśaniḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 2, 3.2 tān vṛṣṭyāśanyā vidyutāhan //
ṢB, 1, 2, 6.2 yad vṛṣṭyā yad aśanyā tena strī /
Buddhacarita
BCar, 2, 7.2 vināśmavarṣāśanipātadoṣaiḥ kāle ca deśe pravavarṣa devaḥ //
BCar, 3, 34.2 śrutvā jarāṃ saṃvivije mahātmā mahāśanerghoṣamivāntike gauḥ //
BCar, 9, 16.1 meghāmbukakṣādriṣu yā hi vṛttiḥ samīraṇārkāgnimahāśanīnām /
BCar, 11, 8.1 nāśīviṣebhyo hi tathā bibhemi naivāśanibhyo gaganāccyutebhyaḥ /
BCar, 13, 45.1 bhūtvāpare vāridharā bṛhantaḥ savidyutaḥ sāśanicaṇḍaghoṣāḥ /
Carakasaṃhitā
Ca, Sū., 1, 124.1 yathā viṣaṃ yathā śastraṃ yathāgniraśaniryathā /
Ca, Sū., 1, 128.1 kuryānnipatito mūrdhni saśeṣaṃ vāsavāśaniḥ /
Ca, Sū., 12, 8.5 prakupitasya khalvasya lokeṣu carataḥ karmāṇīmāni bhavanti tadyathā śikhariśikharāvamathanam unmathanamanokahānām utpīḍanaṃ sāgarāṇām udvartanaṃ sarasāṃ pratisaraṇamāpagānām ākampanaṃ ca bhūmeḥ ādhamanam ambudānāṃ nīhāranirhrādapāṃśusikatāmatsyabhekoragakṣārarudhirāśmāśanivisargaḥ vyāpādanaṃ ca ṣaṇṇāmṛtūnāṃ śasyānāmasaṃghātaḥ bhūtānāṃ copasargaḥ bhāvānāṃ cābhāvakaraṇaṃ caturyugāntakarāṇāṃ meghasūryānalānilānāṃ visargaḥ sa hi bhagavān prabhavaścāvyayaśca bhūtānāṃ bhāvābhāvakaraḥ sukhāsukhayor vidhātā mṛtyuḥ yamaḥ niyantā prajāpatiḥ aditiḥ viśvakarmā viśvarūpaḥ sarvagaḥ sarvatantrāṇāṃ vidhātā bhāvānāmaṇuḥ vibhuḥ viṣṇuḥ krāntā lokānāṃ vāyureva bhagavāniti //
Ca, Sū., 20, 4.0 mukhāni tu khalvāgantor nakhadaśanapatanābhicārābhiśāpābhiṣaṅgābhighātavyadhabandhanaveṣṭanapīḍanarajjudahanaśastrāśanibhūtopasargādīni nijasya tu mukhaṃ vātapittaśleṣmaṇāṃ vaiṣamyam //
Mahābhārata
MBh, 1, 20, 14.11 mahāśanisphuritasamasvanena te /
MBh, 1, 24, 12.2 tadā nipatyāśanicaṇḍavikramaḥ /
MBh, 1, 40, 4.2 bhayāt parityajya diśaḥ prapedire papāta taccāśanitāḍitaṃ yathā //
MBh, 1, 151, 13.21 uvācāśaniśabdena dhvaninā bhīṣayann iva /
MBh, 1, 151, 13.30 darśayan rakṣase dantān prajahāsāśanisvanaḥ //
MBh, 1, 212, 1.106 śrutvā cāśaninirghoṣaṃ keśavenāpi dhīmatā /
MBh, 1, 216, 25.1 varuṇaśca dadau tasmai gadām aśaniniḥsvanām /
MBh, 1, 218, 14.3 tato 'śanimuco ghorāṃstaḍitstanitaniḥsvanān //
MBh, 1, 218, 16.1 tenendrāśanimeghānāṃ vīryaujastadvināśitam /
MBh, 1, 218, 29.1 aśaniṃ gṛhya tarasā vajram astram avāsṛjat /
MBh, 1, 218, 30.1 tataḥ samudyatāṃ dṛṣṭvā devendreṇa mahāśanim /
MBh, 2, 42, 25.1 anabhre pravavarṣa dyauḥ papāta jvalitāśaniḥ /
MBh, 3, 12, 44.2 cikṣepa colmukaṃ dīptam aśaniṃ jvalitām iva //
MBh, 3, 13, 94.1 indrāśanisamasparśaṃ vajrasaṃhananaṃ dṛḍham /
MBh, 3, 40, 13.2 pramumocāśaniprakhyaṃ śaram agniśikhopamam //
MBh, 3, 40, 15.1 yathāśaniviniṣpeṣo vajrasyeva ca parvate /
MBh, 3, 40, 24.1 sthiro bhavasva mokṣyāmi sāyakān aśanīn iva /
MBh, 3, 40, 44.1 tataḥ śakrāśanisamair muṣṭibhir bhṛśadāruṇaiḥ /
MBh, 3, 43, 5.1 tathaivāśanayas tatra cakrayuktā huḍā guḍāḥ /
MBh, 3, 45, 4.2 aśanīś ca mahānādā meghabarhiṇalakṣaṇāḥ //
MBh, 3, 48, 9.1 tathā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 3, 79, 15.1 yasya sma dhanuṣo ghoṣaḥ śrūyate 'śaninisvanaḥ /
MBh, 3, 146, 60.3 āsphoṭayata lāṅgūlam indrāśanisamasvanam //
MBh, 3, 157, 68.1 sendrāśanir ivendreṇa visṛṣṭā vātaraṃhasā /
MBh, 3, 167, 27.1 indrāśanisamasparśair vegavadbhir ajihmagaiḥ /
MBh, 3, 170, 49.1 arkajvalanatejobhir vajrāśanisamaprabhaiḥ /
MBh, 3, 225, 20.2 na śeṣayetāṃ yudhi śatrusenāṃ śarān kirantāvaśaniprakāśān //
MBh, 3, 270, 4.1 patantyā sa tayā vegād rākṣaso 'śaninādayā /
MBh, 3, 271, 17.2 mahāśanivinirdagdhaḥ pādapo 'ṅkuravān iva //
MBh, 3, 274, 19.2 śūlam indrāśaniprakhyaṃ brahmadaṇḍam ivodyatam //
MBh, 4, 5, 20.2 parvatasyeva dīrṇasya visphoṭam aśaner iva //
MBh, 4, 22, 13.1 yeṣāṃ jyātalanirghoṣo visphūrjitam ivāśaneḥ /
MBh, 4, 40, 27.1 taṃ śabdaṃ kuravo 'jānan visphoṭam aśaner iva /
MBh, 4, 43, 12.1 indrāśanisamasparśaṃ mahendrasamatejasam /
MBh, 4, 48, 5.2 utkarṣati dhanuḥśreṣṭhaṃ gāṇḍīvam aśanisvanam //
MBh, 4, 49, 22.2 sthitasya bāṇair yudhi nirbibheda gāṇḍīvamuktair aśaniprakāśaiḥ //
MBh, 4, 52, 17.2 prāhiṇot pāṇḍuputrāya pradīptām aśanīm iva //
MBh, 4, 57, 10.1 śrutvā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 4, 60, 9.2 vidārya śailapravaraprakāśaṃ yathāśaniḥ parvatam indrasṛṣṭaḥ //
MBh, 5, 51, 13.1 śeṣayed aśanir dīpto nipatanmūrdhni saṃjaya /
MBh, 5, 59, 10.1 bhīṣmadroṇakṛpādīnāṃ bhayād aśanisaṃmitam /
MBh, 5, 59, 14.2 mahāśanisamaḥ śabdaḥ śātravāṇāṃ bhayaṃkaraḥ //
MBh, 5, 63, 6.2 śatrumadhye śarānmuñcan devarāḍ aśanīm iva //
MBh, 5, 82, 5.1 anabhre 'śaninirghoṣaḥ savidyutsamajāyata /
MBh, 5, 140, 7.1 gāṇḍīvasya ca nirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 5, 149, 25.2 vajrāśanisamasparśān dīptāsyān uragān iva //
MBh, 5, 149, 65.1 pāñcajanyasya nirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 5, 185, 5.1 indrāśanisamasparśāṃ yamadaṇḍopamaprabhām /
MBh, 5, 185, 12.2 prāhiṇvaṃ vimalāṃ śaktiṃ jvalantīm aśanīm iva //
MBh, 6, 3, 32.3 patantyulkāḥ sanirghātāḥ śuṣkāśanivimiśritāḥ //
MBh, 6, 42, 11.2 jīmūtasyeva nadataḥ śakrāśanisamasvanam //
MBh, 6, 49, 9.2 śakrāśanisamasparśaṃ mṛtyudaṇḍam ivāparam //
MBh, 6, 56, 21.2 mahāstrabāṇāśanidīptamārgaṃ kirīṭinaṃ śāṃtanavo 'bhyadhāvat //
MBh, 6, 58, 57.1 yamadaṇḍopamāṃ gurvīm indrāśanisamasvanām /
MBh, 6, 59, 16.2 yamadaṇḍopamām ugrām indrāśanisamasvanām /
MBh, 6, 60, 55.2 so 'nadat sumahānādam indrāśanisamasvanam //
MBh, 6, 60, 65.2 nanāda sumahānādaṃ visphoṭam aśaner iva //
MBh, 6, 67, 11.1 śrutvā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 6, 70, 20.1 taistu muktāñ śaraughāṃstān yamadaṇḍāśaniprabhān /
MBh, 6, 75, 9.2 samādāya śarān ghorānmahāśanisamaprabhān //
MBh, 6, 87, 23.1 visphārya ca mahaccāpam indrāśanisamasvanam /
MBh, 6, 88, 5.1 saṃpradīptāṃ maholkābhām aśanīṃ maghavān iva /
MBh, 6, 88, 14.1 tam āpatantaṃ samprekṣya bāṇam indrāśaniprabham /
MBh, 6, 90, 2.1 pragṛhya sumahaccāpam indrāśanisamasvanam /
MBh, 6, 90, 31.1 sa visphārya dhanuścitram indrāśanisamasvanam /
MBh, 6, 91, 59.2 mahāśanir yathā bhraṣṭā śakramuktā nabhogatā //
MBh, 6, 91, 61.1 tām āpatantīṃ samprekṣya viyatsthām aśanīm iva /
MBh, 6, 91, 66.1 sa visphārya mahaccāpam indrāśanisamasvanam /
MBh, 6, 97, 41.1 tam āpatantaṃ vegena śakrāśanisamadyutim /
MBh, 6, 102, 14.1 tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 6, 104, 34.1 śakrāśanisamasparśān vimuñcanniśitāñ śarān /
MBh, 6, 112, 70.1 tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 6, 112, 98.2 śarair aśanisaṃsparśaistathā sarpaviṣopamaiḥ //
MBh, 6, 114, 27.1 tām āpatantīṃ samprekṣya jvalantīm aśanīm iva /
MBh, 6, 114, 55.1 vajrāśanisamasparśāḥ śitāgrāḥ saṃpraveśitāḥ /
MBh, 6, 116, 20.1 tasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 7, 3, 15.1 adya gāṇḍīvamuktānām aśanīnām iva svanaḥ /
MBh, 7, 9, 13.2 parjanya iva bībhatsustumulām aśaniṃ sṛjan //
MBh, 7, 13, 3.2 jyāghoṣaḥ śrūyate 'tyarthaṃ visphūrjitam ivāśaneḥ //
MBh, 7, 14, 6.1 saubhadro 'pyaśaniprakhyāṃ pragṛhya mahatīṃ gadām /
MBh, 7, 14, 24.2 gadābhighātasaṃhrādaḥ śakrāśanir ivopamaḥ //
MBh, 7, 18, 30.2 petuḥ śakrāśanihatā drumavanta ivācalāḥ //
MBh, 7, 37, 18.2 mahāśanimucaḥ kāle payodasyeva nisvanaḥ //
MBh, 7, 48, 5.1 sa gadām udyatāṃ dṛṣṭvā jvalantīm aśanīm iva /
MBh, 7, 54, 4.1 śuṣkāśanyaśca niṣpetuḥ sanirghātāḥ savidyutaḥ /
MBh, 7, 64, 22.1 yathā trasanti bhūtāni sarvāṇyaśaninisvanāt /
MBh, 7, 73, 7.1 śaktikhaḍgāśanidharaṃ krodhavegasamutthitam /
MBh, 7, 73, 14.2 śuśruve śakramuktānām aśanīnām iva svanaḥ //
MBh, 7, 78, 10.1 vajrāśanisamā ghorāḥ parakāyāvabhedinaḥ /
MBh, 7, 81, 7.2 pravapanniśitān bāṇānmahendrāśanisaṃnibhān //
MBh, 7, 84, 12.1 sa visphārya dhanur ghoram indrāśanisamasvanam /
MBh, 7, 91, 20.1 vajrāśanisamasparśair vadhyamānāḥ śarair gajāḥ /
MBh, 7, 91, 42.2 śālaskandhapratīkāśam indrāśanisamasvanam /
MBh, 7, 93, 5.1 tato 'sya bāṇān aparān indrāśanisamasvanān /
MBh, 7, 94, 14.1 athāsya sūtasya śiro nikṛtya bhallena vajrāśanisaṃnibhena /
MBh, 7, 95, 42.1 vajrāśanisamasparśaiḥ suparvabhir ajihmagaiḥ /
MBh, 7, 103, 5.1 sendrāśanir ivendreṇa praviddhā saṃhatātmanā /
MBh, 7, 106, 43.1 tasya tān aśaniprakhyān iṣūn samaraśobhinaḥ /
MBh, 7, 108, 22.1 śaktiṃ visṛjya rādheyaḥ puraṃdara ivāśanim /
MBh, 7, 109, 8.2 prāhiṇod bhīmasenāya balāyendra ivāśanim //
MBh, 7, 110, 13.2 udyatāśanivajrasya mahendrasyeva dānavaḥ //
MBh, 7, 121, 30.2 indrāśanisamasparśaṃ divyamantrābhimantritam //
MBh, 7, 129, 26.2 samāvṛṇvan diśaḥ sarvā mahendrāśaninisvanaḥ //
MBh, 7, 129, 31.1 droṇapāṇḍavaparjanyāṃ khaḍgaśaktigadāśanim /
MBh, 7, 131, 103.2 aṣṭacakrāṃ mahāraudrām aśanīṃ rudranirmitām //
MBh, 7, 131, 105.2 viveśa vasudhāṃ bhittvā sāśanir bhṛśadāruṇā //
MBh, 7, 132, 13.2 nicakhāna mahābāhuḥ puraṃdara ivāśanim //
MBh, 7, 141, 21.2 śarair avacakartograir drauṇiṃ vajrāśanisvanaiḥ //
MBh, 7, 141, 23.1 tāṃ śastravṛṣṭim atulāṃ vajrāśanisamasvanām /
MBh, 7, 150, 16.1 vāsavāśaninirghoṣaṃ dṛḍhajyam abhivikṣipan /
MBh, 7, 150, 18.2 aśrūyata dhanurghoṣo visphūrjitam ivāśaneḥ //
MBh, 7, 150, 90.2 aṣṭacakrāṃ mahāghorām aśaniṃ rudranirmitām //
MBh, 7, 150, 93.2 yad avaplutya jagrāha devasṛṣṭāṃ mahāśanim //
MBh, 7, 153, 17.1 tato vajranipātāśca sāśanistanayitnavaḥ /
MBh, 7, 154, 28.1 mahāśilāścāpataṃstatra tatra sahasraśaḥ sāśanayaḥ savajrāḥ /
MBh, 7, 154, 29.1 tāṃ śaktipāṣāṇaparaśvadhānāṃ prāsāsivajrāśanimudgarāṇām /
MBh, 7, 154, 36.2 vajraiḥ pinākair aśaniprahāraiś cakraiḥ śataghnyunmathitāśca petuḥ //
MBh, 7, 156, 9.2 vyadṛśyatāpatantī sā śakramuktā yathāśaniḥ //
MBh, 7, 157, 16.2 hanyāt kṣiptā hi kaunteyaṃ śaktir vṛkṣam ivāśaniḥ //
MBh, 8, 10, 22.2 yugānte sarvabhūtāni trāsayantī yathāśaniḥ //
MBh, 8, 10, 27.3 patitābhāsayac caiva taṃ deśam aśanir yathā //
MBh, 8, 14, 12.1 dvipāḥ saṃbhinnamarmāṇo vajrāśanisamaiḥ śaraiḥ /
MBh, 8, 14, 15.1 aṇakaiś ca śilādhautair vajrāśaniviṣopamaiḥ /
MBh, 8, 24, 150.2 vajrāśanisamasparśaiḥ prahārair eva bhārgavaḥ //
MBh, 8, 26, 29.1 yadā śroṣyasi nirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 8, 26, 34.3 tathāśanyaś ca saṃpetur vavur vātāś ca dāruṇāḥ //
MBh, 8, 34, 39.1 sa visṛṣṭo balavatā bāṇo vajrāśanisvanaḥ /
MBh, 8, 52, 6.2 sṛṣṭaṃ karṇena vārṣṇeya śakreṇeva mahāśanim //
MBh, 8, 54, 23.2 dhanaṃjayasyāśanitulyavegair grastā śarair barhisuvarṇavājaiḥ //
MBh, 8, 57, 11.2 vāsavāśanitulyasya mahaughasyeva māriṣa //
MBh, 8, 57, 60.1 sa roṣapūrṇo 'śanivajrahāṭakair alaṃkṛtaṃ takṣakabhogavarcasam /
MBh, 8, 58, 15.2 alātolkāśaniprakhyās tava sainyaṃ vinirdahan //
MBh, 8, 66, 15.1 harāmbupākhaṇḍalavittagoptṛbhiḥ pinākapāśāśanisāyakottamaiḥ /
MBh, 8, 66, 46.2 indrāśanisamān ghorān asṛjat pāvakopamān //
MBh, 8, 67, 18.1 sahasranetrāśanitulyatejasaṃ samānakravyādam ivātiduḥsaham /
MBh, 9, 10, 46.1 paṭughaṇṭāravaśatāṃ vāsavīm aśanīm iva /
MBh, 9, 13, 39.2 śakrāśanir ivotsṛṣṭā vidārya dharaṇītalam //
MBh, 9, 16, 14.1 tayor dhanurjyātalanisvano mahān mahendravajrāśanitulyanisvanaḥ /
MBh, 9, 23, 55.2 indrāśanisamasparśā gāṇḍīvapreṣitāḥ śarāḥ //
MBh, 9, 24, 2.1 indrāśanisamasparśān aviṣahyānmahaujasaḥ /
MBh, 9, 26, 50.2 indrāśanisamasparśaiḥ samantāt paryavākirat /
MBh, 9, 56, 11.1 yamadaṇḍopamāṃ gurvīm indrāśanim ivodyatām /
MBh, 9, 56, 24.1 indrāśanisamāṃ ghorāṃ yamadaṇḍam ivodyatām /
MBh, 9, 56, 59.1 tato gadāṃ vīrahaṇīm ayasmayīṃ pragṛhya vajrāśanitulyanisvanām /
MBh, 9, 56, 63.2 bibheda caivāśanitulyatejasā gadānipātena śarīrarakṣaṇam //
MBh, 12, 39, 36.2 mahendrāśaninirdagdhaḥ pādapo 'ṅkuravān iva //
MBh, 12, 46, 12.1 yasya jyātalanirghoṣaṃ visphūrjitam ivāśaneḥ /
MBh, 12, 84, 31.2 mantriṇāṃ ca bhavet krodho visphūrjitam ivāśaneḥ //
MBh, 12, 148, 20.2 lāṅgalāśanikalpo vā bhavatyanyaḥ paraṃtapa //
MBh, 12, 177, 12.1 vāyvagnyaśaniniṣpeṣaiḥ phalapuṣpaṃ viśīryate /
MBh, 14, 78, 27.1 tān sa gāṇḍīvanirmuktān vajrāśanisamaprabhān /
MBh, 14, 92, 5.2 vajrāśanisamaṃ nādam amuñcata viśāṃ pate //
Manusmṛti
ManuS, 1, 38.1 vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca /
Rāmāyaṇa
Rām, Bā, 26, 9.2 aśanī dve prayacchāmi śuṣkārdre raghunandana //
Rām, Bā, 38, 18.2 śūlair aśanikalpaiś ca halaiś cāpi sudāruṇaiḥ //
Rām, Bā, 55, 8.2 pinākāstraṃ ca dayitaṃ śuṣkārdre aśanī tathā //
Rām, Ay, 110, 47.2 tasya śabdo 'bhavad bhīmaḥ patitasyāśaner iva //
Rām, Ār, 6, 19.2 hanyāṃ niśitadhāreṇa śareṇāśanivarcasā //
Rām, Ār, 17, 25.2 upetya taṃ bhrātaram ugratejasaṃ papāta bhūmau gaganād yathāśaniḥ //
Rām, Ār, 19, 21.2 viniṣpetus tadā bhūmau nyamajjantāśanisvanāḥ //
Rām, Ār, 25, 6.1 vajrāśanisamasparśaṃ paragopuradāraṇam /
Rām, Ār, 25, 24.2 rathena rāmaṃ mahatā kharas tataḥ samāsasādendra ivodyatāśaniḥ //
Rām, Ār, 27, 15.2 nijaghāna raṇe kruddhaḥ śakrāśanisamaprabhān //
Rām, Ār, 28, 25.2 kharaś cikṣepa rāmāya pradīptām aśaniṃ yathā //
Rām, Ār, 29, 28.2 balo vendrāśanihato nipapāta hataḥ kharaḥ //
Rām, Ār, 30, 7.1 devāsuravimardeṣu vajrāśanikṛtavraṇam /
Rām, Ār, 42, 12.2 mārīcasyaiva hṛdayaṃ bibhedāśanisaṃnibhaḥ //
Rām, Ār, 48, 15.2 dahed dahanabhūtena vṛtram indrāśanir yathā //
Rām, Ki, 8, 22.1 kaṅkapattrapraticchannā mahendrāśanisaṃnibhāḥ /
Rām, Ki, 12, 18.1 talair aśanikalpaiś ca vajrakalpaiś ca muṣṭibhiḥ /
Rām, Ki, 30, 35.1 te mahaughanibhaṃ dṛṣṭvā vajrāśanisamasvanam /
Rām, Ki, 50, 14.2 vikramyaivāśaniṃ gṛhya jaghāneśaḥ puraṃdaraḥ //
Rām, Ki, 53, 14.1 svalpaṃ hi kṛtam indreṇa kṣipatā hy aśaniṃ purā /
Rām, Su, 1, 160.1 vajrāśanisamāghātaiḥ pāvakair upaśobhite /
Rām, Su, 3, 32.1 śaktivṛkṣāyudhāṃścaiva paṭṭiśāśanidhāriṇaḥ /
Rām, Su, 19, 20.2 śatakratuvisṛṣṭasya nirghoṣam aśaner iva //
Rām, Su, 19, 30.2 asaṃśayaṃ dāśarather na mokṣyase mahādrumaḥ kālahato 'śaner iva //
Rām, Su, 42, 3.2 visphārayāṇo vegena vajrāśanisamasvanam //
Rām, Yu, 33, 29.1 vajrāśanisamasparśo dvivido 'pyaśaniprabham /
Rām, Yu, 33, 30.2 śarair aśanisaṃkāśaiḥ sa vivyādhāśaniprabhaḥ //
Rām, Yu, 34, 29.3 adṛśyo niśitān bāṇānmumocāśanivarcasaḥ //
Rām, Yu, 45, 18.1 madbāṇāśanivegena hatānāṃ tu raṇājire /
Rām, Yu, 47, 18.2 prāsaṃ samudyamya marīcinaddhaṃ piśāca eṣāśanitulyavegaḥ //
Rām, Yu, 47, 37.2 bāṇaṃ mahendrāśanitulyavegaṃ cikṣepa sugrīvavadhāya ruṣṭaḥ //
Rām, Yu, 47, 38.1 sa sāyako rāvaṇabāhumuktaḥ śakrāśaniprakhyavapuḥ śitāgraḥ /
Rām, Yu, 47, 97.1 sa lakṣmaṇaścāśu śarāñ śitāgrān mahendravajrāśanitulyavegān /
Rām, Yu, 47, 127.2 sasārathiṃ sāśaniśūlakhaḍgaṃ rāmaḥ pracicheda śaraiḥ supuṅkhaiḥ //
Rām, Yu, 47, 128.1 athendraśatruṃ tarasā jaghāna bāṇena vajrāśanisaṃnibhena /
Rām, Yu, 47, 129.1 yo vajrapātāśanisaṃnipātān na cukṣubhe nāpi cacāla rājā /
Rām, Yu, 53, 13.1 indrāśanisamaṃ bhīmaṃ vajrapratimagauravam /
Rām, Yu, 53, 41.1 ulkāśaniyutā meghā vineduśca sudāruṇāḥ /
Rām, Yu, 55, 43.2 tenājaghānorasi kumbhakarṇaṃ śailena vajrāśanisaṃnibhena //
Rām, Yu, 55, 121.2 mahendravajrāśanitulyavegaṃ rāmaḥ pracikṣepa niśācarāya //
Rām, Yu, 55, 122.2 vidhūmavaiśvānaradīptadarśano jagāma śakrāśanitulyavikramaḥ //
Rām, Yu, 58, 6.2 mahāvṛkṣaṃ mahāśākhaṃ śakro dīptam ivāśanim //
Rām, Yu, 62, 46.1 teṣāṃ bhujaparāmarśavyāmṛṣṭaparighāśani /
Rām, Yu, 69, 1.1 śrutvā taṃ bhīmanirhrādaṃ śakrāśanisamasvanam /
Rām, Yu, 69, 17.1 śūlair aśanibhiḥ khaḍgaiḥ paṭṭasaiḥ kūṭamudgaraiḥ /
Rām, Yu, 73, 3.1 sa tvam indrāśaniprakhyaiḥ śarair avakiran parān /
Rām, Yu, 73, 22.2 muṣṭibhir vajravegaiśca talair aśanisaṃnibhaiḥ //
Rām, Yu, 76, 6.1 śakrāśanisamasparśair lakṣmaṇenāhataḥ śaraiḥ /
Rām, Yu, 76, 10.1 yuvā khalu mahāyuddhe śakrāśanisamaiḥ śaraiḥ /
Rām, Yu, 84, 25.2 talaprahāram aśaneḥ samānaṃ bhīmanisvanam //
Rām, Yu, 84, 29.1 mahendrāśanikalpena talenābhihataḥ kṣitau /
Rām, Yu, 86, 21.2 indrāśanisamasparśaṃ sa muṣṭiṃ vinyapātayat //
Rām, Yu, 88, 4.1 kūṭamudgarapāśāśca dīptāścāśanayastathā /
Rām, Yu, 88, 19.1 tataḥ śaktiṃ mahāśaktir dīptāṃ dīptāśanīm iva /
Rām, Yu, 88, 23.2 jajvāla sumahāghorā śakrāśanisamaprabhā //
Rām, Yu, 88, 32.1 sā kṣiptā bhīmavegena śakrāśanisamasvanā /
Rām, Yu, 94, 23.1 nipetur indrāśanayaḥ sainye cāsya samantataḥ /
Rām, Yu, 96, 23.2 tad apyaśanisaṃkāśaiśchinnaṃ rāmeṇa sāyakaiḥ //
Rām, Utt, 7, 43.1 nārāyaṇo 'pīṣuvarāśanībhir vidārayāmāsa dhanuḥpramuktaiḥ /
Rām, Utt, 7, 43.2 naktaṃcarānmuktavidhūtakeśān yathāśanībhiḥ sataḍinmahendraḥ //
Rām, Utt, 8, 12.2 apatad rākṣasendrasya girikūṭa ivāśaniḥ //
Rām, Utt, 27, 40.2 sahasrākṣasamutsṛṣṭā girāviva mahāśaniḥ //
Rām, Utt, 32, 54.1 yathāśaniravebhyastu jāyate vai pratiśrutiḥ /
Saundarānanda
SaundĀ, 9, 17.2 cakarta bāhūn yudhi yasya bhārgavaḥ mahānti śṛṅgāṇyaśanir gireriva //
SaundĀ, 13, 31.1 bhetavyaṃ na tathā śatrornāgnernāherna cāśaneḥ /
Agnipurāṇa
AgniPur, 17, 12.2 vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca //
Amarakośa
AKośa, 1, 57.1 śatakoṭiḥ svaruḥ śambo dambholiraśanirdvayoḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 39.3 viṣāgniśastrāśanimṛtyutulyaḥ kṣāro bhaved alpam atiprayuktaḥ /
AHS, Utt., 35, 31.2 marakavyādhidurbhikṣayuddhāśanibhayeṣu ca //
Bhallaṭaśataka
BhallŚ, 1, 41.2 sarvasyaupayikāni yāni katicit kṣetrāṇi tatrāśaniḥ sarvān aupayikeṣu dagdhasikatāraṇyeṣv apāṃ vṛṣṭayaḥ //
Bodhicaryāvatāra
BoCA, 2, 34.2 svasthāsvasthair aviśvāsya ākasmikamahāśaniḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 57.1 yo 'sau saptacchadaḥ pakṣī so 'śanir duḥśravadhvaniḥ /
BKŚS, 2, 59.2 atīteṣv aśanir hanti patitvā mūrdhani dhruvam //
BKŚS, 2, 71.1 caṇḍaṃ caṭacaṭāghoṣam udghoṣyāśanir utkaṭaḥ /
Daśakumāracarita
DKCar, 2, 2, 55.1 sa tu rāgādaśanihata ivodbhrāmyābravīt priye kimetat //
Divyāvadāna
Divyāv, 8, 208.0 audārikāścāsya āśvāsapraśvāsā gurugurukāḥ pravartante yathā meghasya garjato 'śanyāṃ ca sphūrjatyāṃ śabdaḥ //
Divyāv, 8, 496.0 sa tava gandhamāghrāya sapta rātriṃdivasānyaśaniṃ pātayiṣyati //
Divyāv, 9, 41.0 bhavantaḥ śramaṇo gautamaḥ kṣurāśaniṃ pātayannanekā aputrikā apatikāśca kurvannāgacchati //
Divyāv, 12, 364.1 tīrthyā hyaśanivarṣeṇa bādhyamānā diśo digbhyo vicalanti //
Harivaṃśa
HV, 1, 34.1 vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca /
Kirātārjunīya
Kir, 11, 65.2 śuṣke 'śanir ivāmarṣo yair arātiṣu pātyate //
Kir, 11, 66.2 nānityatāśanes trasyan viviktaṃ brahmaṇaḥ padam //
Kir, 17, 51.1 sāmyaṃ gatenāśaninā maghonaḥ śaśāṅkakhaṇḍākṛtipāṇḍureṇa /
Kumārasaṃbhava
KumSaṃ, 4, 43.2 aśaner amṛtasya cobhayor vaśinaś cāmbudharāś ca yonayaḥ //
Liṅgapurāṇa
LiPur, 1, 21, 8.2 vaidyutāśanimeghānāṃ garjitaprabhave namaḥ //
LiPur, 1, 70, 248.1 vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca /
LiPur, 1, 96, 60.1 vajrāśaniriva sthāṇostvevaṃ mṛtyuḥ patiṣyati /
LiPur, 2, 27, 95.2 pipīlikā puṇyahārī aśanī sarvahāriṇī //
Matsyapurāṇa
MPur, 4, 29.1 vidyuto'śanimeghāṃśca rohitendradhanūṃṣi ca /
MPur, 43, 40.1 yugāntābhrasahasrasya āsphoṭastvaśaneriva /
MPur, 133, 70.2 vrajati rathavaro 'tibhāsvaro hyaśaninipātapayodaniḥsvanaḥ //
MPur, 135, 78.2 utsādayante danuputravṛndān yathaiva indrāśanayaḥ patantyaḥ //
MPur, 148, 89.2 mahāmegharavā nāgā bhīmolkāśanihetayaḥ //
MPur, 149, 7.2 tataḥ prāsāśanigadābhindipālaparaśvadhaiḥ //
MPur, 153, 110.2 tayāśanyā patitayā daityasyācalarūpiṇaḥ //
MPur, 154, 452.2 mahāvṛṣaṃ gaṇatumulāhitekṣaṇaṃ sa bhūdharānaśaniriva prakampayan //
MPur, 162, 20.2 vicitrāmaśanīṃ caiva śuṣkārdraṃ cāśanidvayam //
MPur, 162, 31.2 vajrairaśanibhiścaiva sāgnibhiśca mahādrumaiḥ //
MPur, 162, 33.1 te dānavāḥ pāśagṛhītahastā mahendratulyāśanivajravegāḥ /
Nāradasmṛti
NāSmṛ, 2, 11, 32.1 rājagrāhagṛhīto vā vajrāśanihato 'pi vā /
Suśrutasaṃhitā
Su, Sū., 11, 31.2 viṣāgniśastrāśanimṛtyukalpaḥ kṣāro bhavatyalpamatiprayuktaḥ /
Su, Sū., 24, 7.2 daivabalapravṛttā ye devadrohādabhiśastakā atharvaṇakṛtā upasargajāś ca te 'pi dvividhāḥ vidyudaśanikṛtāḥ piśācādikṛtāś ca punaś ca dvividhāḥ saṃsargajā ākasmikāś ca /
Su, Sū., 24, 11.2 atrocyate doṣān pratyākhyāya jvarādayo na bhavanti atha ca na nityaḥ sambandhaḥ yathāhi vidyudvātāśanivarṣāṇyākāśaṃ pratyākhyāya na bhavanti satyapyākāśe kadācin na bhavanti atha ca nimittatastata evotpattiriti taraṃgabudbudādayaś codakaviśeṣāḥ eva vātādīnāṃ jvarādīnāṃ ca nāpyevam saṃśleṣo na paricchedaḥ śāśvatikaḥ atha ca nimittata evotpattir iti //
Su, Sū., 29, 34.1 śuṣke 'śanihate 'pattre vallīnaddhe sakaṇṭake /
Su, Sū., 32, 4.1 svebhyaḥ sthānebhyaḥ śarīraikadeśānām avasrastotkṣiptabhrāntāvakṣiptapatitavimuktanirgatāntargatagurulaghutvāni pravālavarṇavyaṅgaprādurbhāvo vāpyakasmāt sirāṇāṃ ca darśanaṃ lalāṭe nāsāvaṃśe vā piḍakotpattiḥ lalāṭe prabhātakāle svedaḥ netrarogādvinā vāśrupravṛttiḥ gomayacūrṇaprakāśasya vā rajaso darśanamuttamāṅge nilayanaṃ vā kapotakaṅkakākaprabhṛtīnāṃ mūtrapurīṣavṛddhir abhuñjānānāṃ tatpraṇāśo bhuñjānānāṃ vā stanamūlahṛdayoraḥsu ca śūlotpattayaḥ madhye śūnatvamanteṣu parimlāyitvaṃ viparyayo vā tathārdhāṅge śvayathuḥ śoṣo 'ṅgapakṣayor vā naṣṭahīnavikalavikṛtasvaratā vā vivarṇapuṣpaprādurbhāvo vā dantamukhanakhaśarīreṣu yasya vāpsu kaphapurīṣaretāṃsi nimajjanti yasya vā dṛṣṭimaṇḍale bhinnavikṛtāni rūpāṇyālokyante snehābhyaktakeśāṅga iva yo bhāti yaś ca durbalo bhaktadveṣātisārābhyāṃ pīḍyate kāsamānaś ca tṛṣṇābhibhūtaḥ kṣīṇaś chardibhaktadveṣayuktaḥ saphenapūyarudhirodvāmī hatasvaraḥ śūlābhipannaś ca manuṣyaḥ śūnakaracaraṇavadanaḥ kṣīṇo 'nnadveṣī srastapiṇḍikāṃsapāṇipādo jvarakāsābhibhūtaḥ yastu pūrvāhṇe bhuktam aparāhṇe chardayatyavidagdhamatisāryate vā jvarakāsābhibhūtaḥ sa śvāsānmriyate bastavadvilapan yaś ca bhūmau patati srastamuṣkaḥ stabdhameḍhro bhagnagrīvaḥ pranaṣṭamehanaś ca manuṣyaḥ prāgviśuṣyamāṇahṛdaya ārdraśarīraḥ yaś ca loṣṭaṃ loṣṭenābhihanti kāṣṭhaṃ kāṣṭhena tṛṇāni vā chinatti adharoṣṭhaṃ daśati uttaroṣṭhaṃ vā leḍhi āluñcati vā karṇau keśāṃś ca devadvijagurusuhṛdvaidyāṃś ca dveṣṭi yasya vakrānuvakragā grahā garhitasthānagatāḥ pīḍayanti janmarkṣaṃ vā yasyolkāśanibhyāmabhihanyate horā vā gṛhadāraśayanāsanayānavāhanamaṇiratnopakaraṇagarhitalakṣaṇanimittaprādurbhāvo veti //
Su, Cik., 5, 45.2 koṣṭhasandhyasthigaṃ vāyuṃ vṛkṣamindrāśaniryathā //
Su, Cik., 19, 48.1 upadaṃśaṃ nihantyeṣa vṛkṣamindrāśaniryathā /
Su, Ka., 4, 36.2 kiṃ kāraṇaṃ viṣaṃ hi niśitanistriṃśāśanihutavahadeśyam āśukāri muhūrtamapyupekṣitamāturamatipātayati na cāvakāśo 'sti vāksamūham upasartuṃ pratyekam api daṣṭalakṣaṇe 'bhihite sarvatra traividhyaṃ bhavati tasmāt traividhyam eva vakṣyāma etaddhyāturahitamasaṃmohakaraṃ ca api cātraiva sarvasarpavyañjanāvarodhaḥ //
Su, Ka., 4, 38.2 tatra sadyaḥprāṇaharāhidaṣṭaḥ patati śāstrāśanihata iva bhūmau srastāṅgaḥ svapiti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.9 tadadhikṛtya yad upajāyate śītoṣṇavātavarṣāśanipātādikam /
Vaikhānasadharmasūtra
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 2, 12.1, 1.0 meghāśaniśabdaḥ stanayitnuḥ //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 1.1 sasīkarāmbhodharamattakuñjarastaḍitpatāko 'śaniśabdamardalaḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 4.1 balāhakāścāśaniśabdamardalāḥ surendracāpaṃ dadhatastaḍidguṇam /
Abhidhānacintāmaṇi
AbhCint, 2, 94.1 dīrgharjvairāvataṃ vajraṃ tvaśanirhrādinī svaruḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 17, 4.2 solkāś cāśanayaḥ petuḥ ketavaś cārtihetavaḥ //
BhāgPur, 3, 18, 7.2 karāladaṃṣṭro 'śaninisvano 'bravīd gatahriyāṃ kiṃ tv asatāṃ vigarhitam //
BhāgPur, 4, 10, 17.2 kāyānāviviśustigmā girīnaśanayo yathā //
BhāgPur, 4, 10, 26.1 ahayo 'śaniniḥśvāsā vamanto 'gniṃ ruṣākṣibhiḥ /
Bhāratamañjarī
BhāMañj, 1, 984.2 hantumabhyāyayau ghoro garjannaśanimeghavat //
BhāMañj, 5, 373.1 evaṃ nāmāśanirdarpaḥ kauraveśvaramāgamaḥ /
BhāMañj, 5, 532.2 abhiṣikte jagatkṛtsnaṃ cakampe sāśanisvanam //
BhāMañj, 6, 457.1 tataḥ śāntanavo rājñāṃ śarairaśanigauravaiḥ /
BhāMañj, 7, 31.2 nināya mṛtyusadanaṃ śarairaśanidāruṇaiḥ //
BhāMañj, 7, 187.2 tataḥ karṇamabhidrutya śarairaśanidāruṇaiḥ //
BhāMañj, 7, 387.1 javena praviśantaṃ ca sātyakiṃ subhaṭāśanim /
BhāMañj, 7, 430.2 ityuktvā prāhiṇottasmai gadāmaśanigauravām //
BhāMañj, 7, 466.1 vegātkauravamāyāntaṃ taṃ śastrāśaniduḥsaham /
BhāMañj, 7, 610.2 śareṇāśanitulyena vidārya tamapātayat //
BhāMañj, 7, 653.1 aṣṭāṣṭacakrāmaśaniṃ kālajihvāvibhīṣaṇām /
BhāMañj, 8, 15.1 tamabhyetya javāddrauṇirviśikhāśanivarṣiṇam /
BhāMañj, 8, 107.2 karṇaṃ parāṅmukhaṃ cakre śarairaśanidāruṇaiḥ //
BhāMañj, 8, 200.2 prāduścakre vighātāya vajrāśaniśatākulam //
BhāMañj, 9, 38.2 itīva ghaṇṭāpaṭalaiḥ krośantīmaśanisvanām //
BhāMañj, 10, 69.1 tato bhīmaḥ samādhūya gadāmaśaniniḥsvanām /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 47.2 hīrakaṃ bhiduraṃ vajraṃ sadratnamaśaniḥ paviḥ /
Garuḍapurāṇa
GarPur, 1, 68, 3.1 paśuvatsa viśastastaiḥ svavākyāśaniyantritaḥ /
Kathāsaritsāgara
KSS, 3, 3, 24.2 akālāśanipātograṃ svavṛttāntaṃ nyavedayat //
KSS, 3, 5, 27.2 dṛṣṭvā duḥkhāśanihato devadāso vyacintayat //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 21.2, 12.0 sarvadā tṛtīyaṃ aupadhenavādayaḥ vyākhyāsyāma gayī dīptāgnes atra nanu kutaḥ visram abhiṣutam avyatiricyeti adhidantā vidyudaśanikṛtā kena pārṣadopamam tṛtīye aupadhenavādayaḥ dīptāgnes avyatiricyeti vidyudaśanikṛtā pārṣadopamam avyatiricyeti vidyudaśanikṛtā iti vyādhibhedaṃ tu suśrutāntāḥ iti kecit āmagandhi //
NiSaṃ zu Su, Sū., 24, 7.5, 12.0 ityekenaiva māraṇātmako'śaniḥ //
Rasamañjarī
RMañj, 5, 36.2 nāśayecchūlam arśāṃsi vṛkṣamindrāśaniryathā //
Rasendracintāmaṇi
RCint, 8, 275.2 krameṇa śīlitaṃ hanti vṛkṣamindrāśaniryathā /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 25.0 tathā ca bāṇasya dhautāśani nabhasīti //
Skandapurāṇa
SkPur, 4, 10.2 saṃvartakāśaniścaiva cakraṃ ca pratisargikam /
SkPur, 7, 15.3 kṣubdhārṇavāśaniprakhyaṃ nabho yena vyaśīryata //
SkPur, 8, 33.2 pinākinaṃ daṇḍahastaṃ mudgarāśanipāṇinam //
SkPur, 9, 4.1 namaḥ pinākine caiva namo 'stvaśanidhāriṇe /
SkPur, 23, 25.1 paṭṭisaṃ ca mahaddivyaṃ śūlaṃ cāśanimeva ca /
Tantrāloka
TĀ, 8, 130.1 pañcāśadūrdhvaṃ vajrāṃkādvaidyuto 'śanivarṣiṇaḥ /
TĀ, 12, 25.2 sarvāśaṅkāśaniṃ mārgaṃ numo māheśvaraṃ tviti //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 8.5, 33.0 visarjanaṃ visargaḥ sa ca pṛthaṅnīhārādibhiḥ sambadhyate nīhāraḥ śiśirasamūhaḥ nirhrādo meghaṃ vinā garjitam aśaniḥ vajrabhedo'gniḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 30.1 pādaprahārair aśaniprakāśair unmathya sainyāni niśācarāṇām /
ŚivaPur, Dharmasaṃhitā, 4, 34.2 śastrāstrapāśāśaniśuṣkavṛkṣagirīndratoyāgniripuprahāraiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 60.1 daṃṣṭrāśanivispṛṣṭāśca viśīryante mahādrumāḥ /
SkPur (Rkh), Revākhaṇḍa, 15, 28.2 sadhūmāśaninirhrādair vahantīṃ saptadhā tadā //
SkPur (Rkh), Revākhaṇḍa, 16, 4.1 sa visphuliṅgotkaradhūmamiśraṃ maholkavajrāśanivātatulyam /
SkPur (Rkh), Revākhaṇḍa, 16, 5.1 sahasravajrāśanisaṃnibhena tenāṭṭahāsena harodgatena /
SkPur (Rkh), Revākhaṇḍa, 18, 5.2 sagopurāṭṭālakasaṃnikāśāḥ savidyudulkāśanimaṇḍitāntāḥ //
SkPur (Rkh), Revākhaṇḍa, 18, 7.1 tato mahāmeghavivardhamānam īśānam indrāśanibhir vṛtāṅgam /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 18, 5.6 tasmai te deva bhavāya śarvāya paśupataya ugrāya devāya mahate devāya rudrāyeśānāyāśanaye svāheti vapāṃ hutvā /